समाचारं

अस्मिन् वर्षे प्रथमार्धे अनहुई कारस्य निर्यातस्य विषये देशे प्रथमस्थानं प्राप्तवान् - विदेशेषु प्रतिस्पर्धां वर्धयितुं अनुकूलितसमाधानम्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

तथ्याङ्कानि दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु अनहुईप्रान्ते २२३.९४ अरब युआन् यांत्रिकविद्युत्पदार्थानाम् निर्यातः अभवत्, यत् वर्षे वर्षे १२% वृद्धिः अभवत्, यत् कुलनिर्यातमूल्यानां ६९.८% भागं भवति विद्युत्वाहनानां, लिथियम-आयनबैटरी, प्रकाशविद्युत्-उत्पादानाम् "त्रयः नवीनाः" उत्पादानाम् कुलनिर्यातः २७.३४ अरब युआन् आसीत्, यत् वर्षे वर्षे ७.३% वृद्धिः अभवत् "इदं ज्ञातव्यं यत् वाहनानां (चेसिससहितं) स्पेयरपार्ट्स् च कुलमूल्यं ६७.९९ अरब युआन् आसीत्, यत् वर्षे वर्षे २४.६% वृद्धिः अभवत्, येन प्रान्तस्य निर्यातवृद्धिः ४.६ प्रतिशताङ्केन चालिता हेफेई सीमाशुल्कस्य सांख्यिकीविश्लेषणविभागेन इति पत्रकारैः उक्तम्।
अनहुई-नगरस्य निर्यातवृद्धिं चालयितुं वाहन-उद्योगः किमर्थं शीघ्रमेव अग्रणीः अभवत् ? अन्तिमेषु वर्षेषु अनहुई इत्यस्य उद्देश्यं नूतनानां ऊर्जावाहनानां कृते सशक्तप्रान्तस्य निर्माणं कृतम् अस्ति, अग्रणीरूपेण अडिगः अस्ति, चेरी, जेएसी, एनआईओ, फोक्सवैगन अनहुई इत्यादीनां वाहनकम्पनीनां कूर्दन-अग्रे विकासं च प्रवर्धितम् अस्ति औद्योगिकशृङ्खला मानचित्रं, श्रृङ्खलायाः विस्तारं कृत्वा सुदृढीकरणं कृतवान्। जूनमासस्य अन्ते अनहुई-प्रान्ते वाहननिर्माण-उद्योगे निर्दिष्ट-आकारात् उपरि १३६० तः अधिकाः उद्यमाः आसन्, यत् गतवर्षस्य तुलने ८० तः अधिकाः शुद्धवृद्धिः अभवत् नवीन ऊर्जावाहनानां उत्पादनं ६२१,००० यूनिट् यावत् अभवत्, वर्षे वर्षे ८१.४% वृद्धिः, राष्ट्रियक्रमाङ्कनं गतवर्षे चतुर्थस्थानात् द्वितीयस्थानं प्राप्तवान्
तथ्याङ्कानि दर्शयन्ति यत् अस्य वर्षस्य प्रथमार्धे अनहुई इत्यनेन ४०४,१०० काराः (चेसिस् सहितम्) निर्यातिताः, परिमाणस्य दृष्ट्या देशे प्रथमस्थाने, वर्षे वर्षे २६.४% वृद्धिः, मूल्यं ४०.२७ अरब युआन्, वर्षे आसीत् -वर्षे ३२% वृद्धिः निर्यातमूल्यं प्रतिवाहनं १,००,००० युआन् आसीत्, वर्षे वर्षे ४.४% वृद्धिः । “अधुना यावत् चेरी ऑटोमोबाइल्स् विश्वस्य ८० तः अधिकेषु देशेषु क्षेत्रेषु च निर्यातितम् अस्ति, प्राधान्ययुक्तानां सीमाशुल्कनीतीनां, कुशलनियामकसेवानां च साहाय्येन उत्पादनस्य अनन्तरं उत्पादानाम् शीघ्रं पैकीकरणं निर्यातनं च कर्तुं शक्यते markets in the future. " चेरी ऑटोमोबाइल कम्पनी लिमिटेड् इत्यस्य अन्तर्राष्ट्रीयव्यापारस्य प्रमुखः फेङ्ग पिंगः अवदत्।
अनहुई-निर्मितानां वाहनानां विदेशविस्तारस्य त्वरिततायै सहायतार्थं हेफेई सीमाशुल्क-संस्थायाः कार्यात्मकलाभानां आधारेण एकतः पूर्णवाहनानां भागानां च भिन्न-निर्यात-आवश्यकतानां कृते "एकं टिकटं, एकनीतिः" इति आधारेण सीमाशुल्क-निकासी-योजनां अनुरूपं कृतवती इत्यादिषु, तथा च प्रेषणपूर्वनिरीक्षणस्य अनुवर्तनार्थं समर्पिताः कर्मचारिणः, निर्यातघोषणानिरीक्षणं लोडिंग्-अनलोडिंग्-प्रक्रियायां, निर्विघ्नं प्राप्तुं "लिङ्क्ड् लोडिंग् एण्ड् अनलोडिंग्" तथा "प्रत्यक्ष लोडिंग् एण्ड् पिकअप" इत्यादीनि सुविधाजनकाः उपायाः उपरि आरोपिताः भवन्ति "अग्र-अन्त-भार-परिवहन-शिपिङ्ग तथा प्रस्थान" इत्यस्य संयोजनम् अपरपक्षे, "हेचाङ्ग 2024" इत्यस्य उपरि अवलम्ब्य "दीर्घकालीनवितरणनीतिः भवतः द्वारे" इत्यादीनि क्रियाकलापाः सर्वोत्तम-आरसीईपी-शुल्कस्य योजना इत्यादीनि मार्गदर्शनसेवाः प्रदास्यन्ति; लाभं बौद्धिकसम्पत्त्यसंरक्षणं च कृत्वा विदेशविपण्येषु कम्पनीनां प्रतिस्पर्धां सुधारयितुम्।
हेफेई सीमाशुल्कस्य सहायकसंस्थायाः वुहु सीमाशुल्कस्य उपनिदेशकः हुआङ्ग यिंग् इत्यनेन पत्रकारैः सह उक्तं यत् तेषां कृते एईओ ऋणसंवर्धनप्रमाणीकरणं अपि सशक्ततया कृतम्, ऋणसंवर्धनविशेषज्ञानाम् चयनं कृतम्, स्थले प्रशिक्षणं, ऑनलाइन उत्तराणि, अनुकरणीयप्रमाणीकरणं च इत्यादीनि पद्धतयः अपि स्वीकृताः कृषिपरिणामानां परिवर्तनं प्रवर्तयितुं। अस्मिन् वर्षे एप्रिलमासे सः चेरी ऑटोमोबाइल कम्पनी लिमिटेड् इत्यस्य मार्गदर्शनं कृतवान् यत् सः सीमाशुल्क एईओ प्रमाणीकरण उद्यमयोग्यतां सफलतया प्राप्तुं शक्नोति। (आर्थिक दैनिक संवाददाता लिआङ्ग रुई)
प्रतिवेदन/प्रतिक्रिया