2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
नवीन बुद्धि प्रतिवेदन
अधुना एव अनेके कार्यकारिणः एकस्य पश्चात् अन्यस्य राजीनामा दत्तवन्तः फाइनेन्शियल टाइम्स् इति पत्रिकायाः अनुसारं ओपनएआइ-संस्थायाः मूल-११ सहसंस्थापकानां मध्ये केवलं द्वौ एव अद्यापि ओपनएआइ-संस्थायां सेवां कुर्वन्ति ।
आल्ट्मैन् इत्यस्य अतिरिक्तं केवलं पोलिश-सङ्गणकवैज्ञानिकः वोज्चेच् ज़रेम्बा एव ओपनएआइ-संस्थायां शोधकर्तृत्वेन अवशिष्टः अस्ति ।
ओपनएआई अध्यक्षः सहसंस्थापकः च ग्रेग् ब्रॉकमैन्, यः आल्ट्मैन् इत्यनेन सह पार्श्वे पार्श्वे कार्यं कुर्वन् अस्ति, सः अस्य वर्षस्य अन्त्यपर्यन्तं स्वस्य अवकाशस्य विस्तारं करिष्यति यत् एतत् तस्य आसन्नप्रस्थानस्य पूर्ववर्ती इति व्यापकतया मन्यते।
अन्यः सहसंस्थापकः जॉन् शुल्मैन् स्थायिरूपेण त्यक्त्वा प्रतियोगिनां एन्थ्रोपिक् इति संस्थायां सम्मिलितवान् । उपभोक्तृउत्पादानाम् उपाध्यक्षः पीटर डेङ्गः अपि ओपनएआइ इत्येतत् त्यक्तवान् ।
आँकडानुसारं ओपनएआइ-संस्थायाः प्रायः ७५ मूलकर्मचारिणः राजीनामा दत्त्वा प्रायः ३० एआइ-स्टार्टअप-संस्थाः स्थापितवन्तः ।
OpenAI एआइ उद्योगस्य "Whampoa Military Academy" इति अभवत्, तस्य पूर्वकर्मचारिणः च कम्पनीयां सञ्चितस्य अनुभवस्य, सम्पर्कस्य च आधारेण स्वकीयान् व्यवसायान् स्थापितवन्तः
यद्यपि एतादृशं प्रतिभानिर्गमं सम्पूर्णस्य उद्योगस्य विकासाय लाभप्रदं भवति तथापि निःसंदेहं ओपनएआइ इत्यस्यैव कृते महती हानिः अस्ति ।
रूकी कार्यभारं गृह्णाति
यद्यपि प्रतिभायाः हानिः भवति तथापि ओपनएआइ प्रतिभानां नियुक्त्यर्थं प्रचारार्थं च महतीं व्ययः निरन्तरं करोति, अन्ये च रिक्तस्थानानि ग्रहीतुं अग्रे गतवन्तः
एतादृशः दृश्यः जनान् निःश्वसति : "गेम् आफ् थ्रोन्स्" यथार्थतः भवति, "अराजकता च आरोहणस्य सीढी" इति ।
अत्र OpenAI इत्यस्य नूतनसस्यस्य नेतारणाम् अवलोकनं भवति, यत् पूर्ववर्तमानकर्मचारिभिः अन्यैः अन्तःस्थैः सह वार्तालापस्य आधारेण भवति।
Jakub Pachocki - इलिया उत्तराधिकारी "प्रतिभा वैज्ञानिक"
Jakub Pachocki सम्प्रति OpenAI इत्यस्य मुख्यवैज्ञानिकः अस्ति तथा च एकः दिग्गजः कर्मचारी अस्ति यः 2017 तः OpenAI इत्यत्र कार्यं कुर्वन् अस्ति ।
पचोक्की इत्यस्य पूर्वानुभवात्, ओपनएआइ-अन्तर्गतं रॉकेट-सदृशं प्रचार-वेगं च दृष्ट्वा सः "प्रतिभा-वैज्ञानिकः" इति उपाधिं प्राप्तुं योग्यः अस्ति ।
ओपनएआइ-संस्थायां सम्मिलितुं पूर्वं पचोक्की केवलं ३ वर्षेषु सीएमयूतः पीएचडी प्राप्तवान्, हार्वर्डविश्वविद्यालये ७ मासान् यावत् पोस्टडॉक्टरेल् शोधं च कृतवान् ।
सम्मिलितस्य प्रथमसार्धपञ्चवर्षेषु पचोक्की क्रमशः डोटा, तर्कः, गहनशिक्षणविज्ञानदलस्य नेतृत्वं कृतवान्, ये सर्वे ओपनएआइ इत्यस्य परिवर्तनकारीसंशोधनपरिकल्पनानां भागाः आसन्
सः OpenAI इत्यस्य Dota 2 game bot इत्यस्य विकासे प्रमुखां भूमिकां निर्वहति स्म यत् स्वस्य विरुद्धं क्रीडति स्म, अन्ततः व्यावसायिकस्तरं प्राप्तवान् च ।
२०२१ तमे वर्षात् आरभ्य पचोक्की इत्यस्य पदोन्नतिः भविष्यति यथा सः जीपीटी-४ तथा ओपनएआई पञ्च इत्यस्य विकासे अग्रणी अस्ति .
