समाचारं

अलीबाबा इत्यस्य कृते धनं प्राप्तुं कठिनं भवति, "दोषी" कः अस्ति ?

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राजस्वं वर्धितम्, परन्तु लाभेषु अपि महती न्यूनता अभवत् - एषः सन्देशः अलीबाबा-संस्थायाः २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकवित्तीयप्रतिवेदने प्रकाशितः अस्ति ।

15 अगस्त 2016 दिनाङ्के सायंकाले ।अलीबाबा २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे स्वस्य वित्तीयप्रतिवेदनस्य घोषणां कृतवान्, यस्मिन् त्रैमासिके २४३.२३६ अरब युआन् राजस्वं प्राप्तवान्, यत् वर्षे वर्षे ४% वृद्धिः अभवत् ।;अलीबाबा-संस्थायाः शुद्धलाभः वर्षे वर्षे ९% न्यूनः भूत्वा ४०.६९१ अरब युआन् इत्येव अभवत् ।शुद्धलाभस्य न्यूनतायाः विषये अली इत्यनेन स्पष्टीकृतं यत् मुख्यतया परिचालनलाभस्य न्यूनतायाः निवेशस्य हानिः च वर्धते इति कारणतः।

विशिष्टव्यापारक्षेत्रेषु ध्यानं दत्त्वा, ताओटियनसमूहस्य तुलने, यस्मिन् राजस्वस्य शुद्धलाभस्य च न्यूनता अभवत्, अस्मिन् त्रैमासिके अलीबाबा-क्लबस्य सर्वोत्तमः प्रदर्शनः अलीबाबा-क्लाउड् आसीत्, यस्य राजस्वं २६.५४९ अरब युआन्, वर्षे वर्षे ६% वृद्धिः, लाभप्रदता च अपि अभवत् सशक्ततया पुनः प्राप्तम् पूर्वत्रिमासिकानां तुलने न्यूनम् . तदतिरिक्तं सन आर्ट रिटेल्, हेमा, अलीबाबा हेल्थ्, लिङ्गक्सी इन्टरएक्टिव् इन्टरटेन्मेण्ट् इत्येतयोः त्रैमासिकसञ्चालनपरिणामेषु अपि सुधारः अभवत् ।

वित्तीयप्रतिवेदनस्य प्रकाशनानन्तरं अलीबाबा-संस्थायाः अमेरिकी-समूहस्य मूल्यं मार्केट्-उद्घाटनात् पूर्वं पतितम्, परन्तु उद्घाटनस्य अनन्तरं तस्य वृद्धिः अभवत् । अगस्तमासस्य १६ दिनाङ्के अलीबाबा-कम्पन्योः हाङ्गकाङ्ग-नगरस्य शेयर् प्रतिशेयरं ८०.१ हाङ्गकाङ्ग-डॉलर्-मूल्येन बन्दः अभवत्, यत् प्रायः ५% वृद्धिः अभवत् ।



फोटो मा युन्फेई द्वारा

ताओतियन व्यापार "निपात"?

अलीबाबा इत्यस्य "मेरुदण्डः" इति नाम्ना ताओटियनसमूहः षट् प्रमुखव्यापारसमूहेषु एकमात्रः समूहः आसीत् यः त्रैमासिके नकारात्मकराजस्ववृद्धिं अनुभवितवान्अलीबाबा इत्यस्य त्रैमासिकस्य राजस्वस्य आँकडानां विच्छेदनं कृत्वा ज्ञायते यत् कुलराजस्वस्य २४३.२३६ अरब युआन् ताओटियनसमूहात् प्राप्तम्, यत् वर्षे वर्षे १% न्यूनता अभवत्; युआन् अपि वर्षे वर्षे १% न्यूनता अभवत् ।



