2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
यदा किउ यिकस्य परिवारः सान्यानगरे अवकाशं गच्छति स्म तदा जिओ वाण्डौ मत्स्यालये मकरक्रीडासामग्रीणां समूहं गम्भीरतापूर्वकं पश्यति स्म । तस्याः विशालेषु जिज्ञासुनेत्रेषु सा एकं महत्त्वपूर्णं प्रश्नं चिन्तयति इव आसीत् यत् "किं भगिनी शशा इत्ययं मकरं रोचते?" तस्याः "भगिन्याः" भावस्य गभीरता स्पर्शप्रदम् अस्ति।
उज्ज्वलसूर्यप्रकाशस्य, नीलजलस्य च कृते प्रसिद्धा सान्या अनेकेषां पारिवारिकविश्रामानाम् प्रथमः विकल्पः अभवत् । किउ यिकस्य यात्रा केवलं विश्रामार्थम् एव नासीत्, सः स्वपरिवारं अत्र आनयत्, अधिकं च सः दीर्घकालं यावत् नष्टं शान्तिं अन्विष्यमाणः इव आसीत् । सामान्यतया सः एव प्रशिक्षकः अस्ति यः टेबलटेनिस्-क्रीडाङ्गणे स्वतन्त्रतया युक्तिं कर्तुं शक्नोति, परन्तु अस्मिन् समुद्रतटे सः स्वपुत्र्या सह क्रीडन्तं साधारणं पितरं परिणमति जिओ वाण्डौ इत्यस्य निश्चिन्ततायाः सम्मुखे वर्षभरि तनावग्रस्ताः तस्य तंत्रिकाः बहु शिथिलाः इव अभवन् ।
आश्चर्यं यत् किउ यिकः चॅम्पियनशिपप्रशिक्षकत्वेन वस्तुतः आङ्ग्लसञ्चारस्य "शरीरभाषा" इत्यस्य उपरि अवलम्बते । सान्यायां सः स्वस्य "किञ्चित् दुष्टम्" आङ्ग्लभाषायाः उपयोगेन विदेशीयपर्यटकैः सह संवादं कर्तुं प्रयतितवान्, यस्य परिणामः प्रहसनीयः अभवत् । कश्चन विनोदं कृतवान् यत् "अयं विश्वस्तरीयः प्रशिक्षकः वस्तुतः संवादार्थं 'लहरणं, इशाराणां च' उपरि अवलम्बते?"