समाचारं

भारते एकस्याः महिला-इण्टर्न्-वैद्यस्य बलात्कारः, हत्या च कोटि-कोटि-वैद्यैः राष्ट्रव्यापीं हड़तालं प्रेरयति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी १८ दिनाङ्के ज्ञापितवती यत् भारते गतसप्ताहे एकस्याः महिलाप्रशिक्षुवैद्यस्य निर्ममतापूर्वकं बलात्कारः हत्या च अभवत्, येन वैद्यानां महिलासमूहानां च मध्ये प्रबलः आक्रोशः उत्पन्नः।

अस्मिन् मासे ९ दिनाङ्के पूर्वभारतस्य कोलकातानगरस्य एकस्मिन् चिकित्सालये ३१ वर्षीयायाः हत्यायाः महिलावैद्यस्य बलात्कारः हत्या च कृता । चिकित्सालयस्य एकस्मिन् हॉलमध्ये सुप्तस्य महिलावैद्यस्य उपरि आक्रमणं कृतम् इति चिकित्सालयस्य एकः कर्मचारी अवदत्। भारतीयपुलिसः अस्मिन् प्रकरणे सम्बद्धं एकं पुरुषं गृहीतवान्, यस्य कार्यं चिकित्सालये पङ्क्तौ व्यवस्थां स्थापयितुं साहाय्यं कर्तुं आसीत्।

घटनायाः अनन्तरं सप्ताहे भारते वैद्याः महिलासमूहाः च बहुविधविरोधं कृतवन्तः, यत्र महिलानां अधिकारस्य सुरक्षायाश्च सुधारस्य आग्रहः कृतः। भारतीयचिकित्सासङ्घः देशे सर्वत्र चिकित्सकानाम् आह्वानं कृतवान् यत् ते १७ दिनाङ्के प्रातः आरभ्य २४ घण्टानां राष्ट्रव्यापीं सामान्यहड़तालं कुर्वन्तु, आपत्कालीनसेवा इत्यादीनां आवश्यकसेवानां कृते एव अवधारणं भविष्यति। संघस्य प्रभारी एकः व्यक्तिः अवदत् यत् - "अस्माकं देशे महिलाः चिकित्सा-उद्योगस्य बहुमतं भवन्ति, तेषां सुरक्षां वयं वारं वारं याचितवन्तः, १० लक्षाधिकाः वैद्याः हड़ताले भागं गृह्णन्ति इति अपेक्षा अस्ति," इति । येन भारतस्य चिकित्सासेवाः "संकटस्य अवस्थायां" निमग्नाः अभवन् ।

विदेशीयमाध्यमानां प्रतिवेदनानां सह चित्राणि

एषा दुष्टघटना २०१२ तमे वर्षे भारतीयबससमूहबलात्कारस्य हत्यायाः च स्मरणं करोति यत् अन्तर्राष्ट्रीयसमुदायं स्तब्धं कृतवान् । २०१२ तमस्य वर्षस्य डिसेम्बर्-मासस्य १६ दिनाङ्के सायंकाले नवीदिल्लीनगरे २३ वर्षीयः महिला चिकित्साशास्त्रस्य छात्रा बसयाने षड्भिः पुरुषैः ताडितः, सामूहिकबलात्कारः च अभवत् ततः सा बसयानात् बहिः क्षिप्तवती, तस्याः मृत्योः कारणम् सप्ताहद्वयानन्तरं चोटः अभवत्।

भारतसर्वकारेण २०१३ तमे वर्षे यौनहिंसायाः, यौनशोषणस्य अपराधस्य च दण्डः वर्धयितुं कानूनम् अङ्गीकृतम् । नूतननियमस्य अन्तर्गतं पुनः पुनः बलात्कारिणः अथवा ये कस्यचित् बलात्कारं कृत्वा गम्भीरं चोटं कोमा च जनयन्ति तेषां मृत्युदण्डः भवितुम् अर्हति । परन्तु अद्यापि देशे स्त्रियाः विरुद्धं यौनहिंसायाः अपराधाः बहुधा भवन्ति । एएफपी-अनुसारं २०२२ तमे वर्षे भारते प्रतिदिनं प्रायः ९० बलात्कारप्रकरणाः अभवन् ।