"६१८" प्रचारस्य द्वितीयत्रिमासे राजस्वं लाभं च वर्षे वर्षे नकारात्मकवृद्धिः अभवत् । विशेषतः अस्मिन् त्रैमासिके चीनदेशात् ताओटियनसमूहस्य खुदराव्यापारराजस्वं वर्षे वर्षे २% न्यूनीकृत्य १०७.४२१ अरब युआन् यावत् अभवत् । तेषु ग्राहकप्रबन्धनराजस्वं (CMR) वर्षे वर्षे १% वर्धमानं ८०.११५ अरब युआन् यावत् अभवत्, मुख्यतया ऑनलाइन जीएमवी इत्यस्मिन् उच्चैक-अङ्कीयवर्षे वर्षे वृद्धिः, परन्तु आयोगदरेषु न्यूनतायाः कारणेन आंशिकरूपेण प्रतिपूर्तिः अभवत् चीनस्य वाणिज्यिकखुदराव्यापारात् प्रत्यक्षविक्रयणं अन्यराजस्वं च २७.३०६ अरब युआन् आसीत्, यत् वर्षे वर्षे ९% न्यूनता अभवत् । मुख्यतया ताओटियनस्य कतिपयप्रत्यक्षसञ्चालनस्य न्यूनीकरणस्य कारणेन उपभोक्तृविद्युत्सामग्रीणां विद्युत्साधनवर्गस्य च विक्रये वर्षे वर्षे न्यूनतायाः कारणम्

अधि,अस्मिन् त्रैमासिके, भुगतानसदस्यानां कृते प्रदत्तानां मूल्यवर्धितसेवानां राजस्वस्य वृद्धेः कारणात्, ताओटियन समूहस्य चीन थोकव्यापारः स्वस्य खुदराव्यापारस्य अपेक्षया महत्त्वपूर्णतया द्रुतगत्या वर्धितः, यत्र ५.९५२ अरब युआन राजस्वं प्राप्तवान्, यत् वर्षे वर्षे १६% वृद्धिः अभवत् .

वित्तीयप्रतिवेदनस्य अनन्तरं सम्मेलन-कौले अलीबाबा-समूहस्य मुख्यकार्यकारी तथा ताओटियन-समूहस्य क्लाउड्-इंटेलिजेन्स-समूहस्य मुख्यकार्यकारी च वु योङ्गमिङ्ग् इत्यनेन उक्तं यत् ताओटियन-समूहस्य विपण्यभागः क्रमेण स्थिरतां प्राप्नोति इति त्रैमासिकस्य कालखण्डे जीएमवी तथा आदेशमात्रायां निरन्तरं वृद्धिः अभवत् त्रैमासिकस्य अन्ते ८८वीआईपी सदस्यानां संख्या ४२ मिलियनं यावत् अभवत् । "उच्चगुणवत्तायुक्तानां सदस्यानां वर्धमानसमूहस्य सामना कर्तुं वयं सदस्याधिकारस्य, उत्पादानाम्, सेवानुभवानाम् अन्वेषणं सुधारं च निरन्तरं करिष्यामः। टीटीजी-सञ्चालनरणनीत्यां वयं समृद्धेषु विविधेषु च उत्पादेषु केन्द्रीभवामः, निवेशे च शॉपिङ्ग् अनुभवे सुधारं कर्तुं च केन्द्रीभवामः। वयं continue to improve products and यातायातस्य मिलानदक्षता स्थिरं स्थायित्वं च सुनिश्चितं करोति यथा यथा आदेशस्य मात्रा तथा जीएमवी निरन्तरं वर्धन्ते, वयं क्रमेण मुद्रीकरणं प्रवर्धयामः, यत्र नवीनविपणनसाधनानाम् आरम्भः अपि अस्ति अग्रिमेषु कतिपयेषु त्रैमासिकेषु पदे पदे समन्वयनं कुर्वन्तु"।

अन्तिमेषु वर्षेषु यथा ई-वाणिज्य-उद्योगे प्रतिस्पर्धा अधिकाधिकं तीव्रं जातम्, तथैव ई-वाणिज्य-दिग्गजद्वयं अलीबाबा, जेडी डॉट कॉम च राजस्ववृद्धौ अभूतपूर्वचुनौत्यस्य सामनां कृतवन्तौ पिण्डुओडुओ इत्यस्य प्रबलः उदयः तथा च डौयिन् इत्यनेन प्रतिनिधित्वं कृत्वा लाइव स्ट्रीमिंग् ई-वाणिज्यस्य आकस्मिकः उदयः निःसंदेहं पारम्परिक-ई-वाणिज्य-दिग्गजानां कृते विशालः विपण्यदबावः आनयत्

