समाचारं

याङ्गत्से-नद्याः डेल्टा-देशस्य कुल-आयात-निर्यात-मूल्यं द्विपक्षीय-"प्रवेशस्य" "बहिः गन्तुं" च प्रथमसप्तमासेषु नूतनं उच्चतमं स्तरं प्राप्तवान्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता शङ्घाई सीमाशुल्कतः ज्ञातवान् यत् अस्मिन् वर्षे प्रथमसप्तमासेषु याङ्गत्से-नद्याः डेल्टा-क्षेत्रस्य कुल-आयात-निर्यात-मूल्यं ९.१ खरब-युआन् आसीत्, यत् अभिलेख-उच्चम्, वर्षे वर्षे ५.८% वृद्धिः, यस्य कारणम् अस्ति देशस्य कुल आयातनिर्यातमूल्यानां ३६.७% भागः ।

उच्चस्तरीयविनिर्माणनिर्यातः यथा वाहनम्, जहाजाः, उच्चप्रौद्योगिकीयुक्ताः उत्पादाः च उत्कृष्टाः सन्ति । तेषु जहाजनिर्यातः १११.४१ अरब युआन् आसीत्, ७९% महत्त्वपूर्णवृद्धिः, देशस्य ६४.१% भागः आसीत्; % देशस्य । याङ्गत्से नदी डेल्टा क्षेत्रे उच्चस्तरीयनिर्माणस्य अन्तर्राष्ट्रीयप्रतिस्पर्धायां नूतनाः लाभाः त्वरिताः सन्ति ।

“चीन रसद उपत्यका” इत्यत्र हरितप्रथाः

सीमाशुल्क-आँकडानां अनुसारम् अस्मिन् वर्षे प्रथमसप्तमासेषु याङ्गत्से-नद्याः डेल्टा-क्षेत्रे यांत्रिक-विद्युत्-उत्पादानाम् निर्यातः ३.३ खरब-युआन् अभवत्, यत् वर्षे वर्षे ७.७% वृद्धिः अभवत्, यत् देशस्य ५९.६% भागः अस्ति कुलम्, प्रायः ६०% । स्मार्ट-रसद-उपकरणैः प्रतिनिधित्वं कृत्वा यांत्रिक-विद्युत्-उत्पादानाम् निर्यातः निरन्तरं वर्धमानः आसीत् । हुझोउ-नगरं, झेजियांग-प्रान्तस्य देशस्य एकमात्रं हरितं बुद्धिमान् च विनिर्माण-पायलट्-प्रदर्शन-नगरम् अस्ति, तथा च "चीनस्य रसद-उपत्यकायाः" प्रतिष्ठा अस्ति