2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १८ दिनाङ्के प्रातःकाले बीजिंगसमये पेलिकन्स्-क्लबस्य एकः ब्लोगरः प्रशिक्षणशिबिरे युवाभिः प्रशंसकैः सह पोजं दत्तस्य सियोनस्य फोटों स्थापयित्वा लिखितवान् यत् "सियोनः स्वजीवनस्य उत्तमरूपेण दृश्यते!"अस्मिन् समये सियोन् दशकशः पाउण्ड्-रूप्यकाणां क्षतिं कृतवान् इति स्पष्टम्। सियोन् मूलतः प्रतिछात्रं एकतः द्विशतं यावत् डॉलरं ग्रहीतुं योजनां कृतवान्, परन्तु पश्चात् सः बालकान् प्रशिक्षणशिबिरे निःशुल्कं उपस्थितिम् अददात् इति निश्चयं कृतवान्।
टिप्पणीक्षेत्रे प्रशंसकाः आश्चर्यचकिताः अभवन्, केचन अवदन् यत् सियोनस्य आकारः पुनः तस्य ड्यूकदिनेषु एव अस्ति, अन्ये तु अवदन् यत् सः डुराण्ट् इव दृश्यते। केचन प्रशंसकाः आत्मविश्वासेन अवदन् यत् एनबीए आगामिषु सत्रेषु सियोनस्य भविष्यति। पूर्वं ए जे आधिकारिकतया घोषितवान् यत् डोन्सिक्, जियोन्, टैटम्, बेन्क्वेरो च २९ अगस्तदिनाङ्के चीनदेशस्य यात्रां आरभन्ते ततः वयं ज्ञास्यामः यत् जियोन् कियत् वजनं न्यूनीकृतवान्!
ड्यूक्-नगरे सियोनस्य भारः २८५ पाउण्ड् (१२९.३ किलोग्रामः) आसीत् । एतत् १५ किलोग्रामं प्राप्तुं तुल्यम्, यत् ३० किलोग्रामं भवति । उपमा यथा, २.महाविद्यालये बक्ले इत्यस्य भारः १३६ किलोग्रामः आसीत् । एनबीए-क्रीडायाम् आगत्य सः ११४ किलोग्रामपर्यन्तं वजनं न्यूनीकृतवान् ।