समाचारं

विश्वविद्यालयस्य कक्षाः निगम-उत्पादन-रेखासु गच्छन्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव संवाददाता जेन्किङ्ग् बस ऑटो मरम्मतकम्पन्योः व्यावहारिकशिक्षणाधारे गत्वा दृष्टवान् यत् चीनस्य पेट्रोलियमविश्वविद्यालयस्य (पूर्वचीनस्य) वाहन-इञ्जिनीयरिङ्गविभागस्य ११४ छात्राः ९ प्रशिक्षकाणां अनुसरणं कृत्वा दिवसस्य व्यावहारिकप्रशिक्षणपाठ्यक्रमं कुर्वन्ति।
अवगम्यते यत् अस्मिन् वर्षे जूनमासे जेन्किङ्ग् बससमूहः चीन-पेट्रोलियम-विश्वविद्यालयः (पूर्व-चीन) च संयुक्तरूपेण व्यावहारिकशिक्षण-आधारस्य निर्माणार्थं सहकार-सम्झौते हस्ताक्षरं कृतवन्तौ, उभयपक्षः एतत् अवसरं स्वीकृत्य अनुरक्षणक्षेत्रे व्यावसायिक-संशोधनं सुदृढं कर्तुं आशां कुर्वन्तौ स्तः | उत्पादनं, विद्यालय-उद्यम-सहकार्यस्य सामग्रीं विस्तारयितुं, तथा च युवानां छात्राणां गुणवत्तां सुधारयितुम्, समाजस्य कृते उत्कृष्टकुशलप्रतिभानां संवर्धनार्थं च सर्वप्रयत्नाः करणीयः।
"छात्राः, मुख्यः न्यूनकः वाहनसंचरणप्रणाल्यां अतीव महत्त्वपूर्णां भूमिकां निर्वहति तथा च चालनस्य सुरक्षायाः कृते महत्त्वपूर्णः अस्ति। अतः पुनः संयोजनस्य समये गलत् भागाः न स्थापयितुं विच्छेदनप्रक्रियायाः समये चिह्नानि अवश्यं करणीयाः..." झाङ्ग माओझू, कार मुख्यनिवृत्तकस्य विच्छेदनस्य, संयोजनस्य च अभ्यासस्य नेतृत्वं कृतवान् प्रशिक्षकः, विच्छेदितान् भागान् दर्शयित्वा छात्रान् अवदत्।
प्रशिक्षकस्य निर्देशान् अनुसृत्य छात्राः त्रयः वा द्वयोः वा समूहेषु अभ्यासं कुर्वन्ति स्म । "अस्माकं कृते वास्तवतः विच्छेदनस्य, संयोजनस्य च अभ्यासः कर्तुं दुर्लभः अवसरः अस्ति। प्रत्येकं प्रशिक्षकः अतीव गम्भीरः उत्तरदायी च अस्ति, तथा च व्यक्तिगतभागानाम् तान्त्रिकमापदण्डात् आरभ्य संयोजनघटकानाम् कार्यसिद्धान्तपर्यन्तं सर्वं विस्तरेण व्याख्यातवान्। अहं तत् विश्वसिमि व्यावहारिकप्रशिक्षणपाठ्यक्रमानाम् अध्ययनानन्तरं अस्माकं वाहनसंरचनायाः कार्यसिद्धान्तानां च गहनतया अवगतिः भविष्यति, अस्माकं व्यावहारिककौशलं च निश्चितरूपेण सुदृढं भविष्यति" इति चीनविश्वविद्यालयस्य पेट्रोलियमविश्वविद्यालयस्य (पूर्वचीनस्य) वाहन-इञ्जिनीयरिङ्गविभागस्य छात्रः वाङ्ग झूओ अवदत् ).
