2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
शाण्डोङ्ग पुरुषबास्केटबॉलदलस्य गतसीजनस्य प्लेअफ्-क्रीडां त्यक्तस्य अनन्तरं, अस्मिन् ऑफसीजन-क्रीडायां, दलेन स्वस्य विदेशीय-सहायता-पङ्क्ति-समूहे, स्थानीय-पङ्क्ति-समूहे च प्रमुखाः परिवर्तनाः कृताः मुख्यप्रशिक्षकः किउ बियाओ इत्यस्य कार्यभारं स्वीकृत्य सः विदेशीयक्रीडकानां चयनं कर्तुं अपि अतीव सावधानः इति भासते स्म, दलं सीबीए-क्रीडासु अनुभवं विद्यमानानाम् विदेशीयानां खिलाडिनां प्राधान्यं ददाति, तेषां रक्षात्मकं व्यावसायिकं च मनोवृत्तिः आवश्यकी भवति शाण्डोङ्गस्पोर्ट्स् इत्यनेन प्रकाशितस्य नवीनतमवार्तानुसारं शाण्डोङ्ग पुरुषबास्केटबॉलदलः नूतने सत्रे विदेशीयक्रीडकौ विग्गिन्टन्, जमालगेली च हस्ताक्षरं करिष्यति एतौ लघुविदेशीयौ खिलाडौ अपराधे रक्षायां च उत्तमौ स्तः, स्वस्वदलेषु च स्वशक्तिं सिद्धं कृतवन्तौ। नवीनं किं शाण्डोङ्ग पुरुषबास्केटबॉलदलम् अस्मिन् सत्रे पुनरागमनं कर्तुं शक्नोति?
विग्गिन्टनः एकदा एनबीए-स्तरीयः रक्षकः आसीत् सः एकदा बक्स्-क्लबस्य सह एकस्मिन् क्रीडने २५+७ स्कोरं कृतवान्, तस्य व्यक्तिगत-स्कोरिंग्-क्षमता च अतीव उत्तमः आसीत् । गतसीजनस्य सः सिन्जियाङ्ग पुरुषबास्केटबॉलदलस्य पक्षतः १४ नियमितसीजनक्रीडाः क्रीडितः, प्रतिक्रीडायां १९.७ निमेषेषु १५.७ अंकाः, ३ रिबाउण्ड्, ५.२ असिस्ट्, १.३ स्टील् च सरासरीकृतवान् तथा प्रतिक्रीडायां २०.० निमेषेषु १.१ चोरीः । एकत्र गृहीत्वा विग्गिन्टनः अतीव ठोसकौशलं, समृद्धं आक्रामकपद्धतिं, उत्तमरक्षात्मकवृत्तियुक्तः च बिन्दुरक्षकः अस्ति, नूतने ऋतौ गाओ शियन् इत्यनेन सह मिलित्वा सः उत्तमं रासायनिकविक्रियाम् उत्पन्नं कर्तुं समर्थः भवितुम् अर्हति