2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
गभीरसमुद्रस्य रहस्यानि न पुनः प्राप्यन्ते । अगस्तमासस्य १८ दिनाङ्के (बीजिंगसमये ११:०० वादने) प्रायः १३:०० वादने, पश्चिमप्रशान्तसागरस्य गहने नीले समुद्रे, "जिआओलोङ्ग" इत्यनेन वैज्ञानिकः जू ज़ुएवेइ, गोताखोरः क्यूई हैबिन्, झाङ्ग यी च प्रथमं गोताखोरी सम्पन्नं कृतम् voyage.
सुवर्णतारकमत्स्यः, कृष्णप्रवालयुक्ताः स्पञ्जाः, नारङ्गबेलैः सह शीतजलप्रवालाः... अस्मिन् गोताखोरीकाले "जिआओलोङ्ग" इत्यनेन गहनसमुद्रस्य "उपहाराः" पुनः आनिताः येषां विषये वैज्ञानिकाः स्वप्नं पश्यन्ति।
२०२४ तमे वर्षे पश्चिमप्रशान्त-अन्तर्राष्ट्रीययात्रायाः मुख्यवैज्ञानिकः, राष्ट्रिय-गहन-समुद्र-अड्डा-प्रबन्धन-केन्द्रस्य उपनिदेशकः च जू ज़ुएवेइ इत्यस्य मते पश्चिम-प्रशान्त-सागरे अनधिकृतरूपेण नामाङ्किते समुद्रपर्वते मुख्यकार्यं भवति समुद्रतलस्य जीवानां वितरणं ढलानतः समुद्रपर्वतस्य शिखरपर्यन्तं, तथा जैविक, जल, भूवैज्ञानिक नमूना तथा पर्यावरणीय मापदण्डदत्तांशसङ्ग्रहणं, तथा च डुबकीयाः विविधकार्यस्य व्यापकपरीक्षणम्।
नौकायां प्रायः ६ वादने गहनसमुद्रयात्रा आरभ्यते ।
परिचालनक्षेत्रे मौसमः स्पष्टः आसीत्, पनडुब्बीकर्मचारिणः, तकनीकीसहायकदलानि च स्थाने आसन् । टैब्लेट् सङ्गणकेषु मानकीकृतसञ्चालनप्रक्रियानुसारं अभियंताः "जिआओलोङ्ग" इत्यस्य प्रत्येकस्य प्रणाल्याः १०० तः अधिकानि निरीक्षणवस्तूनि एकैकं निरीक्षणं कृतवन्तः सज्जतायाः श्रृङ्खलायाः समाप्तेः अनन्तरं अभियंता लियू कुन् "जिआओलोङ्ग" इत्यस्य हैच् बन्दं कृतवान् ।
७ वादने "जिआओलोङ्ग" इति जहाजः समये एव समुद्रं प्रविष्टवान् ।
"जिआओलोङ्ग" इति जहाजस्य पृष्ठभागात् प्रक्षेपणं कृत्वा विन्चेन आकृष्य समुद्रे नियोजितं नेत्रनिमिषे एव सः प्रफुल्लितेन सह दूरं गतः
"अधुना 'जिआओलोङ्ग' जलेन पूरितः भवति, ततः १०० सेकेण्ड् मध्ये डुबकी मारितुं आरभेत।" डुबत् ।
संवाददाता घबराहटः उत्साहितः च स्वस्य पुरतः समुद्रं प्रेक्षते स्म, परन्तु व्यावसायिकसञ्चालनस्य मञ्चे प्रविष्टस्य "जिआओलोङ्गस्य" कृते सर्वं दैनन्दिनं कार्यम् अस्ति यत् दलस्य सदस्याः अतीव परिचिताः सन्ति।
६ घण्टाभ्यः अधिकेभ्यः अनन्तरं "जिआओलोङ्ग" समुद्रं प्रति प्रस्थितवान् ।
गहने नीले समुद्रे श्वेततरङ्गाः उत्तेजिताः "जिआओलोङ्ग" 13:05 वादने समुद्रे प्रत्यागतवान्, 4K कैमरेण गृहीताः उच्चपरिभाषा-वीडियो, तथैव "साइफन् नमूनाकाराः, जैविकजालाः, सूक्ष्मजीव-स्थानीय-संवर्धन-यन्त्राणि, पुनः आनयत् । इत्यादि।" "त्रिशिरः षट् बाहू" इत्यनेन पुनः आनयितानां नमूनानां श्रृङ्खला।
"जिआओलोङ्ग" द्वारा एकत्रितशीतजलप्रवालनमूनानि। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वांग युहाओ
"जिआओलोङ्ग" इत्यस्य पृष्ठभागे पूर्णतया स्थगितुं पूर्वं मेक्सिकोदेशस्य वैज्ञानिकः एरिका अग्रे गता । सा आश्चर्यचकिता अभवत् यत् स्पञ्जे सहजीवी कृष्णबैंगनीप्रवालाः सन्ति! सा नमूनापेटिकां हिमेन पूरयित्वा नमूनानि सावधानीपूर्वकं जहाजस्य जैविकप्रयोगशालायां स्थानान्तरितवती ।
परे पार्श्वे डुबकी-निरीक्षणकेन्द्रे वैज्ञानिकाः अत्र पूर्वमेव प्रतीक्षन्ते, गहनसमुद्रात् "जिआओलोङ्ग" इत्यनेन गृहीताः चित्राणि च बृहत्पटले प्रदर्शितानि सन्ति
२००० मीटर् गभीरः समुद्रः शान्तः अन्धकारमयः च अस्ति ।