आल्टमैन् तस्य प्रशंसापूर्णः आसीत्, पाचोक्की इत्यस्य वर्णनं "निःसंदेहं अस्माकं पीढीयाः महान् विचारकेषु अन्यतमः" इति कृतवान् यः "अस्माकं बहवः महत्त्वपूर्णाः परियोजनाः निरीक्षते स्म" इति
जीपीटी-४ परियोजनायां पचोक्की इत्यस्य योगदानस्य विषये एकदा आल्ट्मैन् अवदत् यत् "जकुब पचोक्की इत्यनेन दर्शितं उत्कृष्टं नेतृत्वं तकनीकीदृष्टिः च उल्लेखनीयम् अस्ति। तस्य योगदानं विना वयं अद्य यत् स्मः तत् प्राप्तुं न शक्नुमः। उपलब्धिः" इति।
MIT इत्यनेन सह पूर्वसाक्षात्कारे पचोक्की इत्यनेन GPT-4 इत्यादिभाषाप्रतिरूपस्य विकासस्य तुलना "अन्तरिक्षयानस्य निर्माणम्" इत्यनेन सह कृता - प्रत्येकं भागः परिपूर्णः इति सुनिश्चितं कर्तव्यम्
सः अपि उल्लेखितवान् यत् २०१८ तमे वर्षे प्रथमसंस्करणस्य प्रकाशनात् आरभ्य जीपीटी-माडलस्य मूलभूतनिर्माणपद्धत्या बहु परिवर्तनं न जातम् ।
अस्मिन् वर्षे मेमासे इलिया सुत्स्केवरस्य राजीनामा दत्तस्य अनन्तरं पचोक्की आधिकारिकतया मुख्यवैज्ञानिकपदं स्वीकृतवान् ।
पचोक्की इत्यस्य वर्धमानः प्रभावः तस्य पदोन्नतिपूर्वं वर्तमानस्य पूर्वस्य च कर्मचारिणां मते ।
अल्ट्रामैन् पचोक्की इत्यस्य बहु मूल्यं दत्तवान्, पूर्वं च इलिया इत्यस्मै अपि तथैव कार्याणि नियुक्तवान्, यद्यपि तार्किकरूपेण पचोक्की इत्यनेन इलिया इत्यस्मै प्रतिवेदनं दातव्यम् आसीत्, येन तयोः मध्ये तनावः उत्पन्नः
गत नवम्बरमासस्य "महलयुद्धस्य" समये इलिया बोर्डस्य सदस्या हेलेन टोनर् च संयुक्तरूपेण "अल्ट्रामैन् इत्यस्य निष्कासनार्थं" कार्यवाहीम् आरब्धवन्तौ तथापि पचोक्की इलिया इत्यस्य अनुसरणं न कृतवान्, अल्ट्रामैन् इत्यस्य समर्थनं कुर्वन् शिबिरे दृढतया स्थितवान्
परन्तु यदा इलिया आधिकारिकतया स्वस्य त्यागपत्रस्य घोषणां कृतवान् तदापि पचोक्की इत्यस्य ट्वीट्-पत्रेषु अस्य वरिष्ठस्य प्रति तस्य आदरः, प्रशंसा च दृश्यते स्म ।
इलिया मम परिचयं गहनशिक्षणसंशोधनजगतिम् अयच्छत्, बहुवर्षेभ्यः मार्गदर्शकः महान् सहकारिणी च अस्ति। गहनशिक्षणस्य तस्य अविश्वसनीयदृष्टिः अद्यत्वे OpenAI, कृत्रिमबुद्धेः क्षेत्रं च किं वर्तते इति आधारः अस्ति । अस्माभिः सह तस्य असंख्यवार्तालापानां कृते अहं अत्यन्तं कृतज्ञः अस्मि, कृत्रिमबुद्धेः उन्नतिविषये उच्चस्तरीयचर्चाभ्यः आरभ्य गहनतया तान्त्रिकश्वेतफलकसत्रान् यावत्। इलिया – भवता सह कार्यं कर्तुं अहं त्यक्ष्यामि।
इलियायाः गमनानन्तरं पचोक्की अल्ट्रामैन् इत्यस्य समर्थनं प्राप्य कम्पनीयाः अन्तः महत्त्वपूर्णः निर्णयकर्त्ता अभवत् इति कर्मचारिणः अवदन् ।
