2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
►पर्यवेक्षकजालतः चेन् सिजिया
अगस्तमासस्य १७ दिनाङ्के स्थानीयसमये अमेरिकीराष्ट्रपतिः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च ट्रम्पः पुनः अमेरिकी उपराष्ट्रपतिः डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः च हैरिस् इत्यस्य उपरि आक्रमणं कृतवान् । रायटर्-पत्रिकायाः अनुसारं तस्मिन् दिने पेन्सिल्वेनिया-नगरे प्रचारसभायां ट्रम्पः हैरिस्-महोदयस्य उपहासं कृतवान् यत् सा वर्तमानराष्ट्रपति-बाइडेन्-महोदयात् "पराजयः सुकरः" अस्ति इति
सभायां ट्रम्पः २०२० तमे वर्षे अमेरिकीनिर्वाचने तथाकथितः "निर्वाचनप्रलापः" इति स्वस्य दावान् पुनः उक्तवान्, जलवायुपरिवर्तनस्य धमकी च खण्डितवान् सः हैरिस् इत्यस्य उपरि आरोपं कृतवान् यत् सः फ्रैकिंग् इत्यस्य प्रतिबन्धं प्रवर्तयित्वा "कट्टरपंथी नीतयः" अनुसरणं कर्तुं प्रयतते । पेन्सिल्वेनिया-देशे राज्यस्य आर्थिकवृद्धेः चालकेषु अन्यतमं तैलं निष्कासयितुं फ्रैकिंग्-इत्यस्य बहुधा उपयोगः भवति ।
ट्रम्पः अवदत् यत् बाइडेन् इत्यस्मात् अपेक्षया हैरिस् इत्यस्य पराजयः सुकरः इति सः मन्यते। सः स्वभाषणस्य समये हैरिस् इत्यस्य उपरि व्यक्तिगतं आक्रमणं कृतवान् यत् "किं भवता तस्याः हसः श्रुतः? एतत् उन्मत्तस्य हास्यम् अस्ति" इति ।
ट्रम्पः अपि अवदत् यत् सः हैरिस् इत्यस्मात् "बहु उत्तमः" दृश्यते। ट्रम्पः अवदत् यत् सः एकं टिप्पणीकारं श्रुतवान् यत् हैरिस् इत्यस्याः दौडस्य महत्तरं लाभः अस्ति यतः सा "उत्तमरूपी अस्ति। ते अवदन् यत् तस्याः बृहत्तमः लाभः अस्ति यत् सा सुन्दरी अस्ति मां यत् अहं तस्याः अपेक्षया श्रेष्ठः दृश्यमानः आसम्।"