एषा प्रवृत्तिः नवीनतमवित्तीयप्रतिवेदनदत्तांशैः स्पष्टतया प्रतिबिम्बिता अस्ति । १५ अगस्तदिनाङ्के सायं अमेरिकी-शेयर-बजारस्य उद्घाटनात् पूर्वं जेडी डॉट कॉम इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकपरिणामानां घोषणा कृता ।त्रैमासिकस्य राजस्वं २९१.४ अरब युआन् आसीत् यद्यपि अद्यापि तस्य विकासस्य प्रवृत्तिः अस्ति, तथापि वर्षे वर्षे पूर्वत्रिमासिकस्य तुलने १.२% मन्दता अभवत् । विशेषतः जेडी समूहस्य मूलव्यापारः जेडी रिटेल् इत्यनेन द्वितीयत्रिमासे २५७.०७ अरब युआन् राजस्वं प्राप्तम्, यत् वर्षे वर्षे १.५% वृद्धिः अभवत् परन्तु गतवर्षस्य समानकालस्य ४.८५% वृद्धिदरस्य तुलने अस्य वृद्धिदरस्य अपि महती न्यूनता अभवत् ।

ज्ञातव्यं यत् वित्तीयप्रतिवेदनसभायां अलीबाबा समूहस्य मुख्यवित्तीयपदाधिकारी जू हाङ्गः अवदत् यत् अलीबाबा इत्यस्य योजना अस्ति यत् सितम्बरमासे ताओबाओ तथा क्षियान्यु इत्यत्र व्यापारिभ्यः तकनीकीसेवाशुल्कं संग्रहीतुं आरभते, यत् प्रायः षड्सहस्रभागस्य (०.६%) सॉफ्टवेयरसेवाशुल्कस्य आधारेण, "एषः भागः व्यापारिणः पुष्टिकृतस्य प्राप्तेः जीएमवी इत्यस्य आधारेण आरोपितः भवति। उद्योगप्रथानां व्यापकविचारस्य अनन्तरं व्यापारिकप्रतिक्रियायाः स्वीकरणस्य च अनन्तरं शुल्कानुपातः कार्यान्वितः भविष्यति। वयं लघुमध्यम-आकारस्य व्यापारिणां स्थितिः अपि पूर्णतया विचारयिष्यामः।

जू हाङ्ग् इत्यनेन अपि उक्तं यत् एतेन ताओटियनस्य मुद्रीकरणस्य दरं सुधारयितुम् अपि साहाय्यं भविष्यति, अस्य वित्तवर्षस्य अवशिष्टेषु त्रैमासिकेषु सेवाशुल्कस्य संग्रहणं क्रमेण राजस्वस्य योगदानं दातुं आरभेत इति अपेक्षा अस्ति

व्यापारखण्डान् दृष्ट्वा .राजस्वमात्रायां समूहे द्वितीयस्थानं प्राप्तवान् अलीबाबा अन्तर्राष्ट्रीय-डिजिटल-वाणिज्यसमूहः (AIDC) ३२% राजस्ववृद्ध्या निरन्तरं अग्रणीः अस्ति, त्रैमासिकस्य राजस्वं २९.२९३ अरब युआन् आसीत्, मुख्यतया AliExpress Choice इत्यस्य आदेशवृद्ध्या, साक्षात्कारस्य दरेन च वर्धितः । परन्तु एआईडीसी इत्यस्य समायोजित एबीआईटीए हानिः अस्मिन् त्रैमासिके ३.७०६ अरब युआन् इत्येव महत्त्वपूर्णतया विस्तारिता, यस्य तुलने २०२३ तमे वर्षे अस्मिन् एव काले ४२ कोटि युआन् हानिः अभवत्, यत् वर्षे वर्षे ७८२% हानिविस्तारः अभवत् वित्तीयप्रतिवेदने स्पष्टीकृतं यत् एतत् मुख्यतया अलीएक्सप्रेस् तथा ट्रेण्डियोल् इत्येतयोः सीमापारव्यापारे निवेशस्य वर्धनस्य कारणेन अभवत्, यस्य आंशिकरूपेण प्रतिपूर्तिः लाजाडा इत्यस्य परिचालनहानिषु महती न्यूनतायाः कारणेन अभवत्

