समाचारं

मार्गे विशालः अन्तरः ! WBG BLG इत्यनेन निर्ममतापूर्वकं ताडितः! प्रशंसकाः आधिकारिकं ब्लॉगं विस्फोटयन्ति यत् भवन्तः श्वसनेन सह सम्यक् किं कर्तुं शक्नुवन्ति?

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एलपीएल-ग्रीष्मकालीनप्लेअफ्-क्रीडायां बीएलजी-डब्ल्यूबीजी-योः मध्ये बीओ५-क्रीडायां द्वयोः पक्षयोः ३-क्रीडासु युद्धं कृत्वा बीएलजी-क्रीडायाः ३-०-अभिलेखेन डब्ल्यूबीजी-इत्येतत् स्वीपं कृत्वा विजेतायाः कोष्ठक-अन्तिम-पर्यन्तं सहजतया प्रविष्टम् डब्ल्यूबीजी इत्यस्य विषये तु सः क्रूररूपेण ताडितः आसीत्, तस्य प्रतियुद्धस्य क्षमता नासीत् ।

क्रीडायाः अनन्तरं WBG आधिकारिकब्लॉगस्य अधः टिप्पण्याः एतादृशाः आसन् यः सर्वाधिकं ताडितः आसीत् सः top laner Breathe आसीत् । अनेके प्रशंसकाः क्रुद्धाः अवदन् यत् एतादृशेन शीर्षलेनरेन सह शीर्ष ४ मध्ये प्रवेशः वास्तवमेव लज्जाजनकः अस्ति। त्वं कम् ताडयितुं शक्नोषि ? यदि भवन्तः सहायतां न कुर्वन्ति तर्हि भवन्तः बमप्रहारं कुर्वन्ति यदि भवन्तः सहायतां कुर्वन्ति तर्हि भवन्तः दूरं प्रेषिताः भविष्यन्ति। किं भवन्तः नूतनस्य शीर्ष-आदेशकर्तुः सम्पर्कं कुर्वन्ति? केचन प्रशंसकाः एतत् सारांशं दत्तवन्तः BO5: जङ्गलकारः अद्यापि जनान् ग्रहीतुं शक्नोति, तथा च जङ्गले दबावस्य छूरी अपि अस्ति यत् एडी तलमार्गे एकः एव पीडितः अस्ति अवसरान् अन्वेष्टुम्।

प्रथमं संक्षेपेण अस्य BO5 इत्यस्य समीक्षां कुर्मः प्रथमे क्रीडने BLG इत्यनेन अधः बम्ब-प्रहारकं चयनं कृतम् । लेनिंग्-चरणस्य समये ते उन्मत्तरूपेण गोपुराणि धक्कायितुं ईएलके-बम्बर्-इत्यस्य लाभस्य उपरि अवलम्बन्ते स्म । मध्यकाले उभयपक्षः वन्यरूपेण कार्यं कृतवान्, नाइट् इत्ययं केवलं जिओहु इत्यस्य वधार्थं मार्गे अगच्छत् । पश्चात् कालखण्डे मध्ये द्वयोः पक्षयोः मध्ये मेलनं जातम् आसीत् ब्रेथ् बैरलः एकं दलं आरभ्य मारितः अभवत् तथा च बीएलजी इत्यनेन पृथिवी अजगरस्य आत्मानं गृहीतम् अन्ते च दलेन डब्ल्यूबीजी इत्यस्य पराजयः कृतः प्रथमक्रीडायां च विजयं प्राप्तवान् ।

द्वितीयक्रीडायां बीएलजी-पङ्क्तिः मूलतः अपरिवर्तिता एव आसीत्, डब्ल्यूबीजी-इत्यनेन तु जङ्गलरं चयनं कृतम् । लेनिङ्ग्-चरणस्य बिन् क्रोकोडाइल् इत्यनेन ब्रेथ् ग्नार् इत्यस्य दमनं कृतम्, प्रारम्भिकपदे बीएलजी इत्यस्य आर्थिक-अग्रता १ के आसीत् । जङ्गले पक्षद्वयस्य मध्यकालीन-सङ्घर्षे जिओहु-ब्रेथ्-योः वधः अभवत्, ततः बीएलजी प्रथमं बृहत् अजगरं जित्वा । यद्यपि तदनन्तरं डब्ल्यूबीजी इत्यनेन प्रतिआक्रमणं कृतम् तथापि बीएलजी इत्यनेन द्वितीयं अजगरं सफलतया गृहीतं ततः डब्ल्यूबीजी इत्यस्य पराजयं कृत्वा द्वितीयक्रीडायां सफलतया विजयः प्राप्तः ।

