2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
रेड स्टार कैपिटल ब्यूरो इत्यनेन अगस्तमासस्य १८ दिनाङ्के ज्ञापितं यत् अगस्तमासस्य १७ दिनाङ्के सायंकाले शाओमी समूहस्य (०१८१०.एचके) सीईओ लेइ जुन् तथा अध्यक्षः लु वेइबिङ्ग् इत्यनेन शाओमी इत्यस्य तुर्पन् ग्रीष्मकालीनपरीक्षणाधारे लाइव प्रसारणं प्रारब्धम्, येन प्रथमवारं ग्रीष्मकालीनपरीक्षणाधारः प्रकाशितः , अपि च यूरोपदेशस्य पूर्वयात्रायाः विषये अपि साझां कृतवन्तः | लु वेबिङ्ग् इत्यनेन लाइव् प्रसारणे प्रकाशितं यत् सः अध्ययनं करोति यत् शाओमी-काराः कदा यूरोप-देशं प्रविशन्ति इति।
लेई जुन् इत्यनेन प्रकटितं यत् शाओमी इत्यस्य तुर्पन् आधारस्य ऊर्ध्वता -१२० मीटर् अस्ति वर्तमानकाले शाओमी काराः ७ मिलियन किलोमीटर् अधिकं परीक्षणं कृतवन्तः तथा च तुर्पन् इत्यत्र सूर्यरक्षणस्य परीक्षणस्य अतिरिक्तं शाओमी कारानाम् अपि आवश्यकता अस्ति हैनान्-नगरे आर्द्रता-ताप-परीक्षां कुर्वन्ति, हेइहे-नगरे च शिशिर-परीक्षां कुर्वन्ति, भविष्ये रूस-देशे च शिशिर-परीक्षणं न निराकृतम् ।
सः अवदत् यत् यदि कारकम्पनीनां आधिकारिणः ग्रीष्मकाले, शिशिरे च परीक्षणार्थं आगच्छन्ति तर्हि वाहनचालनस्य अनुज्ञापत्रं, ट्रैकं, ड्रिफ्ट् च ज्ञातुं शक्नुवन्ति तर्हि साधु भविष्यति। सः मन्यते यत् यदि सर्वे कारकम्पनीस्वामिनः कारं प्रेम्णा कारं अवगच्छन्ति तर्हि चीनस्य वाहन-उद्योगः निश्चितरूपेण उत्तमः उत्तमः च भविष्यति।
परीक्षणे कार्यकारीणां व्यक्तिगतभागित्वस्य विषये लेई जुन् अवदत् यत्, "कारणस्य भागः अनुभवस्य एव अस्ति, अपरः अर्धः च शाओमी-कर्मचारिणः द्रष्टुं शक्नुवन्ति यत् कार्यकारीणां परीक्षणं कियत् गम्भीरतापूर्वकं महत्त्वं ददति, अभियंतानां कृते अपि एतत् प्रोत्साहनं भवति। सः बोधितवान् यत् कार्यकारीणां व्यक्तिगतः अनुभवः गहनः अग्रपङ्क्तिः च अनुभवः उत्पादस्य गुणवत्तां सुधारयितुम् महत्त्वपूर्णः अस्ति।
लेइ जुन् इत्यनेन पूर्वं वार्षिकभाषणे Xiaomi SU7 इत्यत्र स्वस्य भ्रमणस्य एकं भिडियो प्रकाशितम्। अस्मिन् लाइव प्रसारणे सः प्रकटितवान् यत् सम्प्रति Xiaomi इत्यस्य सम्पूर्णे कार्यकारीदले केवलं द्वौ जनाः सन्ति येषां प्रतियोगितायाः छायाचित्रं नास्ति। तेषु एकः लाइव प्रसारण अतिथिः वाङ्ग क्षियाओयन्, शाओमी समूहस्य उपाध्यक्षः चीनस्य अध्यक्षः च अस्ति ।
यदा मालम् आनयितुं भवति तदा लेई जुन् इत्यनेन उक्तं यत् सः उच्चगुणवत्तायुक्तानि घरेलुपदार्थानि आनेतुं अतीव इच्छुकः अस्ति अद्यत्वे उपयोक्तारः अधिकाधिकं घरेलुपदार्थानाम् अभिज्ञानं कुर्वन्ति, तथापि घरेलुपदार्थाः उत्तमाः उत्तमाः च भवन्ति तथापि बहवः उत्तमाः उत्पादाः परिचयस्य अवसरानां अभावः अस्ति ते। "यदि भवान् मन्यते यत् अहं भवतः उत्पादानाम् अनुशंसया साहाय्यं कर्तुं शक्नोमि तर्हि भवान् मम समीपम् आगन्तुं शक्नोति। अवश्यं भवतः उत्पादाः वस्तुतः उत्तमाः सन्ति। एतत् अतीव आग्रही अस्ति, यतः अहं प्रायः अव्याख्यात उत्पादैः सह मम समीपम् आगच्छामि, येन अहं बहु दुःखदः भवति।