पचोक्की पोलैण्ड्देशे जन्म प्राप्य वार्साविश्वविद्यालयस्य कम्प्यूटरविज्ञानविभागात् स्नातकपदवीं प्राप्तवान् न केवलं वर्षत्रये एव स्नातकपदवीं प्राप्तवान्, अपितु फेसबुक्-संस्थायां द्वौ इण्टर्न्शिप्-अनुभवौ अपि प्राप्तवान्, उच्चकाले च अनेकेषु प्रोग्रामिंग-प्रतियोगितासु अपि भागं गृहीतवान् विद्यालयं महाविद्यालयं च।
प्रोग्रामिंग् हॉल आफ् फेम् इत्यस्य आँकडानुसारं पचोक्की २०११ तमे वर्षे २०१२ तमे वर्षे च एसीएम-आईसीपीसी विश्वफाइनल्-क्रीडायां द्विवारं वार्सा-विश्वविद्यालयस्य प्रतिनिधित्वं कृतवान्, तदनन्तरवर्षे च स्वर्णपदकं प्राप्तवान्
व्यक्तिगतस्पर्धायां पचोक्की इत्यस्य प्रदर्शनं तथैव आश्चर्यजनकम् आसीत् : उच्चविद्यालये IOI इत्यत्र रजतपदकं प्राप्तवान्, अपि च Topcoder, Facebook, Google इत्यनेन आयोजितेषु प्रोग्रामिंगप्रतियोगितासु बहुवारं पदकं प्राप्तवान्
तेषु सर्वोत्तमः परिणामः २०१२ तमे वर्षे गूगलकोड् जैम् स्पर्धायां स्वर्णपदकं प्राप्तवान्, यत्र १०,००० अमेरिकीडॉलर् पुरस्कारः प्राप्तः ।
एकदा सः एकस्मिन् साक्षात्कारे उक्तवान् यत् गूगलकोड् जैम् इत्यादीनि प्रोग्रामिंग् स्पर्धाः गणितस्य गृहकार्यस्य वा तर्कसमस्यानां समाधानस्य वा अधिकं सदृशाः सन्ति, विजयाय च अत्यन्तं उच्चा संज्ञानात्मकक्षमता आवश्यकी भवति
बैरेट् ज़ोफ्
सहसंस्थापकस्य जॉन् शुल्मैन् इत्यस्य गमनात् पूर्वं सः स्वस्य एकमात्रं प्रत्यक्षं प्रतिवेदनं बैरेट् ज़ोफ् इति प्रशिक्षणोत्तरदलस्य सहनेतृत्वं कृतवान् ।
एकस्य कर्मचारिणः मते शुल्मैन् स्वस्य पूर्वकार्यकाले उच्चस्तरीयं कार्यसूचीं निर्धारयितुं उत्तरदायी आसीत्, यदा तु ज़ोफ् दलस्य दैनन्दिनप्रबन्धनस्य शोधकार्यस्य च उत्तरदायी आसीत्, यत् परियोजना समये एव सम्पन्नं भवति इति सुनिश्चितं करोति स्म यत्... मूलभूतं प्रतिरूपं ChatGPT इत्यादिषु उत्पादेषु, एपिआइ मध्ये विकासकानां कृते अपि सुचारुतया परिनियोजितुं शक्यते स्म ।
ओपनएआइ-अन्तर्गतं ज़ोफ् सुसम्मानितः अस्ति इदानीं यदा तस्य तत्कालीनः प्रमुखः राजीनामा दत्तवान् तदा सः स्वाभाविकतया दलस्य एकमात्रः प्रभारी अभवत् ।
ज़ोफ् दक्षिणकैलिफोर्नियाविश्वविद्यालयात् स्नातकपदवीं प्राप्तवान् । महाविद्यालये स्थित्वा सः यूएससी सूचनाविज्ञानसंस्थायाः प्राकृतिकभाषासमूहे प्रवेशं कृत्वा केविन् नाइट्, डैनियल मार्कु इति प्राध्यापकद्वयेन सह सांख्यिकीययन्त्रानुवादस्य कार्यं कृतवान्
स्नातकपदवीं प्राप्त्वा ज़ोफ् गूगल ब्रेन इत्यत्र प्रवेशं कृत्वा ६ वर्षाणि ८ मासान् यावत् शोधवैज्ञानिकरूपेण कार्यं कृतवान्, बृहत्भाषाप्रतिमानानाम् प्रशिक्षणाय, तान् विविधप्रयोगेषु प्रयोक्तुं च समर्पितः
