समाचारं

किं मातापितरः स्वसन्ततिं एलियनं द्रष्टुं नयन्ति तदा भयभीताः भवन्ति? नेटिजनाः क्रुद्धाः सन्ति : बालकानां कृते बाल्यकालस्य छायाम् आनयितुं कस्य उत्तरदायित्वं वर्तते ?

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनतमं चलच्चित्रं "एलियन्" प्रदर्शितम्, एलियन्-जनानाम् भयानकप्रतिमा पुनः प्रेक्षकाणां मध्ये उष्णचर्चाम् उत्पन्नवती । "एलियन" इत्यस्य एकदिवसीयं बक्स् आफिसं १२.५% निर्धारितचलच्चित्रैः सह "कोनन्" इत्यस्मात् २२.८% निर्धारितचलच्चित्रेभ्यः, "पुनर्जन्म" इत्यस्य १८% निर्धारितचलच्चित्रेभ्यः च अतिक्रान्तवान्

रविवासरे चलच्चित्रस्य कार्यक्रमः १८% परिमितः भविष्यति इति अपेक्षा अस्ति । बक्स् आफिसस्य परिणामाः अतीव उत्तमाः सन्ति किं भवन्तः तत् द्रष्टुं गतवन्तः?

किं भवन्तः सर्वे जानन्ति ? प्रौढः परदेशीयः २-३ मीटर् ऊर्ध्वः भवति, लोहवत् कठिनः बाह्यकंकालः भवति, सल्फ्यूरिक अम्लस्य रक्तं च अत्यन्तं संक्षारकं भवति, सः चोटतः शीघ्रं स्वस्थः भवितुम् अर्हति, अन्तरिक्षे अपि जीवितुं शक्नोति परन्तु अगस्तमासस्य १७ दिनाङ्के "एलियन्स् अतीव भयङ्कराः" इति विषयः वेइबो इत्यत्र प्रवृत्तः विषयः अभवत् यतः ८ वर्षीयः प्रेक्षकाः भयभीताः आसन्, येन बालकाः चलच्चित्रं द्रष्टुं आनेतव्याः वा इति विषये चर्चा आरब्धा .

बहवः दर्शकाः अवदन् यत् "एलियन्: डेथ् शिप्" खलु बालकानां कृते द्रष्टुं उपयुक्तं नास्ति, मातापितरौ च चलच्चित्रं सावधानीपूर्वकं चयनं कर्तुं प्रवृत्ताः सन्ति । केचन दर्शकाः अस्य समर्थनं प्रकटितवन्तः यत्, "चलच्चित्रं भयानकं बालकान् प्रभावितं करिष्यति" इति