वित्तीयप्रतिवेदनसभायां अन्तर्राष्ट्रीय-डिजिटल-व्यापार-समूहस्य सह-अध्यक्षः मुख्यकार्यकारी च जियाङ्ग-फन् इत्यनेन उक्तं यत् दक्षिणपूर्व-एशियायां लाजाडा-महोदयेन जुलै-मासे प्रथमवारं एकमासस्य ईबीआईटीडीए-लाभः प्राप्तः, "संक्षेपेण अस्माकं सामरिकं ध्यानं द्विविधम् अस्ति . एकतः वयं सर्वेषां व्यापारविभागानाम् संचालनं सुदृढं करिष्यामः।" दक्षता, अपरपक्षे, भविष्ये अधिकं लाभप्रदतां प्राप्तुं लक्ष्यं कृत्वा, उच्चगुणवत्तायुक्तवृद्धिं स्केलञ्च प्रवर्धयितुं प्रमुखविपण्येषु सक्रियरूपेण निवेशं कुर्वन्तु।

अलीबाबा मेघः पुनः वृद्धिं प्राप्नोति

ताओटियन-समूहस्य तुलने अलीबाबा-क्लाउड्, यः समूहस्य सर्वोच्चप्राथमिकता अपि अस्ति, सः "त्वरयति" ।

अस्मिन् त्रैमासिके अलीबाबा मेघः, यः "एआइ-सञ्चालितः, सार्वजनिकमेघः प्रथमं" इति रणनीत्यां केन्द्रितः अस्ति, तस्य राजस्वं ६% वर्धमानं २६.५४९ अरब युआन् यावत् अभवत्, तस्य समायोजितं EBITA वर्षे वर्षे १५५% वर्धमानं २.३३७ अरब युआन् यावत् अभवत् , गतवर्षस्य समानकालस्य केवलं ९१६ मिलियनस्य तुलने अस्य लाभवृद्धेः दरः षट् प्रमुखव्यापारसमूहेषु प्रथमस्थाने अस्ति । अलीबाबा क्लाउड् इत्यनेन उक्तं यत् एषा वृद्धिः मुख्यतया सार्वजनिकक्लाउड् रणनीत्यां ध्यानं दत्त्वा परिचालनदक्षतायां सुधारं कृत्वा अभवत्। परन्तु ग्राहकेषु प्रौद्योगिक्यां च निरन्तरनिवेशेन लाभवृद्धिः आंशिकरूपेण प्रतिपूर्तिः अभवत् ।

वित्तीयप्रतिवेदने तत् सूचितम्अलीबाबा क्लाउड् इत्यस्य बाह्यराजस्वं (अलीबाबा-सम्बद्धानां क्लाउड्-राजस्वं विहाय) अपि वर्षे वर्षे ६% वर्धितम् ।, एतत् मुख्यतया एआइ-द्वारा चालितानां सम्बन्धित-उत्पादानाम् स्वीकरण-दरस्य वृद्धेः कारणम् अस्ति, तथा च सार्वजनिक-मेघ-व्यापारेण वर्षे वर्षे द्वि-अङ्कीय-वृद्धिः प्राप्ता अस्ति तेषु एआइ-सम्बद्धस्य उत्पादराजस्वस्य गतत्रिमासे वर्षे वर्षे त्रिअङ्कीयवृद्धिः प्राप्ता अस्मिन् त्रैमासिके त्रिअङ्कीयवृद्धिः निरन्तरं भवति स्म

नवीनतमाः आँकडा: दर्शयन्ति यत् Tongyi Qianwen open source model 20 मिलियनतः अधिकं वारं डाउनलोड् कृतम् अस्ति। अपरपक्षे अलीबाबा क्लाउड् इत्यनेन ९ प्रमुखानां बृहत् मॉडल् इत्यस्य मूल्येषु महती न्यूनता कृता, अतः अलीबाबा क्लाउड् एआइ उत्पादानाम् उपयोगः उत्तेजितः अस्ति । वित्तीयप्रतिवेदने प्रकटितं यत् अलीबाबा क्लाउड् इत्यस्य एआइ-मञ्चस्य "बैलियन्" इत्यस्य सशुल्क-उपयोक्तृणां संख्या पूर्वत्रिमासिकस्य तुलने २००% अधिका अभवत्

