2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
► पाठObserver.com वांग कैवेन्
बहुविधमाध्यमानां समाचारानुसारं चीन-अमेरिका-वित्तीयकार्यसमूहः अगस्तमासस्य १५ दिनाङ्कात् १६ दिनाङ्कपर्यन्तं शङ्घाईनगरे एकां समागमं कृतवान् गतवर्षस्य सितम्बरमासे कार्यसमूहस्य स्थापनायाः अनन्तरं एषा पञ्चमी द्विपक्षीयसमागमः आसीत्।
अनेके विदेशीयमाध्यमाः अवलोकितवन्तः यत् अस्याः समागमस्य समये चीन-अमेरिका-देशयोः व्यापार-तनावः तीव्रः भवति । न्यूयॉर्क-टाइम्स्-पत्रिकायाः कथनमस्ति यत् अस्मिन् सन्दर्भे बाइडेन्-प्रशासनस्य वरिष्ठाधिकारिणां समूहः "पक्षद्वयस्य आर्थिकसम्बन्धस्य स्थिरतां स्थापयितुं" उद्देश्यं कृत्वा सभायां भागं ग्रहीतुं शाङ्घाईनगरं गतः
चीनीयसामाजिकविज्ञानस्य अकादमीयाः अमेरिकीविषयविशेषज्ञः लु क्षियाङ्गः अगस्तमासस्य १७ दिनाङ्के Observer.com इत्यस्मै अवदत् यत् सम्प्रति अमेरिकीविविधनीतयः महतीं अनिश्चिततायाः सामनां कुर्वन्ति, तस्य अपेक्षा कर्तुं कठिनम् अस्ति to introduce major policies तथापि, यदि केषुचित् विशिष्टक्षेत्रेषु प्रासंगिकविषयेषु व्यावहारिकरूपेण चर्चा कर्तुं शक्यते तर्हि चीन-अमेरिका-सम्बन्धानां स्थिरतां निर्वाहयितुं साहाय्यं करिष्यति।
चीनदेशः अमेरिकादेशः च किं विषये वदन्ति ?
चीन-अमेरिका-वित्तीयकार्यसमूहः द्वयोः देशयोः मध्ये एकः वित्तीयविनिमय-तन्त्रः अस्ति यः द्वयोः देशयोः आर्थिक-व्यापार-दलयोः नेतारः बाली-नगरे राष्ट्रप्रमुखद्वयेन प्राप्तस्य महत्त्वपूर्णस्य सहमतिस्य कार्यान्वयनार्थं स्थापितः अस्ति
२०२३ तमस्य वर्षस्य सितम्बरमासे चीनदेशेन अमेरिकादेशेन च आर्थिककार्यसमूहस्य स्थापना कृता, यत्र "आर्थिककार्यसमूहः" "वित्तीयकार्यसमूहः" च सन्ति । "आर्थिककार्यसमूहस्य" नेतृत्वं चीनस्य अमेरिकादेशस्य च कोषविभागस्य उपमन्त्रीस्तरस्य अधिकारिभिः क्रियते, "वित्तीयकार्यसमूहस्य" नेतृत्वं चीनस्य जनबैङ्कस्य उपमन्त्रिस्तरस्य अधिकारिभिः भवति तथा च... अमेरिकी कोषागार विभाग। आर्थिकवित्तीयक्षेत्रसम्बद्धेषु विषयेषु संचारं आदानप्रदानं च सुदृढं कर्तुं कार्यसमूहद्वयं नियमितरूपेण अनियमितरूपेण च समागमं करिष्यति।