"इयं व्यावहारिकप्रशिक्षणकालः कुलम् १० दिवसान् यावत् भवति। वयं एकदिनस्य सैद्धान्तिकशिक्षणस्य, शिक्षणस्य आवश्यकतायाः आधारेण नवदिनानां व्यावहारिकप्रशिक्षणपाठ्यक्रमस्य च व्यवस्थां कृतवन्तः।"
अन्तिमेषु वर्षेषु जेन्किङ्ग् बससमूहेन नूतनजिल्हेषु विद्यालयानां नगरानां च एकीकरणं प्रवर्धयितुं सहायतार्थं स्वस्य निगमलाभानां पूर्णं क्रीडां दत्तम्। २०१५ तमे वर्षे जेनकिंग बससमूहः तथा किङ्ग्डाओ विज्ञानं प्रौद्योगिकीविश्वविद्यालयः च संयुक्तरूपेण उद्योग-विश्वविद्यालय-शोध-आधारं निर्मितवन्तौ, जेनकिंगबससमूहः तथा शाण्डोङ्ग-विज्ञान-प्रौद्योगिकीविश्वविद्यालयः संयुक्तरूपेण "महाविद्यालयस्य छात्रसामाजिक-अभ्यास-स्वयंसेवी-सेवा-आधारः" निर्मितवान् २०२२ तमे वर्षे न्यू डिस्ट्रिक्ट यूथ् लीग् समितियाः आयोजनस्य अन्तर्गतं श्रमपदकस्य विजेता तथा ट्रू लव् बस के१ मार्गस्य चालकः राष्ट्रियः मे दिवसः यू यिमुः २०२३ तमे वर्षे ऑनलाइन लाइव प्रसारणद्वारा ४०,००० छात्राणां कृते वैचारिकराजनैतिकवर्गान् पाठयति , सच्चा प्रेम बस समूहः तथा किङ्ग्डाओ परिवहनव्यावसायिकविद्यालयः संयुक्तरूपेण २०२४ तमे वर्षे एकं इन्टर्नशिपप्रशिक्षण आधारं निर्मास्यति, सच्चा प्रेम बससमूहः चीनविश्वविद्यालयस्य पेट्रोलियम (पूर्वचीन) सह संयुक्तरूपेण व्यावहारिकशिक्षणस्य आधारस्य निर्माणं करिष्यति... जेनकिंगबससमूहः अभवत् नूतनक्षेत्रे अनेकेषां विश्वविद्यालयानाम् एकः सहकारी-एककः विद्यालय-उद्यम-सहकारि-शिक्षा-तन्त्रे क्रमेण सुधारः अभवत्, उद्योगस्य शिक्षायाः च एकीकरणं क्रमेण गभीरं जातम्
तदतिरिक्तं, Zhenqing बस समूहः एकस्य राज्यस्वामित्वस्य उद्यमस्य उत्तरदायित्वं स्कन्धे ग्रहीतुं पहलं कृतवान्, "विद्यालयस्य" परिस्थित्यानुसारं मार्गजालविन्यासस्य अनुकूलनं कृतवान्, तथा च क्रमशः 47 बसरेखाः उद्घाट्य अनुकूलितवन्तः येन महाविद्यालयस्य छात्राणां यात्रायाः सुविधा भवति नूतनक्षेत्रं "एकं विद्यालयं, एकनीतिः" सेवायोजनां निर्मितवती, महाविद्यालयेषु विश्वविद्यालयेषु च शिक्षकाणां छात्राणां च विविधयात्राआवश्यकतानां पूर्तिः।
अग्रिमे चरणे जेन्किङ्ग् बससमूहः विविधाः सेवाप्रतिश्रुतिं निरन्तरं प्रदास्यति, येन विश्वविद्यालयस्य शिक्षकाः छात्राः च यात्रायाः समये नूतनस्य मण्डलस्य तापमानस्य अनुभवं कर्तुं शक्नुवन्ति, येन क्षेत्रे स्थितानां विश्वविद्यालयानाम् सहकार्यस्य समये नूतनस्य मण्डलस्य दक्षतायाः अनुभवः भवति, तथा विद्यालयनगरस्य एकीकृतविकासे जेन्किङ्ग् इत्यस्य सामर्थ्यं योगदानं ददति।
(लोकप्रिय समाचारः किङ्ग्डाओ वेस्ट् कोस्ट् न्यूजस्य संवाददाता डोङ्ग मेइक्स्यू संवाददाता लियू वेइजी)
प्रतिवेदन/प्रतिक्रिया