2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मुख्यविषयाणि : १.
टेनसेण्ट् टेक्नोलॉजी न्यूज, अगस्त १८, विदेशीयमाध्यमानां समाचारानुसारं स्पेसएक्स् अगस्तमासस्य अन्ते प्रक्षेपितस्य निजी-अन्तरिक्ष-मिशनस्य गहनतया सज्जतां कुर्वन् अस्ति
पोलारिस् डॉन मिशन इति कोडनामकं एतत् विमानं २०२२ तमे वर्षे अरबपतिना shift4 संस्थापकेन च जेरेड् आइजैक्मैन् इत्यनेन स्पेसएक्स् इत्यस्य कृते अनुकूलितानाम् अन्तरिक्षविमानयोजनानां त्रयाणां प्रथमा अस्ति ।अयं संयुक्तराज्ये स्थानीयरूपेण प्रक्षेपणं भविष्यति अगस्तमासस्य प्रातःकाले फ्लोरिडातः उड्डीयत २६.
आइजैकमैन् अतीवकालपूर्वं एकस्मिन् साक्षात्कारे अवदत् यत् "यद्यपि प्रक्षेपणसमयः कठोररूपेण सीमितः अस्ति तथापि वयं अपेक्षामहे यत् एतत् प्रदोषस्य पूर्वसंध्यायां भविष्यति, यत् मिशनस्य नाम, दृष्ट्या च सङ्गच्छते।
आइजैकमैन् पुनः एकवारं अस्य मिशनस्य नेतृत्वं कर्तुं सेनापतिरूपेण कार्यं करिष्यति, यथा सः २०२१ तमे वर्षे ऐतिहासिकस्य "इन्स्पिरेशन४" विमानस्य सफलतया नेतृत्वं कृतवान् । सः पुनः त्रयाणां दलस्य नेतृत्वं करोति, यत्र पायलट्रूपेण दिग्गजः सहकर्मी स्कॉट् पोटीट्, तथा च स्पेसएक्स्-कर्मचारिणः अन्ना मेनन्, सारा गिलिस् च क्रमशः फ्लाइट्-चिकित्सा-अधिकारी, मिशन-विशेषज्ञा च
अस्याः बहुदिवसीययात्रायाः विशिष्टं गन्तव्यं नास्ति, परन्तु पृथिव्याः परं विशालं अन्तरिक्षं अन्वेष्टुं निर्मितं निःशुल्कं उड्डयनम् अस्ति । "वयं सीमां धक्कायिष्यामः, तादृशानि ऊर्ध्वतानि च प्राप्नुमः यत् मानवाः ५० वर्षाणाम् अधिकेभ्यः कालेभ्यः न प्राप्तवन्तः" इति आइजैकमैन् अवदत् ।
परन्तु तस्य मूलतः पोलारिस् डॉन् अन्तरिक्षयात्राम् आचरति, एतत् पराक्रमं परम्परागतरूपेण नासा (नासा) अन्तरिक्षयात्रिकाणां अभियानानां अभिन्नः भागः अस्ति, विशेषतः अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके अनुरक्षण-कार्यक्रमेषु । परन्तु निजीकम्पनयः एतावता अस्मिन् क्षेत्रे उद्यमं न कृतवन्तः ।
अन्तरिक्षयात्राम् अपि वाहनातिरिक्तक्रियाकलापः, संक्षेपेण EVA इति वा कथ्यते । आइजैकमैन् जानाति यत् अन्तरिक्षयात्रायाः अर्थः अस्ति यत् ते चरमवातावरणैः परितः भविष्यन्ति, जीवनमरणपरीक्षायाः च सामना करिष्यन्ति, अतः एव ते उच्चतीव्रताप्रशिक्षणं निरन्तरं कुर्वन्ति