गूगल-ब्रेन्-संस्थायां स्वस्य समये ज़ोफ्-महोदयः अनेकानि शैक्षणिक-उपार्जनानि कृतवान् । गूगलस्कॉलर इत्यनेन दर्शितं यत् तस्य पत्राणि कुलम् ६२,२८४ वारं उद्धृतानि सन्ति ।
२०२२ तमस्य वर्षस्य अगस्तमासे ज़ोफ् गूगल-मस्तिष्कात् राजीनामा दत्त्वा ChatGPT-निर्माणे भागं ग्रहीतुं OpenAI-इत्यत्र सम्मिलितः
OpenAI इत्यस्य मे-मासस्य सम्मेलने Zoph इत्यनेन GPT-4o इत्यस्य वास्तविकसमयदृष्टिकार्यं प्रदर्शितम्, येन GPT-4o इत्यनेन मोबाईलफोन-कॅमेरा-माध्यमेन गणितीयसमस्यानां वास्तविकसमये समाधानं कर्तुं शक्यते
मार्क चेन्
मार्क चेन् २०१८ तमे वर्षे ओपनएआइ इत्यत्र सम्मिलितस्य अनन्तरं फ्रन्टियर रिसर्च इत्यस्य निदेशकरूपेण कार्यं कृतवान्, शोधस्य उपाध्यक्षस्य बॉब मेक्ग्रे इत्यस्य अधीनं कार्यसमूहस्य निरीक्षणं कृतवान् ।
चेन् अतीव प्रारम्भे एव असाधारणप्रतिभाः अपि दर्शितवान्, एएमसी१०, एएमसी१२, एआईएमई इत्यादिषु गणितस्पर्धासु परिपूर्णाङ्कान् प्राप्तवान्, येन तस्य एमआईटी-प्रवेशस्य मार्गः प्रशस्तः अभवत्
एम.आइ.टी.
स्नातकपदवीं प्राप्त्वा चेन् वित्तीयक्षेत्रे प्रवेशं कृत्वा परिमाणात्मकसंशोधनं कृतवान्, स्टॉक्, वायदाव्यापारस्य च यन्त्रशिक्षणस्य एल्गोरिदम् निर्मितवान्
अन्तिमे कम्पनी इन्टिग्रेल् टेक्नोलॉजी इत्यस्मिन् चेन् भागीदारस्तरं प्राप्तवान् अस्ति ।
सम्प्रति सः अमेरिकन-आइओआइ-प्रशिक्षणदलस्य प्रशिक्षकत्वेन अपि कार्यं करोति ।
निश्चितम्, गणितशास्त्रे कुशलाः जनाः सहजतया किमपि कर्तुं शक्नुवन्ति।
शान्तिं कुरुत जिम सिमोन्स्।
गणिते यथार्थतया उत्तमः भवितुं अन्येषु प्रायः सर्वेषु सकारात्मकः प्रभावः भवति इति भवता प्रथमतया प्रदर्शितम्।
चेन् ओपनएआइ इत्यत्र बहुविधप्रतिरूपणं अनुमानसंशोधनं च केन्द्रीक्रियते । सः DALL·E इत्यस्य निर्माणं कृतवन्तः दलस्य नेतृत्वं कृतवान्, तथैव दृश्यबोधं GPT-4 इत्यस्मिन् एकीकृत्य दलस्य नेतृत्वं कृतवान् ।
चेन् कोडेक्सस्य विकासस्य नेतृत्वं अपि कृतवान् तथा च इमेज जीपीटी इत्यस्य विकासं सहितं जीपीटी मॉडल् इत्यस्य उन्नतौ योगदानं दत्तवान्, जीपीटी-४ओ इत्यत्र १७ जनानां स्वर्णपदकदलस्य सदस्यः अपि आसीत्
अस्मिन् वर्षे मेमासे पत्रकारसम्मेलने चेन् अपि GPT-4o इत्यस्य स्वरकार्यं प्रदर्शयितुं मञ्चं गृहीतवान् ।
गतवर्षस्य नवम्बरमासे "महलयुद्धस्य" समये चेन् इत्यस्य प्रभावः क्रमेण स्पष्टः अभवत् । तस्मिन् समये चेन् बैरेट् ज़ोफ्, प्रशिक्षणोत्तरसंशोधकः लियाम् फेडस् च सह नेतृत्वस्य कर्मचारिणां च प्राथमिकसम्पर्कः आसीत् इति पूर्वकर्मचारिणः कथनम् अस्ति
