समाचारं

ज़ेलेन्स्की इत्यस्य नवीनतमं वक्तव्यम्!

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रूसीमाध्यमेषु उक्तं यत् युक्रेनदेशस्य २४ सैनिकाः रूसीसेनायाः समक्षं आत्मसमर्पणं कृतवन्तः यत् युक्रेनदेशेन रूसीक्षेत्रस्य विस्तारः कृतः।

१७ दिनाङ्के रूसीमाध्यमेषु प्रकाशितानां समाचारानुसारं रूसदेशस्य कुर्स्क्-प्रदेशे युक्रेन-सेनायाः २४ सैनिकाः रूसीसेनायाः समक्षं आत्मसमर्पणं कृतवन्तः । युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन सामाजिकमाध्यमेषु उक्तं यत् युक्रेनदेशेन कुर्स्क् ओब्लास्ट् इत्यस्मिन् स्वस्य रक्षां सुदृढं कृत्वा रूसस्य क्षेत्रस्य विस्तारः कृतः यस्य कब्जा अस्ति।

रूस टुडे इत्यस्य १७ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं युक्रेनदेशस्य सशस्त्रसेनायाः २२ तमे स्वतन्त्रस्य मशीनीकृतस्य ब्रिगेड् इत्यस्य २४ सैनिकाः कुर्स्क् ओब्लास्ट् इत्यस्य कोमारोव्का ग्रामस्य समीपे रूसीसेनायाः समक्षं आत्मसमर्पणं कृतवन्तः। सोशल मीडिया इत्यनेन समर्पितानां युक्रेनदेशस्य सैनिकानाम् परिवहनं कुर्वन् ड्रोनेन गृहीतं भिडियो प्रकाशितम्।

स्रोतः - वैश्विकसंजालस्य विडियो स्क्रीनशॉट्

रूसस्य रक्षामन्त्रालयेन १७ दिनाङ्के ज्ञापितं यत् विगत २४ घण्टेषु युक्रेनदेशे ३०० सैनिकाः ३१ बखरीवाहनानि च हारितानि। कुर्स्क् ओब्लास्ट् इत्यस्मिन् युद्धे युक्रेनदेशे कुलम् ३१६० सैनिकाः ४४ टङ्काः च हारिताः सन्ति ।

रूसी आपत्कालीनस्थितिमन्त्रालयस्य सूचनानीतिविभागस्य उपनिदेशकः शारोवः १७ दिनाङ्के पत्रकारसम्मेलने अवदत् यत् विगत २४ घण्टेषु कुर्स्क ओब्लास्टस्य सीमाक्षेत्रेभ्यः ३००० तः अधिकाः जनाः सुरक्षितक्षेत्रेषु निर्गताः। सम्प्रति रूसस्य २४ क्षेत्रेषु राज्यात् निष्कासितानां प्रायः १०,००० जनानां निवासः १७२ अस्थायी आश्रयकेन्द्रेषु कृतः अस्ति ।

ज़ेलेन्स्की इत्यनेन १७ दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितं यत् युक्रेनदेशेन कुर्स्क् ओब्लास्ट् इत्यत्र स्वस्य रक्षां सुदृढं कृत्वा रूसस्य कब्जितस्य रूसीक्षेत्रस्य क्षेत्रस्य विस्तारः कृतः। सः अवदत् यत् युक्रेनदेशः रूसस्य आक्रामकक्षमतां सीमितुं युक्रेनदेशस्य दीर्घदूरपर्यन्तं युद्धक्षमतासु सुधारं कर्तुं च भागिनानां कृते नूतना सहायतां प्राप्तुं परिश्रमं कुर्वन् अस्ति।

ज़ापोरोझ्ये परमाणुविद्युत्संस्थानेन १७ दिनाङ्के सामाजिकमाध्यमेषु घोषितं यत् तस्मिन् दिने परमाणुविद्युत्संस्थानस्य बहिः कर्मचारिभिः प्रयुक्ते मार्गे युक्रेनदेशस्य ड्रोन् इत्यनेन बम्बः पातितः।

रूसी विदेशमन्त्रालयस्य प्रवक्ता जखारोवा इत्यनेन १६ तमे दिनाङ्के सामाजिकमाध्यमेषु प्रकाशितं यत् युक्रेनदेशस्य सेना पश्चिमनिर्मितक्षेपणास्त्रस्य उपयोगेन ग्लुश्कोव्स्कीमण्डले, कुर्स्क् ओब्लास्ट् इत्यस्मिन् सेतुः पूर्णतया नष्टः अभवत् , आक्रमणस्य परिणामेण जनानां मृत्युः अभवत् निष्कासने निवासिनः सहायतां कुर्वन्तौ स्वयंसेवकद्वयस्य।

स्रोतः - सिन्हुआ न्यूज एजेन्सी, ग्लोबल नेटवर्क

प्रतिवेदन/प्रतिक्रिया