समाचारं

चीनदेशस्य विदेशेषु च युवानः कथयन्ति यत् युवानां शक्तिः अङ्कीयभविष्यस्य सशक्तिकरणं कथं करोति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, चोङ्गकिंग, १६ अगस्त (लिआङ्ग किन्किंग्) २०२४ तमस्य वर्षस्य विश्वयुवाविकासमञ्चस्य डिजिटलविकासविषयमञ्चस्य आयोजनं १५ तमे दिनाङ्के चोङ्गकिंगनगरे अभवत्, येन ३० देशेभ्यः क्षेत्रेभ्यः च २३० तः अधिकाः चीनीयविदेशीययुवकाः भागं गृहीतवन्तः कृत्रिमबुद्धेः (AI) विकासः विकासश्च शासनक्षेत्रे अन्तर्राष्ट्रीयसहकार्यम्।
अद्यत्वे चीनदेशः अन्तर्राष्ट्रीयविनिमयं गभीरं करोति, डिजिटलक्षेत्रे सहकार्यं च निरन्तरं कुर्वन् अस्ति, यथा हाङ्गमेङ्ग्, यूलर इत्यादयः उच्चगुणवत्तायुक्ताः मुक्तस्रोतप्रचालनप्रणालीः विदेशेषु गतवन्तः औद्योगिक-अन्तर्जाल-मञ्चानां परियोजनानां च श्रृङ्खला युवानां कृते एकीकरणाय ठोस-आधारं प्रदत्तवती अस्ति अङ्कीययुगस्य विकासे ।
१५ अगस्तदिनाङ्के २०२४ तमे वर्षे विश्वयुवाविकासमञ्चस्य डिजिटलविकासविषयमञ्चस्य आयोजनं चोङ्गकिङ्ग्-नगरे अभवत् । चीन न्यूज सर्विस इत्यस्य संवाददाता हे पेङ्ग्लै इत्यस्य चित्रम्
"केचन जनाः मन्यन्ते यत् एआइ वैश्विकबेरोजगारीम् उत्पद्यते, परन्तु मम मतं यत् एआइ भविष्यस्य कार्याणां 'निर्माता' भविष्यति।" कि इतिहासे अनेके आविष्काराः नूतनान् व्यवसायान् जनयन्ति, यथा विमानस्य आविष्कारः, येन विमानचालकाः उत्पन्नाः । "औद्योगिकक्रान्तिः जनान् पुनरावर्तनीयहस्तश्रमात् मुक्तवती, यदा तु एआइ पुनरावर्तनीयमानसिकश्रमस्य समस्यायाः समाधानं कर्तुं शक्नोति तथा च नवीनतायाः कार्यक्षमतायाः च अपूर्वावकाशान् प्रदातुं शक्नोति। युवानः प्रवृत्तिम् अनुसृत्य एआइ-प्रयोगं व्यापारे, जीवने, कार्ये इत्यादिषु प्रवर्धयितुं च अर्हन्ति " .
अन्तर्राष्ट्रीयश्रमसङ्गठनस्य सहायकमहानिदेशिका मिया सेबो इत्यनेन विडियोसन्देशे उक्तं यत् डिजिटल अर्थव्यवस्था युवानां कृते अनेकाः अवसराः प्रदाति। अन्तर्राष्ट्रीयश्रमसङ्गठनस्य अनुमानानुसारं यदि वैश्विकजालसम्बद्धाः सुदृढाः भवन्ति तर्हि २०३० तमे वर्षे न्यूनातिन्यूनं कोटिशो कार्याणि योजिताः भविष्यन्ति, येन आफ्रिका, लैटिन अमेरिका, एशिया-प्रशांतक्षेत्रेषु च युवानां लाभः भविष्यति सा अङ्कीय अर्थव्यवस्थायाः माध्यमेन रोजगारवृद्धिं प्रोत्साहयति स्म यत् “अङ्कीयकौशलं प्रति ध्यानं दत्त्वा एव वयं युवानां प्रतिभाः धारयितुं शक्नुमः।”
अखिलचीनयुवासङ्घस्य उपाध्यक्षा शपक्ति उशौर इत्यनेन उक्तं यत् समकालीनयुवकाः डिजिटलप्रौद्योगिक्याः नवीनतायाः प्रवृत्तिनिर्मातारः सन्ति तथा च डिजिटल अर्थव्यवस्थायाः विकासस्य नेतृत्वं कुर्वती नूतना शक्तिः अस्ति। सः विश्वस्य सर्वेभ्यः युवाभ्यः आह्वानं कृतवान् यत् ते डिजिटल-अर्थव्यवस्थायां डिजिटल-परिवर्तने च सक्रियरूपेण भागं गृह्णन्तु, डिजिटल-प्रौद्योगिक्या सह युवानां विकासं सशक्तं कर्तुं मिलित्वा कार्यं कुर्वन्तु, तथा च वैश्विक-विकासे योगदानं दातुं युवानां नेतृत्वं कर्तुं डिजिटल-नवीनीकरणस्य उपयोगं कुर्वन्तु |.
मञ्चस्य कालखण्डे विश्वयुवाविकासमञ्चस्य युवानां डिजिटलनेतृणां प्रशिक्षणकार्यक्रमस्य परिणामाः प्रकाशिताः, येन डिजिटलक्षेत्रे वैश्विकयुवानां विकासाय, विभिन्नदेशेभ्यः युवानां मध्ये आदानप्रदानं सहकार्यं च प्रवर्धितम्
अङ्कीयविकासविषयमञ्चः २०२४ तमे वर्षे विश्वयुवाविकासमञ्चस्य चतुर्णां विषयमञ्चेषु अन्यतमः अस्ति यस्य आतिथ्यं सर्वचीनयुवासङ्घः, अन्तर्राष्ट्रीयश्रमसङ्गठनम्, विश्वयुवाविकासमञ्चस्य आयोजनसमित्या च अस्ति युवाविकासे सहकार्यं कुर्वन्ति तथा च संयुक्तराष्ट्रसङ्घस्य २०३० स्थायिविकासकार्यक्रमस्य कार्यान्वयनार्थं सहायतां कुर्वन्ति।
प्रतिवेदन/प्रतिक्रिया