2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
△Petongtan Chinawat (दत्तांश मानचित्र)
अगस्तमासस्य १८ दिनाङ्के स्थानीयसमये थाईसंसदस्य हाउस् आफ् कॉमन्स् इत्यस्य प्रतिनिधिभिः पेथोन्थन् चिनावाट् इत्यस्मै राज्ञः फरमानं पठितम् ।थाईलैण्ड्देशस्य राजा महावाजिरालोङ्गकोर्न् इत्यनेन पेथोन्थान् इत्यस्य थाईलैण्ड्देशस्य नूतनप्रधानमन्त्री इति आधिकारिकरूपेण अनुमोदनं कृतम्。
अगस्तमासस्य १६ दिनाङ्के थाईसंसदस्य निम्नसदने प्रधानमन्त्रिपदस्य उम्मीदवारस्य मतदानार्थं सभा आयोजिता । फेउ थाई दलस्य नेता पेथोन्थन् चिनावाट् इत्यनेन हाउस् आफ् कॉमन्स् इत्यस्य आर्धाधिकानां सदस्यानां समर्थनं प्राप्य नूतनप्रधानमन्त्रीरूपेण निर्वाचितः
थाईलैण्ड्-देशस्य इतिहासे कनिष्ठतमः प्रधानमन्त्री
पेथोन्थन् १९८६ तमे वर्षे जन्म प्राप्य ३७ वर्षीयः अस्ति सा थाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य पुत्री अस्ति, सम्प्रति फेउ थाई पार्टी इत्यस्य नेता अस्ति । निर्वाचितस्य अनन्तरं पेथोन्थान् थाईलैण्ड्-देशस्य इतिहासे यिंगलुक् शिनावात्रायाः पश्चात् द्वितीया महिलाप्रधानमन्त्री, कनिष्ठतमः प्रधानमन्त्री च अभवत् ।
सार्वजनिकसूचनाः दर्शयन्ति यत् पेथोन्टन् थाईलैण्ड्देशस्य चुलालोन्कोर्न् विश्वविद्यालये राजनीतिविज्ञानविभागात् स्नातकपदवीं प्राप्तवान् तदनन्तरं सः पारिवारिकव्यापारे प्रवेशं कृतवान् २०२३ तमस्य वर्षस्य अक्टोबर्-मासे पेथोन्थान् थाई-पक्षस्य नूतनः नेता निर्वाचितः ।
पेटुन्टनस्य निर्वाचनेन तस्याः पितुः थाक्सिन् शिनावात्रायाः, मातुलस्य यिंगलुक् शिनावात्रायाः च अनन्तरं चीनवा-परिवारस्य तृतीया प्रधानमन्त्री अभवत् । यदि थाक्सिनस्य भ्राता सोमचायः समाविष्टः भवति तर्हि सः चतुर्थः प्रधानमन्त्री अस्ति।