2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२०२४ तमस्य वर्षस्य एलसीके-ग्रीष्मकालीन-नियमित-सीजनः अस्मिन् सप्ताहे आधिकारिकतया समाप्तुं प्रवृत्तः अस्ति, अस्मिन् नियमित-सीजन-मध्ये यः शनिवासरे अपराह्णे समाप्तः अभवत्, अन्ततः टी-१ इत्यनेन स्वस्य दीर्घकालं यावत् हारितं राज्यं पुनः प्राप्तम्, यत्र सः प्रतिद्वन्द्वी FOX २-० इति स्कोरेन विजयं प्राप्तवान् अभिलेखः स्वस्य ग्रीष्मकालीननियमितसीजनयात्रायाः समाप्तिम् अकरोत् ।
अस्मिन् BO3 इत्यस्मिन् प्रथमे क्रीडने T1 इत्यस्य शीर्षस्थः जंगलरः प्रत्यक्षतया स्वस्य खड्गं दर्शितवान्, तथा च प्रारम्भिकपदे अतीव उत्तमं लिङ्केज इफेक्ट् उत्पादितवान् यद्यपि Faker इत्यनेन चयनितस्य Zar इत्यस्य प्रदर्शनं बहु नेत्रयोः आकर्षकं नासीत् । 7 आँकडा अन्यः अवतारः इति गणयितुं शक्यते, किम्?द्वितीये क्रीडने, अन्ततः 0-0-22 इत्यस्य सम्यक् सहायतादत्तांशः प्राप्तः .वास्तवमेव शीर्षस्थाने, चॅम्पियनत्वक्युक्तस्य पुरुषस्य योग्यः।
क्रीडायाः समाप्तेः सह एलसीके ग्रीष्मकालीननियमितसीजनस्य शीर्षषट् अन्तिमक्रमाङ्कनानि अपि ताडितानि सन्ति प्रथमं स्थानं GEN, द्वितीयं स्थानं HLE, तृतीयं स्थानं DK, चतुर्थं स्थानं T1, पञ्चमं षष्ठं च स्थानानि क्रमशः केटी, फॉक्स च सन्ति ।
एलसीके प्लेअफ् इत्यस्य प्रासंगिकनियमानुसारं तृतीयस्थानस्य डीके इत्यस्य प्रथमे दौरस्य प्रतिद्वन्द्वीरूपेण पञ्चमस्थानं (केटी) अथवा षष्ठस्थानं (FOX) चयनस्य अधिकारः भविष्यति शेषाः खिलाडयः स्वयमेव गमिष्यन्ति अनुसरणं कर्तुं अन्यः पक्षः परस्परं विरुद्धं क्रीडति, GEN इत्यस्य अपि स्वविरोधिनां चयनस्य अधिकारः भविष्यति, ते प्रथमपरिक्रमे विजयं प्राप्तवन्तः दलयोः एकं प्रतिद्वन्द्वी इति चयनं करिष्यन्ति। शेषं दलं स्वयमेव द्वितीयं एच्.एल.ई.
यतो हि नियमितः ऋतुः अद्यापि न समाप्तः, वर्तमानप्रतिद्वन्द्वीचयनम् अद्यापि अज्ञातम् अस्ति, परन्तु पूर्वमेलनानां दलबलात् च न्याय्य, DK अधिकतया FOX इत्यस्य प्रतिद्वन्द्वीरूपेण चयनं करिष्यति तथा च T1 KT क्रीडितुं ददाति, यतः एतौ दलौ सम्प्रति It आगच्छति प्रतीयते यत् ते सुमेलिताः प्रतिद्वन्द्विनः सन्ति, तथा च केटी अतीव प्रतिभाशाली दलः अस्ति एतादृशं अस्थिरं दलं चयनस्य स्थाने FOX इति स्थिरं नवयुवकं चयनं श्रेयस्करम्।
एलसीके प्लेअफ् द्वितीयपरिक्रमात् आरभ्य द्विगुणनिष्कासनप्रतियोगिताम् अङ्गीकुर्यात्, यस्य अर्थः अस्ति यत् प्रथमपरिक्रमे हारितौ दलौ प्लेअफ्-क्रीडायां न भविष्यतः, परन्तु यतः तेषां बबल-क्रीडायाः योग्यता अस्ति, तस्मात् ते तत्र स्पर्धां करिष्यन्ति | तृतीयस्थानस्य कृते ।
उपर्युक्तं वर्तमानस्य एलसीके ग्रीष्मकालीननियमितसीजनस्य मूलभूतं स्थितिः अस्ति यत् प्लेअफ् प्रथमं क्रीडति, तदनन्तरं टी१ यदि नियमितसीजनं लघुयुद्धं भवति , तदा संगीनः वास्तवमेव रक्तं पश्यति।