2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कुआइ प्रौद्योगिकी समाचार on August 18, 2019स्वमाध्यमयुगे उपभोक्तृविद्युत्निर्मातृणां व्यक्तिगतब्लॉगराणां च सहकार्यं सामान्यं जातम्, परन्तु गूगलस्य अद्यतनकार्यक्रमेण विवादः उत्पन्नः
"Made by Google" सम्मेलने Google इत्यनेन Pixel 9 इति मोबाईलफोनस्य श्रृङ्खलायाः आरम्भस्य अनन्तरं तस्य "प्रभावकार्यक्रमस्य" Team Pixel इत्यस्य समीक्षाप्रोटोकॉलमध्ये ब्लोगर्-जनानाम् कृते कठोर-आवश्यकताः सन्ति इति ज्ञातम्
उजागरितसम्झौतेः अनुसारं कार्यक्रमे भागं गृह्णन्तः ऑनलाइन-ब्लॉगर्-जनाः "किमपि प्रतियोगिनां मोबाईल-यन्त्राणां स्थाने गूगल-पिक्सेल-यन्त्राणां उपयोगं कर्तुं अपेक्षिताः सन्ति" इति ।
तथा च "यदि अन्येषां ब्राण्ड्-यन्त्राणि Pixel इत्यस्मात् श्रेष्ठानि इति ज्ञायते तर्हि अस्माभिः ब्राण्ड्-निर्मातृणां च साझेदारी समाप्तं कर्तव्यं भविष्यति।"
सरलतया वक्तुं शक्यते यत् यदि ब्लोगर्-जनाः उत्पादस्य प्रक्षेपणात् पूर्वं यन्त्रं प्राप्तुम् इच्छन्ति तर्हि तेषां कृते एतत् सुनिश्चितं कर्तव्यं यत् ते अन्येषां प्रतिस्पर्धात्मकानां मोबाईल-फोनानां कृते किमपि प्राधान्यं दर्शयितुं न शक्नुवन्ति।
गूगलस्य जनसम्पर्कप्रबन्धिका कायला गेयरः शीघ्रमेव प्रतिक्रियाम् अददात् यत् टीम पिक्सेलः एकः स्वतन्त्रः कार्यक्रमः अस्ति यः गूगलस्य समाचार-निर्मातृसमीक्षाकार्यक्रमेभ्यः पृथक् अस्ति, तथा च अवदत् यत् टीम पिक्सेल-प्रपत्रे नूतनशब्दाः खलु त्रुटिः अस्ति, अधुना विलोपनं कृतम् अस्ति
बहूनां प्रशंसकानां युक्तः प्रौद्योगिकीब्लॉगरः मार्केस् ब्राउन्ली इत्यनेन बोधितं यत् गूगलः यत् करोति तत् अधिकांशप्रौद्योगिकीकम्पनयः कर्तुम् इच्छन्ति, यत् नूतनानां उत्पादानाम् विमोचनसमये अन्तर्जालस्य किञ्चित् प्रकारस्य प्रशंसा प्राप्तुं, तथा च समर्थः भवितुम् एतस्य विषये पूर्वमेव ज्ञातव्यम्।
सः अनुशंसितवान् यत् ये ब्लोगर्-जनाः वस्तुनिष्ठ-प्रौद्योगिकी-समीक्षासु रुचिं लभन्ते, ते कदापि एतादृशे अनुबन्धे हस्ताक्षरं न कुर्वन्तु यत् तेषां स्वातन्त्र्यं नष्टं भवति, परन्तु सः एतदपि स्वीकृतवान् यत् अनेकेषां लघु-ब्लॉगर्-नवागतानां कृते एषः एव तेषां गूगल-सहितः एकमात्रः सम्बन्धः अस्ति, ऑनलाइन गत्वा पूर्वमेव उपकरणानि प्राप्नुवन्तु | .