यथा, एते त्रयः जनाः अल्ट्रामैन् इत्यस्य समर्थनार्थं कर्मचारिणां संयुक्तं पत्रं प्रसारितवन्तः, यत् अल्ट्रामैन् इत्यस्य पुनर्स्थापनस्य प्रचारस्य प्रमुखः भागः अभवत् । पत्रे अधिकांशः कर्मचारीः अवदन् यत् यदि आल्ट्मैन् पुनः न स्थापितः तर्हि ते माइक्रोसॉफ्ट्-संस्थायां सम्मिलिताः भविष्यन्ति ।
लिलियन वेङ्ग
लिलियन वेङ्गः सम्प्रति ओपनएआइ सुरक्षाप्रणाल्याः प्रमुखः अस्ति, मुख्यतया यन्त्रशिक्षणं, गहनशिक्षणम् इत्यादिषु शोधकार्य्येषु संलग्नः अस्ति ।
वेङ्गः पेकिङ्ग् विश्वविद्यालयात् सूचनाप्रणालीषु सङ्गणकशास्त्रेषु च स्नातकपदवीं प्राप्तवान् सः अल्पकालीनविनिमयार्थं हाङ्गकाङ्गविश्वविद्यालयं गतः, ततः इण्डियानाविश्वविद्यालयात् ब्लूमिङ्गटनतः डॉक्टरेट्पदवीं प्राप्तवान्
पीएचडी-काले वेङ्गस्य शोधक्षेत्रं जटिलप्रणाल्याः, संजालस्य च आसीत्, यत्र सामाजिकमाध्यमाः, सामाजिकक्रीडाः, मानव-सङ्गणक-अन्तर्क्रिया, जटिल-सूचना-जाल-प्रतिरूपणं च केन्द्रितम् आसीत्
तस्याः गूगलस्कॉलर-प्रोफाइलं उद्घाट्य वेङ्ग् इत्यनेन मेम्स्-सामाजिकजालपुटेषु प्रकाशितानि पत्राणि अपि द्रष्टुं शक्नुवन्ति ।
एकदा सा ईबे, मोजिल्ला इत्यादिषु कम्पनीषु उपयोक्तृविश्लेषणस्य प्रशिक्षणं कृतवती, ततः फेसबुक्, ड्रॉप्बॉक्स् इत्यत्र सॉफ्टवेयर-इञ्जिनीयरिङ्ग-दत्तांशविज्ञानयोः कार्यं कर्तुं सफलतया "स्विच्" कृतवती
२०१८ तमे वर्षात् वेङ्गः ओपनएआइ-इत्यत्र शोधवैज्ञानिकरूपेण सम्मिलितः अस्ति ।
पश्चात् वेङ्गः कृत्रिमबुद्धिः प्रयोक्तुं शोधदलस्य नेतृत्वमपि कृतवान्, सम्प्रति सुरक्षादलस्य नेता अस्ति ।
अस्मिन् वर्षे जुलैमासे ओपनएआइ इत्यनेन सुरक्षादलस्य पूर्वप्रमुखं अलेक्जेण्डर् मेड्री इत्ययं मूलभूतअनुमानकार्यं प्रति केन्द्रितं दलं प्रति स्थानान्तरितम् । विषये परिचितः एकः व्यक्तिः अवदत् यत् मूलतः मैड्री इत्यस्य नेतृत्वे सुरक्षादलस्य स्थानान्तरणं लिलियन वेङ्ग इत्यस्य कृते अभवत् ।
वेङ्ग इदानीं दीर्घकालीन-अल्पकालिक-एआइ-सुरक्षा-उभययोः विषये केन्द्रितदलानां प्रबन्धनं करिष्यति, एषः संगठनात्मकः निर्णयः केषाञ्चन शोधकर्तृणां चिन्ताम् अकुर्वत् यतोहि दीर्घकालीन-अल्पकालिक-सुरक्षायाः प्रोत्साहनं परस्परं विग्रहं कर्तुं शक्नोति
उल्लेखनीयं यत् वेङ्ग इत्यनेन स्वस्य व्यक्तिगतजालस्थले लिखिताः ब्लॉग् लेखाः अतीव लोकप्रियाः सन्ति ते मूलतः १०,००० शब्दानां दीर्घाः लेखाः सन्ति, तेषु तान्त्रिकसूचनाः, मतनिर्गमः च सन्ति, उद्योगे बहवः जनाः च सन्दर्भाः सन्ति