2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
स्थानीयसमये १७ तमे दिनाङ्के अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः वक्तव्यं प्रकाशितम् यत्,जापोरोझ्ये परमाणुविद्युत्संस्थाने तस्य परितः मार्गेषु ड्रोन्-आक्रमणानन्तरं परमाणुसुरक्षास्थितिः क्षीणा भवति. आईएईए महानिदेशकः ग्रोस्सी पुनः एकवारंसर्वेभ्यः पक्षेभ्यः अधिकतमं संयमं कर्तुं आह्वयति。
१७ दिनाङ्के प्रारम्भे परमाणुविद्युत्संस्थानस्य संरक्षितक्षेत्रस्य बहिः ड्रोन्-यानेन वहिताः विस्फोटकाः विस्फोटिताः । तदनन्तरं अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः दलं तस्मिन् दिने अन्वेषणं कर्तुं विस्फोटस्य स्थलं गतः । अन्तर्राष्ट्रीयपरमाणुऊर्जासंस्थायाः अन्वेषणप्रतिवेदने उक्तं यत्...विस्फोटस्थलं महत्त्वपूर्णस्य शीतलनजलस्य फव्वारस्य समीपे अस्ति तथा च एकमात्रस्य ७५० किलोवोल्टस्य संचरणरेखायाः केवलं प्रायः १०० मीटर् दूरे अस्ति यत् अद्यापि जापोरोझ्ये परमाणुविद्युत्संस्थाने विद्युत् आपूर्तिं करोति. यद्यपि विस्फोटेन कोऽपि क्षतिः न अभवत्, संयंत्रस्य उपकरणानि अपि प्रभावितानि न अभवन् तथापि संयंत्रस्य मुख्यद्वारद्वयस्य मार्गः प्रभावितः इति प्रतिवेदने उक्तम्।
अन्तर्राष्ट्रीयपरमाणु ऊर्जा एजेन्सी इत्यस्य महानिदेशकः ग्रोस्सी इत्यनेन बोधितं यत् यदा परमाणुविद्युत्संस्थानानां परिकल्पना, निर्माणं च भवति तदा तेषां लक्ष्यं भवति यत् ते तान्त्रिक-मानव-विफलतां सहितुं शक्नुवन्ति तथा च बाह्य-घटनानि, चरम-स्थितयः,परन्तु परमाणुविद्युत्संस्थानानि प्रत्यक्षसैन्यप्रहारं सहितुं न शक्नुवन्ति, न च सहितुं अर्हन्ति. जापोरोझ्ये परमाणुविद्युत्संस्थाने आक्रमणेन द्वन्द्वक्षेत्रेषु परमाणुविद्युत्संस्थानस्य सुरक्षायाः दुर्बलता प्रकाशिता।अत्यन्तं चिन्ताजनकम्. ग्रोस्सी पुनः सर्वेभ्यः पक्षेभ्यः अधिकतमं संयमं कर्तुं आह्वयति, स्थितिः निरन्तरं निरीक्ष्यते इति च आह।
ज़ापोरिजिया परमाणुविद्युत्संस्थानम् यूरोपदेशस्य बृहत्तमेषु परमाणुविद्युत्संस्थानेषु अन्यतमम् अस्ति । रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं परमाणुविद्युत्संस्थानस्य नियन्त्रणं रूसदेशेन कृतम् । जापोरोझ्ये परमाणुविद्युत्संस्थाने अनेकवारं गोलाबारी कृता अस्ति, रूस-युक्रेन-देशयोः परस्परं दोषः कृतः, येन चिन्ता उत्पन्ना ।