समाचारं

इजरायलसैनिकैः गाजापट्टे बमप्रहारः कृतः

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
इजरायलस्य मीडिया-माध्यमेन इजरायल-रक्षा-सेनायाः उद्धृत्य १७ दिनाङ्के इजरायल-वायुसेना गाजा-पट्टिकायां शस्त्र-आगाराः, रॉकेट्-प्रक्षेपकाः च समाविष्टाः ४० तः अधिकानि लक्ष्याणि प्रहारितवती इति ज्ञापितवती दक्षिणे गाजापट्टे खान यूनिस् इत्यत्र इजरायल्-रक्षासेनाभिः स्वस्य आक्रमणस्य विस्तारः कृतः, अनेके प्यालेस्टिनी-उग्रवादिनः मारिताः, हमास-सङ्घस्य बहुविध-लक्ष्याणि च नष्टानि इजरायलस्य रक्षासेना दक्षिणगाजापट्टिकायाः ​​राफाह-नगरे अपि कार्याणि निरन्तरं कुर्वन्ति स्म ।
रायटर इत्यनेन १७ दिनाङ्के एकं भिडियो प्रकाशितम् विशालः गर्जनः श्रूयते स्म।
प्यालेस्टिनी-समाचार-संस्थायाः अनुसारं तस्मिन् दिने इजरायल-सेना मध्यगाजा-पट्टिकायां ज़वैदा-नगरे बम-प्रहारं कृतवती, यत्र न्यूनातिन्यूनं १७ जनाः मृताः, दर्जनशः जनाः अपि घातिताः समाचारानुसारं इजरायलस्य युद्धविमानैः एकस्मिन् झोपड़ीयां गृहे च बमप्रहारः कृतः, ततः च आहताः मध्यगाजापट्टिकायाः ​​डेइर्-अल्-बाराह-नगरस्य चिकित्सालये प्रेषिताः
स्थानीयनिवासी अहमदः - वयं मलिनमण्डपस्य अधः बालस्य शरीरं अन्वेष्टुम् इच्छामः, परन्तु यथा भवान् पश्यति, वयं केवलं प्रारम्भिकसाधनानाम् उपयोगं कर्तुं शक्नुमः। तेषां लक्ष्यं नागरिकाः, महिलाः, बालकाः, वृद्धाः च सन्ति, अत्र सैन्यकार्यं सर्वथा नास्ति इति समग्रं जगत् ज्ञातव्यम् । ते अस्मान् लक्ष्यं कुर्वन्ति अतः वयं जानीमः यत् शत्रुः बालकानां, वृद्धानां, महिलानां च भेदं न करोति तथा च वृक्षाः, वृक्षाः, शिलाः च अपि लक्षिताः भविष्यन्ति।
प्यालेस्टिनीदेशस्य सशस्त्रसमूहाः १७ दिनाङ्के इजरायलस्य सैन्यलक्ष्येषु आक्रमणं कुर्वन्ति स्म । प्यालेस्टिनी इस्लामिक प्रतिरोध-आन्दोलनस्य (हमास) सशस्त्रपक्षः कस्साम ब्रिगेड्स् इति संस्थायाः कथनमस्ति यत् दक्षिणे गाजानगरे तस्य योद्धाभिः इजरायलसेनायाः अनेकाः सैनिकाः मारिताः।
प्रतिवेदन/प्रतिक्रिया