सः अपि विस्तरेण अवदत् यत् – “अन्तरिक्षयात्रा-अनुभवस्य समीपस्थं वस्तु वैक्यूम-कक्ष-प्रशिक्षणम् अस्ति, यत् अन्तरिक्षस्य वैक्यूम-अत्यन्त-स्थितीनां च प्रायः पुनरुत्पादनं करोति, येन जनाः व्यक्तिगतरूपेण दाब-तापमानयोः द्रुत-परिवर्तनस्य, तथैव तस्मिन् उत्पादितस्य विशालस्य मनोवैज्ञानिक-दाबस्य च अनुभवं कर्तुं शक्नुवन्ति चरमपर्यावरणानि "।
आइजैकमैन् इत्यनेन पोलारिस् डॉन् इत्यस्य कार्यक्रमस्य संक्षिप्तं अवलोकनमपि कृतम् ।
प्रथमदिने मिशनदलः प्रक्षेपणस्य सटीकसमयं निर्धारयितुं उल्कापिण्डानां कक्षीयमलिनानां च न्यूनतमजोखिमयुक्तं समयविण्डो चयनं करिष्यति एकदा प्रारम्भिकनिर्धारितकक्षायां प्रवेशं कृत्वा अन्तरिक्षयात्रिकाः तत्क्षणमेव स्पेसएक्स्-संस्थायाः क्रू ड्रैगन-अन्तरिक्षयानस्य व्यापकं विस्तृतं च निरीक्षणं करिष्यन्ति आइजैक्मैन् इत्यनेन बोधितं यत् - "अन्तरिक्षयानस्य १४०० किलोमीटर्-उच्चतायाः आरोहणात् पूर्वं तस्य इष्टतम-स्थितौ अस्ति, दोषः नास्ति इति सुनिश्चितं कर्तुं महत्त्वपूर्णम् अस्ति
तदतिरिक्तं दक्षिण-अटलाण्टिक-विसंगति-क्षेत्रं अपि पूर्वमेव अधिक-विकिरणेन सह गमिष्यति । आइजैक्मैन् अवदत् यत् - "आदर्शरूपेण परीक्षणं न्यूनतमे कक्षायां करणीयम्, यतः २०० किलोमीटर् ऊर्ध्वतायां अपि विकिरणस्तरः महत्त्वपूर्णतया वर्धते। दक्षिण-अटलाण्टिक-विषमता, This इत्यस्य उच्च-उच्चतायां द्वौ वा त्रीणि वा पारगमनानि कर्तुं वयं अपेक्षामहे अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानके क्रमशः त्रयः मासाः यावत् विकिरण-सञ्चयस्य बराबरम् अस्ति, तस्य प्रायः सम्पूर्णं विकिरण-भारं वहति” इति ।
द्वितीयदिने पोलारिस् डॉन परियोजनायाः वैज्ञानिकसंशोधनस्य अन्वेषणस्य च विषये अस्य मिशनस्य ध्यानं स्थास्यति, कुलम् प्रायः ४० वैज्ञानिकप्रयोगाः अपि क्रियन्ते तस्मिन् एव काले चालकदलः अन्तरिक्षयात्रायाः अन्तिमसज्जतां अपि करिष्यति, यत्र ईवा-अन्तरिक्षसूटस्य व्यापकपरीक्षा अपि भविष्यति ।
आइजैकमैन् अवदत् यत् - "अस्य कदमस्य उद्देश्यं सूक्ष्मगुरुत्वाकर्षणवातावरणे अन्तरिक्षसूटस्य कार्यक्षमता भूपरीक्षायाः कार्यक्षमतायाः अनुरूपं भवति, अप्रत्याशितपरिस्थितिः अपि न भवति इति सुनिश्चितं कर्तुं वर्तते
तृतीयदिने महत्त्वपूर्णा अन्तरिक्षयात्रा भविष्यति।
