समाचारं

परियोजनायोजना निवेशं, वित्तपोषणं, अन्येषां विकासलक्ष्याणां आकर्षणार्थं निर्मितं योजना अस्ति ।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परियोजना योजना निवेशप्रवर्धनं, वित्तपोषणं, अन्यविकासलक्ष्यं च प्राप्तुं परियोजनापक्षेण निर्मितां योजनां निर्दिशति उपयोक्तुः दृष्ट्या परियोजनायोजनायाः मुख्यः उपयोक्ता सामान्यतया समूहकम्पनी भवति वित्तपोषणपरिमाणस्य दृष्ट्या परियोजनायोजनायाः वित्तपोषणराशिः तुल्यकालिकरूपेण महती भवति, प्रायः १० कोटियुआनतः अधिका भवति, अथवा लक्षशः युआन् यावत् अपि अधिका भवति लेखनस्य दृष्ट्या परियोजनायोजनायाः मूलं परियोजना-उत्पादानाम् सेवानां च विपण्यविश्लेषणं परियोजनावित्तस्य च विश्लेषणं भवति

सम्पूर्णे परियोजनायोजनायां लेखनकाले निम्नलिखितवस्तूनि समाविष्टानि भवेयुः परन्तु एतेषु एव सीमिताः न भवेयुः:

व्यावसायिकयोजनानिर्माणसङ्गठनं व्यावसायिकं वा इति निर्णयार्थं कवरपृष्ठं मापदण्डेषु अन्यतमम् अस्ति । परियोजनायोजना निवेशसंस्थानां कृते परियोजनां अवगन्तुं अवगन्तुं च महत्त्वपूर्णं खिडकी अस्ति परियोजनायोजनायाः व्यावसायिकता कठोरता च न्यूनतमा आवश्यकता अस्ति।

परियोजनायोजनायाः आवरणपत्रे परियोजनायाः नाम, आवेदनपत्रस्य (निष्पादनस्य) एजेन्सी तथा च तैयारीयाः तिथिः सूचयितव्या, यदि आवश्यकं भवति तर्हि निम्नलिखितसूचनाः अपि समाविष्टाः भवेयुः: परियोजनायाः आयोजकस्य मेलपता, फैक्सः, ईमेलः च , नाम एवं सम्पर्क व्यक्ति प्रभारी विधि आदि।

परियोजनासारांशः, यः परियोजनायोजनायाः महत्त्वपूर्णः भागः अस्ति, सः अपि प्रथमः भागः अस्ति यत् निवेशकाः पठन्ति, ब्राउज् कुर्वन्ति च, परियोजनायाः निवेशनिधिं प्रदातुं निवेशसंस्थायाः अन्तिमनिर्णये निर्णायकः प्रभावः भविष्यति , अतः परियोजनायाः विकासक्षमता, परियोजनानिवेशस्य प्रकाशः, अपेक्षितप्रतिफलनम् इत्यादीनां सूचनानां विषये ध्यानं दत्तुं आवश्यकम् अस्ति।

परियोजना-कम्पनीयाः अनुसारं परियोजना-निवेशस्य अन्तिम-गन्तव्यं परियोजना-कम्पनी अस्ति .निवेशकस्य निर्णयनिर्माणे सर्वे महत्त्वपूर्णां भूमिकां निर्वहन्ति।