तृतीयक्रीडायां ब्रेथ् इत्यनेन जेस् इत्यस्य कृते उन्मत्तः आसीत् । मध्यावधिषु डब्ल्यूबीजी जङ्गले शीर्षस्थानं अनुसृत्य बीएलजी इत्यनेन प्रतिआक्रमणं कृत्वा दलं निर्मूलितम् । ततः BLG इत्यनेन Xiaohu तथा Xiaopao इत्येतयोः लाभः गृहीत्वा तलमार्गे प्रथमं बृहत् अजगरं जित्वा अन्ते BLG इत्यनेन ड्रॉ ड्रैगनं जित्वा ततः उच्चक्षेत्रे दलं नष्टं कृत्वा क्रीडां जित्वा

क्रीडायाः अनन्तरं एलपीएल-अधिकारिणः भाष्यकारौ गुआन् ज़ेयुआन्, बिल्ली च डब्ल्यूबीजी-पराजयस्य कारणानां विषये अपि चर्चां कृतवन्तौ, तेषां विश्वासः आसीत् यत् तृतीयक्रीडायां डब्ल्यूबीजी-समूहः वास्तवमेव मध्यावधिषु युद्धं कर्तुम् इच्छति स्म, परन्तु तत् विशुद्धरूपेण परिचालनात्मकम् आसीत्, कदापि बीएलजी-इत्यस्य पराजयं न कृतवान् तत् वस्तुतः विशुद्धरूपेण परिचालनात्मकम् आसीत् यत् सः BLG संचालितुं न शक्नोति यत् Xiaohu इत्यस्य कतिपयानि तरङ्गाः सन्ति यत्र Xiaohu इत्यस्य संचालनस्य अवसरः आसीत्। अपि च, BLG क्रीडन् WBG अद्यापि एकां समस्यां उजागरयति स्म, अर्थात् यदा बिन् तुल्यकालिकं शक्तिशालीं नायकं प्राप्नोति तदा WBG मार्गे कथं प्रतिक्रियां ददाति?

समग्रतया, अस्मिन् BO5 मध्ये, बृहत्तमः अन्तरः निश्चितरूपेण शीर्षलेन मध्ये अस्ति, सरलतया वक्तुं शक्यते यत्, एतत् बिन् इत्यस्य उपरितनमार्गं सर्वदा एकं भङ्गं कृतवान्, ते च शीर्षलेन मध्ये जेस् इत्यस्य चयनं कृतवन्तः, सः भविष्यति इति चिन्तयन् कठोरः, परन्तु सः द्रुतगत्या आगतः, केनन् विरुद्धं युद्धं कर्तुं अहं पूर्वमेव कायरतां अनुभवामि। तदतिरिक्तं, Xiaohu पक्ष, यद्यपि लेनिंग् विषये कोऽपि समस्या नास्ति, परन्तु दलयुद्धानां विषये कतिपयानि भ्रान्तिकारकाणि कार्याणि सन्ति सः अनेकवारं फलानां कटनीं कर्तुं शक्नोति, परन्तु सः क्रीडितुं न शक्तवान् मानसिकता प्रभाविता अभवत्।

अहं मन्ये यत् यदि WBG इत्यत्र Tarzan न स्यात् तर्हि सम्पूर्णे दलस्य एकमात्रं समस्या अस्ति tarzan इत्यस्य प्रदर्शनं स्पष्टचिन्तनं च अन्येषां विविधाः त्रुटयः समस्याः च सन्ति अस्मिन् BO5 इत्यस्मिन् दुर्बलतया ताडितस्य अनन्तरं know if it will affect the future.

अतः, अस्य क्रीडायाः विषये भवता किं वक्तव्यम् ? चर्चायै टिप्पणीक्षेत्रे सन्देशं त्यक्तुं स्वागतम्।