वित्तीयप्रतिवेदनसभायां वु योङ्गमिङ्ग् इत्यनेन सूचितं यत् मेघः विकासकान् बृहत्माडलानाम् त्रुटिनिवारणस्य सुविधां ददाति, अधिकाधिकाः उपयोक्तारः च अलीबाबा मेघमञ्चं प्राथमिकताम् अददात्, येन सामरिकरूपेण बन्दव्यापारपाशस्य निर्माणं प्रवर्तते। "वयं एकमात्रं निर्मातारः स्मः यः मुक्तस्रोतप्रतिरूपं प्रदाति तथा च एआइ मेघसेवाः अपि प्रदाति। अहं मन्ये व्यावसायिकरणनीतिद्वयं पूर्णतया मेलितम् अस्ति।" अपि,अलीबाबा क्लाउड् इत्यस्य बाह्यराजस्वं वित्तवर्षस्य उत्तरार्धे द्विअङ्कीयवृद्धौ पुनः आगन्तुं शक्यते।

वु योङ्गमिङ्ग् इत्यनेन वित्तीयप्रतिवेदनसभायां उक्तं यत् ई-वाणिज्यस्य मेघस्य च मूलव्यापारद्वयस्य अतिरिक्तं अलीबाबा इत्यनेन समूहस्य अन्येषां अन्तर्जालप्रौद्योगिकीव्यापाराणां वर्तमानविपण्यप्रतियोगितायाः च उत्पादक्षमतायाः मूल्याङ्कनं विश्लेषणं च कृतम्, तस्य पुनः समायोजनं च कृतम् अस्ति business strategy, अर्थात् तस्य अधिकांशव्यापाराः निर्वाहिताः उत्पादप्रतिस्पर्धायाः आधारेण अस्माभिः व्यावसायिकीकरणक्षमतासुधारं प्राथमिकता दातव्या। "वयं मूल्याङ्कयामः यत् अधिकांशव्यापाराः क्रमेण १ तः २ वर्षेषु ब्रेकइवेन् प्राप्तुं शक्नुवन्ति तथा च क्रमेण बृहत्-परिमाणस्य लाभप्रदतां योगदानं दातुं आरभन्ते।"



वित्तीयप्रतिवेदनात् न्याय्यं चेत्, वर्तमानत्रिमासे स्थानीयजीवनेन स्वस्य हानिः महत्त्वपूर्णतया न्यूनीकृता अस्ति, तथा च हानिः गतवर्षस्य समानकालस्य १.९८२ अरब युआनतः ३८६ मिलियन युआनपर्यन्तं संकुचिता अस्ति, बृहत्मनोरञ्जनक्षेत्रस्य समायोजितः ईबीआईटीए -१०३ आसीत् मिलियन युआन, गतवर्षस्य समानकालस्य 63 मिलियन युआनस्य तुलने तदतिरिक्तं, अन्येषु खण्डेषु सन आर्ट रिटेल्, हेमा, अलीबाबा हेल्थ, लिङ्गसी इन्टरएक्टिव् इन्टरटेन्मेण्ट्, इन्टाइम्, स्मार्ट इन्फॉर्मेशन, फ्लिग्गी, डिंगटॉक इत्यादीनां खण्डानां समायोजितं EBITA आसीत् 1.263 अरब युआन् हानिः अभवत्, यदा तु गतवर्षस्य समानकालस्य 1.733 अरब युआन् हानिः अभवत् .

ज्ञातव्यं यत् अलीबाबा-संस्थायाः कार्मिकसमायोजनं अद्यापि त्रैमासिकस्य कालखण्डे प्रचलति । २०२४ तमस्य वर्षस्य जूनमासस्य ३० दिनाङ्कपर्यन्तं समूहस्य कुलकर्मचारिणां संख्या १९८,२०० आसीत्, यत् पूर्वत्रिमासे ६,७२९ न्यूनम् अस्ति ।