समाचारं

चीनदेशस्य ओर्डोस्-नगरात् मङ्गोलियादेशस्य उलान्बातार-नगरं प्रति प्रत्यक्षविमानयानं उद्घाट्यते

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनदेशस्य ओर्डोस्-नगरात् मङ्गोलियादेशस्य उलान्बातार-नगरं प्रति प्रत्यक्षविमानयानं आधिकारिकतया अगस्तमासस्य १७ दिनाङ्के अपराह्णे प्रारब्धम् । ओर्डोस् विमानस्थानकेन आगच्छन्तानाम् विमानानाम् स्वागतार्थं जलद्वारसमारोहः आयोजितः ।


अगस्तमासस्य १७ दिनाङ्के ओर्दोस्-नगरात् उलान्बातार-नगरं प्रति मार्गः प्रारब्धः ।

अयं मार्गः हुन्नु विमानसेवायाः ई१९० विमानेन चालितः अस्ति, प्रथमविमानयाने ७१ यात्रिकाः प्रतिबुधवासरे शनिवासरे च द्विवारं निर्धारिताः सन्ति । विमानं ओर्डोस्-नगरात् १२:१० वादने, उलान्बातार-नगरात् ९:३० वादने च उड्डीयते, यस्य उड्डयनस्य अवधिः प्रायः १ घण्टा ४० निमेषाः भवति ।

अस्मिन् विमाने मंगोलिया-देशस्य एकः यात्री आओत्गेन्गेलिल् इत्यनेन उक्तं यत् सः सर्वदा ओर्डोस्-संस्कृतेः विषये जिज्ञासा-आकांक्षायाः च पूर्णः आसीत् अधुना एतत् विमानं गृहीत्वा न केवलं आन्तरिक-मङ्गोलिया-देशं प्राप्तुं शक्नोति, अपितु चीनदेशस्य अन्यनगरेषु अपि अधिकसुलभतया यात्रां कर्तुं शक्नोति।

विमानस्थानकस्य अनुसारं प्रथमवारं ओर्डोस् विमानस्थानकेन उलान्बातारनगरं प्रति गमनमार्गः उद्घाटितः अस्ति । अस्य मार्गस्य उद्घाटनेन द्वयोः स्थानयोः मध्ये आर्थिकव्यापारविनिमयस्य, सांस्कृतिकविनिमयस्य, कार्मिकभ्रमणस्य च कृते सुलभः कुशलः च वायुमार्गः स्थापितः अस्ति

ओर्डोस्-विमानस्थानकं शिशिर-विमान-ऋतौ बोआओ-ओर्डोस्-उलान्बातार-मार्गस्य आरम्भस्य योजना अपि अस्ति ।

पाठ/संवाददाता ली ऐपिंग

(China News Network) ९.