"समुद्रस्य अधः सूक्ष्मजीवाः नग्ननेत्रेण न दृश्यन्ते, परन्तु ते समुद्रजलस्य मध्ये प्लवमानैः लघुकणैः सह सङ्गृहीताः भूत्वा दानेदाराः 'समुद्रीहिमः' निर्मान्ति। ते समुद्रपर्वतजीवानां मुख्याहारस्रोतः अपि सन्ति।
"जिआओलोङ्ग" इत्यस्य "नेत्रैः" समुद्रपर्वतस्य कूर्चाभ्यः रङ्गिणः गहनसमुद्रजीवाः निर्गच्छन्ति । समुद्रस्य एनीमोनः, शीतजलस्य प्रवालाः, स्पञ्जाः च शनैः शनैः भ्रमन्ति, यदा तु तारा मत्स्याः, समुद्रककड़ी, समुद्रकुमुदः इत्यादयः दृश्यन्ते, अन्तर्धानं च भवन्ति, येन रहस्यमयं "गहनसमुद्रोद्यानम्" निर्मान्ति
यथा यथा समयः गच्छति स्म तथा तथा "जिआओलोङ्ग" इति जहाजः हैशानपर्वतस्य शिखरं प्राप्तवान् । चीनदेशीयाः विदेशीयाः च वैज्ञानिकाः पटलं दर्शयित्वा मिलित्वा पर्वतस्य पादे, शिखरे च दृश्यमानानां शिलानां परिचयं कृतवन्तः । चीनदेशस्य ओशनविश्वविद्यालयस्य प्राध्यापकः चेन् ज़ुगुआङ्गः अवदत् यत्, "उभयोः शिलायोः कृष्णधातुपपटीः सन्ति, ये कैल्शियमस्य अवसादः भवितुमर्हन्ति। वयं तान् पुनः प्रयोगशालायां आनयिष्यामः" इति चीनस्य ओशनविश्वविद्यालयस्य प्राध्यापकः।
यदा अस्माकं कृते अद्यापि अधिकं वक्तव्यं भवति तदा "जिआओलोङ्ग" अद्यतनस्य गहनसमुद्रयात्रायाः समाप्तिम् करोति। मुख्यतया डुबकीयानस्य कार्यस्य सत्यापनार्थं अभियांत्रिकीगोताखोरी इति नाम्ना एतत् गोताखोरी अनन्तरं वैज्ञानिकगोताखोरायाः अपेक्षया किञ्चित् लघु भविष्यति ।
"अयं अनामिकः समुद्रीपर्वतः अद्य 'आगन्तुकानां' प्रथमसमूहस्य स्वागतं कृतवान्। अहं 'आगन्तुकानां' एकः इति गौरवान्वितः अस्मि, अहं च मम उत्साहं गोपयितुं न शक्नोमि।"
तया २००९ तमे वर्षे अगस्तमासे याङ्गत्से-नद्याः प्रथमं डुबकी-परीक्षणं सम्पन्नम्, २०१२ तमस्य वर्षस्य जुलै-मासे पश्चिम-प्रशान्त-सागरे मरियाना-खाते ७,००० मीटर्-पर्यन्तं समुद्र-परीक्षणं सम्पन्नम्, २०१७ तमे वर्षे च व्यापकं तकनीकी-उन्नयनं कृतम् ।अस्मिन् वर्षे प्रथमार्धे अटलाण्टिकमहासागरस्य प्रथमं अन्वेषणं कृत्वा "नवदिनानि नववारं च" इति अभिलेखं स्थापितवान् "जिआओलोङ्ग" इदानीं स्वस्य ३००तमं गोताखोरी सफलतया सम्पन्नवान्... "जिआओलोङ्ग" इत्यनेन प्रशान्तसागरस्य समुद्रतलस्य पदचिह्नानि त्यक्तानि, भारतीयम् तथा अटलाण्टिकमहासागराः, चीनस्य गहनगोताखोरीक्षमतां प्रदर्शयन् "नवदिनानि यावत् चन्द्रं प्राप्तुं शक्नोति, पञ्चदिनानि चन्द्रं प्राप्तुं शक्नोति" इति लक्ष्यं प्राप्तवान्
चीनदेशीयाः विदेशीयाः च वैज्ञानिकाः अगस्तमासस्य १८ दिनाङ्के "जिआओलोङ्ग" इत्यस्य ३००तमं गोतां सम्पन्नं कृत्वा समूहचित्रं गृहीतवन्तः । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता वांग युहाओ
"१५ वर्षाणां परिश्रमस्य अन्वेषणस्य च अनन्तरं वयं जिओलोङ्गस्य कृते परिपक्वं परिचालनप्रतिरूपं सुरक्षाआश्वासनप्रणालीं च निर्मितवन्तः, तस्य अनुरक्षणार्थं व्यावसायिकपनडुब्बीविमानचालकानाम्, तकनीकीसमर्थनदलानां च समूहं प्रशिक्षितवन्तः।
आगामिषु ३० दिनेषु वा "जिआओलोङ्ग" १७ गोताखोरी-कार्यक्रमाः अपि करिष्यति, यत्र चीनीय-विदेशीय-वैज्ञानिकाः गहन-समुद्रस्य अन्वेषणाय, गहन-समुद्रस्य जैव-विविधतायाः संरक्षणं, स्थायि-उपयोगं च संयुक्तरूपेण प्रवर्धयिष्यति वयं "जिआओलोङ्ग" गहनसमुद्रस्य अधिकानि अज्ञातरहस्यानि उद्घाटयितुं शक्नुवन्ति इति प्रतीक्षामहे।
योजना : चेन् फाङ्ग
संवाददाता : वाङ्ग युहाओ
आन्तरिकरूपेण सिन्हुआ न्यूज एजेन्सी द्वारा निर्मितम्