अमेरिकीमाध्यमेषु विस्फोटः : युक्रेन-देशस्य छापेन रूस-युक्रेन-योः गुप्तवार्तायां बाधा अभवत्
2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अमेरिकीसमये अगस्तमासस्य १७ दिनाङ्के "वाशिङ्गटनपोस्ट्" इति पत्रिकायाः एकं अनन्यं प्रतिवेदनं प्रकाशितम् यत् रूसस्य कुर्स्क्-प्रान्तस्य उपरि युक्रेन-देशस्य आकस्मिक-आक्रमणेन रूस-युक्रेन-योः मध्ये गुप्तवार्तालापस्य सुविधायै कतारस्य प्रयत्नाः क्षीणाः अभवन्
वाशिङ्गटनपोस्ट्-पत्रिकायाः प्रतिवेदनस्य स्क्रीनशॉट्
एकवर्षाधिकं यावत् रूसदेशः युक्रेनदेशस्य विद्युत्जालसुविधासु क्रूज-क्षेपणास्त्रैः, ड्रोन्-इत्यनेन च आक्रमणं कृतवान्, येन देशे सर्वत्र रोलिंग-ब्लैक्आउट्-प्रकरणं जातम् युक्रेनदेशेन रूसदेशस्य तैलसुविधासु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं ड्रोन्-यानानां उपयोगः कृतः । वार्तायां परिचितानाम् अधिकारिणां च उद्धृत्य वाशिङ्गटन-पोस्ट्-पत्रिकायाः समाचारः अस्ति यत् युक्रेन-रूस-देशयोः मध्ये अस्मिन् मासे कतार-राजधानी दोहा-नगरं प्रति प्रतिनिधिमण्डलं प्रेषयितुं योजना अस्ति यत् कतार-सर्वकारेण सह मध्यस्थरूपेण द्वयोः पक्षयोः आक्रमणानि स्थगयितुं गुप्त-वार्तायां चर्चां कर्तुं शक्नुवन्ति | ' ऊर्जा तथा विद्युत् आधारभूतसंरचना तथा उभयदेशानां कृते श्वसनस्थानं प्रदाति।
समाचारानुसारं कतारदेशः विगतमासद्वयेन रूस-युक्रेन-देशयोः सह चर्चां कुर्वन् अस्ति, यत् एतादृशं सम्झौतां प्राप्तुं आशां कुर्वन् अस्ति यत् रूस-युक्रेन-देशयोः ऊर्जा-अन्तर्निर्मित-अन्तर्निर्मित-उपरि आक्रमणं स्थगयितुं शक्यते रूस-युक्रेन-देशयोः दोहा-नगरे वार्तायां सहमतिः अभवत्, तत्र केवलं केचन विवरणाः एव सम्मताः अवशिष्टाः इति अधिकारी अवदत् । वार्तायां संलग्नाः केचन अपि रूस-युक्रेन-सङ्घर्षस्य समाप्त्यर्थं अधिकव्यापकं सम्झौतां प्राप्तुं आशां कुर्वन्ति इति अधिकारिणः अवदन्।
परन्तु रूसस्य कुर्स्क-प्रान्तस्य उपरि युक्रेन-देशस्य आकस्मिक-आक्रमणस्य कारणेन एषा गुप्त-अप्रत्यक्ष-वार्तालापः बाधितः । “कुर्स्क्-नगरस्य अनन्तरं रूसीजनाः संकोचम् अकरोत्” इति वार्ता-परिचितः व्यक्तिः अवदत् ।
वार्तायां ज्ञानं विद्यमानः एकः राजनयिकः अवदत् यत् युक्रेनदेशेन पश्चिमरूसदेशे आक्रमणं कृत्वा रूसी अधिकारिणः स्वकतारसमकक्षैः सह समागमं स्थगितवन्तः, आक्रमणं “विवृद्धिः” इति वर्णयन्। रूसदेशः वार्तायां न रद्दं करोति, अस्मान् समयं ददातु इति वदन्ति इति राजनयिकः अवदत्। राजनयिकः अपि अवदत् यत् युक्रेनदेशः कतारं सीमापार-आक्रमणस्य विषये न चेतवति, यद्यपि युक्रेन-देशः दोहा-नगरं प्रति प्रतिनिधिमण्डलं प्रेषयितुं आग्रहं कृतवान् तथापि कतार-देशः युक्रेन-देशस्य अनुरोधं अङ्गीकृतवान् यतः एकपक्षीय-वार्तायां कोऽपि लाभः न दृष्टः
अमेरिकीमाध्यमेन उक्तं यत् नियोजितगुप्तवार्तालापस्य, द्वयोः पक्षयोः सम्भाव्यसम्झौतेः च उदघाटनं कृत्वा कदापि सूचनाः न प्राप्ताः। वार्तायां भागं ग्रहीतुं इच्छा रूस-युक्रेन-देशयोः मनोवृत्तौ परिवर्तनं सूचयति । समाचारानुसारं युक्रेनदेशिनः २०२२ तमस्य वर्षस्य जुलै-मासस्य कालासागरसम्झौतेः उदाहरणं अनुसृत्य ऊर्जा-अन्तर्गत-संरचनायाः आक्रमणानि स्थगयितुं सम्भाव्यसम्झौतां प्राप्तुं आशां कुर्वन्ति
वाशिङ्गटनपोस्ट्-पत्रिकायाः प्रश्नानाम् उत्तरे युक्रेन-राष्ट्रपतिकार्यालयेन एकं वक्तव्यं प्रकाशितं यत् "मध्यपूर्वस्य स्थितिकारणात्" समागमः स्थगितः अस्ति किन्तु अगस्तमासस्य २२ दिनाङ्के विडियोद्वारा भविष्यति इति। क्रेमलिन्-संस्थायाः टिप्पणीयाः अनुरोधस्य प्रतिक्रिया न दत्ता । अस्याः कथायाः विषये व्हाइट हाउसः किमपि वक्तुं अनागतवान् ।