समाचारं

बिन्झौ-नगरस्य अयं विश्वविद्यालयः घोषयति यत् भोजनं सर्वेषां कृते उद्घाटितम् अस्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव बिन्झौ मेडिकल कॉलेजस्य बिन्झौ परिसरः घोषितवान् यत् विद्यालयः कतिपयेषु समये जनसामान्यस्य कृते उद्घाटितः भविष्यति नागरिकाः परिसरे प्रवेशं निर्गन्तुं च शक्नुवन्ति यथा “बिन्यी कॉफी”, “बिन्यी बेकिंग्” इत्यादीनि “बिन्यी आइसक्रीम” अपि च जनसामान्यस्य कृते उद्घाटितम् अस्ति वा? नवीनतम सूचना : १.

बिन्यी-अस्पतालस्य भोजनसेवाकेन्द्रं ""परिसरस्य अन्तः भोजनं कुर्वन्तः बहिःस्थानां विषये सूचना" इति उक्तम्शिक्षकाणां, छात्राणां, विदेशीयानां च आगन्तुकानां उत्तमसेवायै अस्माकं विद्यालयस्य छात्रभोजनभवने, छात्रजीवनसेवास्थानके, बिन्यी-कॉफी-इत्यत्र च भोजनस्य विषये प्रासंगिकसूचनाः एतेन एव घोषिताः सन्ति यत् इतः परं विदेशीयनिवासिनः उपर्युक्तस्थानेषु भोजनं कर्तुं शक्नुवन्ति . विद्यालयस्य अशिक्षकाणां छात्राणां च खाद्यसहायता न प्राप्यते।मूलमूल्ये २०% शुल्कं योजितं भविष्यति।

अतिरिक्तटिप्पणियाँ : १.

1. उद्घाटनस्य समयः

सप्ताहान्ते, राष्ट्रियवैधानिकविश्रामदिनेषु तथा च शीतकालीन-ग्रीष्मकालीन-अवकाशेषु उद्घाटितम्, समयः: ६:३०-२१:००।शिशिरस्य ग्रीष्मकालस्य च अवकाशस्य आरम्भः समाप्तिः च विद्यालयस्य घोषणायाः अधीनः भवति यत् एतत् सामान्यकार्यदिनेषु उद्घाटितं न भविष्यति जनसामान्यं प्रति।

2. विद्यालये प्रवेशः कथं भवति

ये विद्यालये प्रविशन्ति तेषां पदातिरूपेण विद्यालये प्रवेशाय निर्गन्तुं च स्वपरिचयपत्राणि स्वाइप् करणीयम्।

3. विद्यालयद्वारे प्रवेशः


बिन्झौ : उत्तरपरिसरस्य उत्तरद्वारम् (हुआन्घे चतुर्थः मार्गः)।

4. विद्यालये प्रवेशार्थं निर्देशाः

(1) विद्यालये प्रवेशं कुर्वन्तः व्यक्तिः राष्ट्रियकायदानानां, विनियमानाम्, विद्यालयप्रबन्धनविनियमानाञ्च पालनम्, परिसरस्य वातावरणस्य परिचर्या, सभ्यतया व्यवस्थिततया च मुक्तक्षेत्राणां भ्रमणं कर्तुं च अवश्यं शक्नोति। पानस्य अनन्तरं विद्यालये प्रवेशः कठोररूपेण निषिद्धः, पशवः, नियन्त्रितानि छूराणि, अन्ये च खतरनाकवस्तूनि विद्यालये आनयितुं च कठोररूपेण निषिद्धम् अस्ति परिसरे सामन्त-अन्धविश्वासस्य प्रचारः, धार्मिकक्रियाः च सख्यं निषिद्धाः सन्ति । न तु भयङ्करकार्यं कर्तुं, न तुसार्वजनिकनिजीसम्पत्त्याः कब्जां क्षतिं च कुर्वन्तु, अनुमतिं विना कस्यापि वाणिज्यिकक्रियाकलापस्य अनुमतिः नास्ति । प्रस्थानसमयस्य कठोरतापूर्वकं पालनं कुर्वन्तु, विद्यालये न तिष्ठन्तु।


(2) यदि परिसरस्य सामान्यशिक्षणं, वैज्ञानिकसंशोधनं, जीवनव्यवस्थां च बाधते कोऽपि व्यवहारः विद्यालये नकारात्मकं प्रभावं वा गम्भीरं परिणामं वा जनयति तर्हि विद्यालयप्रशासकः तस्मै विद्यालयात् निर्गन्तुं आदेशं दास्यति, पुनः प्रवेशं निषिद्धं करिष्यति विद्यालयं, तस्य सह नियमविधानानुसारं व्यवहारं कुर्वन्तु।


(3) विद्यालयस्य भ्रमणस्य सुविधायै विद्यालयेन स्वयंसेवीसेवास्थानकं स्थापितं अस्ति सम्पर्कसङ्ख्या अस्ति : 0543-3258029।


  来源:滨医附院餐饮服务中心
प्रतिवेदन/प्रतिक्रिया