अन्तरिक्षयात्रायाः निष्पादकस्य विषये आइजैक्मैन् इत्यनेन प्रकटितं यत् - "अस्माकं चत्वारः मिलित्वा अस्मिन् पराक्रमे भागं गृह्णीमः - यद्यपि पारम्परिकं वायुताला नास्ति तथापि अन्तरिक्षयानं वैक्यूम अवस्थां प्रति निष्कासितम् भविष्यति, तावत्पर्यन्तं आइजैकमैन्, जीली सी च बहिः गमिष्यन्ति क्रू ड्रैगन-अन्तरिक्षयानस्य, यदा पोटीट्, मेनन् च समर्थनं दातुं केबिने एव तिष्ठतः ।
ईवा-कार्यक्रमः द्वौ घण्टां यावत् स्थास्यति इति अपेक्षा अस्ति, यत्र आइजैक्मैन् तस्य "कोरः परीक्षणं विकासश्च" इति बोधयति । "अस्माकं लक्ष्यं आसीत् यत् अन्तरिक्षसूटस्य, तस्य परिचालनक्षमतायाः च गहनतया अन्वेषणं करणीयम्, परन्तु सीमित-आक्सीजन-नाइट्रोजन-आपूर्तिः इति कारणेन सीमिताः आसन्" इति सः अवदत् ।
पोलारिस् डॉन परियोजना सम्पूर्णं अन्तरिक्षयात्रायाः लाइव प्रसारणं करिष्यति, तथा च मिशनसेनापतिः विशेषतया सूचितवान् यत् "बहवः कॅमेरा" केबिनस्य अन्तः बहिश्च स्थापिताः भविष्यन्ति।
ईवा-सक्षमीकरणं यत् मूल-उपकरणं तत् स्पेस-एक्स्-द्वारा सावधानीपूर्वकं विकसितः अन्तरिक्ष-सूटः अस्ति । अन्तिमेषु वर्षेषु कम्पनी निरन्तरं स्वस्य मूलं सरलं कृष्णशुक्लं IVA (इण्डोर एक्टिविटी सूट्, आपत्काले उपयुज्यते) इत्यस्य उन्नयनं शक्तिशाली EVA स्पेस सूट् इत्यत्र कृतवती अस्ति आइजैकमैन् इत्यनेन उक्तं यत् एते अन्तरिक्षसूटाः बहुवर्षेषु विविधसामग्रीषु शतशः घण्टानां परीक्षणस्य पराकाष्ठा सन्ति, "अतः अस्माकं प्रथमा प्राथमिकता अस्य उपकरणस्य कार्यक्षमतायाः सीमां गभीररूपेण अन्वेष्टुं वर्तते" इति
आइजैक्मैन् इत्यनेन अपि उक्तं यत्, "एतत् कदमः भविष्याय उद्दिश्यते। वयं अन्तरिक्षसूटस्य डिजाइनस्य अनुकूलनं निरन्तरं करिष्यामः यत् भविष्ये चन्द्रः, मंगलः, निम्नपृथिवीकक्षा इत्यादीनां मिशनानाम् कृते स्पेसएक्स् शतशः वा सहस्राणि वा कुशलाः अन्तरिक्षसूटाः प्रदातुं शक्नोति .
पोलारिस् डॉन-मिशनस्य लक्ष्यं निजी-अन्तरिक्ष-उड्डयनस्य सीमां धक्कायितुं वर्तते, तथा च आइजैकमैनस्य प्रथम-कक्षीय-यात्रायाः इव, सः आशास्ति यत् एतत् मिशनं जनस्य कल्पना-उत्साहं च गृह्णीयात् |.
"तत् एव तस्य प्रेरणादायकं शक्तिः" इति आइजैक्मैन् अवदत् "यत्किमपि गत २० वा ३० वर्षाणां मानदण्डात् परं गच्छति तत् जनानां रुचिं जिज्ञासां च जनयति, तेषां चिन्तनं प्रेरयति यत् 'यदि अद्य भवन्तः यत् पश्यन्ति तत् एतावत् आश्चर्यजनकं भवति तर्हि किं भवेत् श्वः भवतु? आगामिवर्षे किं भविष्यति ?