2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
१८ विद्युत्कोशैः सह ईईजी टोपी।
अद्यैव उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन २०२३ तमस्य वर्षस्य भविष्यस्य औद्योगिकनवाचारकार्यस्य शॉर्टलिस्ट् घोषितम्। शङ्घाई-नगरस्य "बिग् जीरो बे" इत्यस्य मस्तिष्क-कम्प्यूटर-इण्टरफेस्-प्रौद्योगिकी-कम्पनी जीरोवन-इत्यनेन शङ्घाई-जिआओ-टोङ्ग-विश्वविद्यालयः, शङ्घाई-मानसिक-स्वास्थ्य-केन्द्रः, पेकिङ्ग्-विश्वविद्यालयस्य षष्ठ-अस्पतालः, हाङ्गझौ-डायन्जी-विज्ञान-प्रौद्योगिकी-विश्वविद्यालयः च सह मिलित्वा सफलतापूर्वकं सूचीं घोषितवती
गतवर्षस्य अगस्तमासस्य अन्ते उद्योग-सूचना-प्रौद्योगिक्याः मन्त्रालयेन भविष्यस्य उद्योग-नवीनीकरण-कार्यस्य सूची प्रकाशिता, या मुख्यतया भविष्यस्य निर्माणस्य भविष्यस्य सूचनायाः च सीमाक्षेत्रद्वयं प्रति उन्मुखं भवति, यत्र मेटावर्सस्य चतुर्णां प्रमुखदिशासु केन्द्रितम् अस्ति, मानवरूपाः रोबोट्, मस्तिष्क-कम्प्यूटर-अन्तरफलकाः, सामान्यकृत्रिमबुद्धिः च, ५२ प्रणालीविन्यासैः सह मम देशस्य नवीनतां विकासं च प्रवर्धयितुं बैचस्य योजना, बैचस्य परिनियोजनं, बैचस्य कार्यान्वयनस्य च लयस्य अनुरूपं विशिष्टानि कार्याणि निर्वहन्ति भविष्यन्ति भविष्यस्य उद्योगाः।
मस्तिष्क-कम्प्यूटर-अन्तरफलक-उद्योगस्य पटलस्य मध्ये जीरो विजन इत्यनेन "अन-आक्रामक + भावः" इति अलोकप्रियमार्गः चयनितः अस्ति । सम्प्रति, कम्पनीद्वारा स्वतन्त्रतया विकसिताः ७ बहु-विधा अवसाद-मूल्यांकन-प्रोटोटाइप्-शून्य-आयामी-आँकडा-संग्रहण-प्रणाल्याः ३ तृतीयक-अस्पतालानां मनोरोगविभागेषु नियोजिताः सन्ति, येन रोगिणां अवसाद-स्थितेः बहु-मोडलस्य च ४,५०० तः अधिकानि रोगी-समय-मूल्यांकनानि प्राप्तानि सन्ति स्वस्थविषयाणां मूल्याङ्कनं भावनात्मकदत्तांशसङ्ग्रहेण भावनात्मकमस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रौद्योगिक्याः कार्यान्वयनस्य त्वरितता भविष्यति।
१० निमेषेषु भवतः मनोदशायाः "चित्रं गृहाण"
"भावनात्मक एक्स-रे मशीन" परीक्षण परिदृश्य।
सामान्यतया भङ्गः वा फुफ्फुसस्य संक्रमणं वा, वैद्याः रोगं निदानं कर्तुं पूर्वं क्षतानां जाँचार्थं क्ष-किरणं ग्रहीतुं वक्ष्यन्ति किं मानसिकरोगस्य निदानं अपि तथैव "चलच्चित्रनिर्माण"द्वारा सम्भवति ? वर्षत्रयपूर्वं शङ्घाई-जिआओ-टोङ्ग-विश्वविद्यालये जन्म प्राप्य लिङ्गियसी-संस्था अस्य विचारस्य वास्तविकतां परिणतुं बहु परिश्रमं कुर्वती अस्ति ।
ईईजी-टोपीं धारयन्तु, रेसिंग-क्रीडां चालयन् इव आसने उपविश्य, सङ्गणके प्रदर्शितं भाव-प्रवर्तकं सामग्रीं पश्यन् प्रश्नानाम् उत्तरं ददतु लिङ्ग्वेइसी इत्यत्र संवाददाता "भावनात्मकस्य एक्स-रे-यन्त्रस्य" निदानप्रक्रियायाः साक्षी स्वनेत्रैः अभवत् ।
"भवन्तः चित्राणां वा भिडियोनां समुच्चयं पश्यन्ति, कृपया चित्रे व्यक्तं भावम् चिनुत।" मैत्रीपूर्णं स्मितं किञ्चित् मत्तं दृश्यते। अस्मिन् समये यद्यपि विषयस्य मुखस्य अभिव्यक्तिः नासीत् तथापि समीपस्थे सङ्गणकपट्टिकायां मस्तिष्कतरङ्गवक्रता तत्क्षणमेव उतार-चढावम् अभवत्, तस्याः मानसिकक्रियाकलापाः वास्तविकसमये "आकृष्टाः" अभवन्
एल्गोरिदम्-प्रक्रियाकरणानन्तरं २ निमेषेषु अवसाद-स्थिति-रिपोर्ट् सम्पन्नं भवति । प्रतिवेदने अवसाद-चिन्ता-पीडितानां विषयाणां परिमाणित-जोखिम-मापदण्डाः स्पष्टतया चिह्निताः आसन्, रडार-चार्टे प्रदर्शिताः अनेकाः आयामाः अवसादस्य न्यायस्य मुख्याधाराः सन्ति
शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य कम्प्यूटर विज्ञानं अभियांत्रिकीविभागस्य प्राध्यापकः जीरोवनस्य मुख्यवैज्ञानिकः च लु बाओलियाङ्गः पत्रकारैः सह व्याख्यातवान् यत् अवसादरोगिणां भावनात्मकप्रतिक्रिया सामान्यजनानाम् अपेक्षया भिन्ना भवति। यथा, अधिकांशजना: "पुरोहितां" दृष्ट्वा सुखं शान्तिं च अनुभवन्ति, परन्तु अवसादग्रस्ता: रोगिणः सामान्यतया सुखं अनुभवितुं न शक्नुवन्ति यतोहि अवसादग्रस्ताः रोगिणः नकारात्मकविकल्पं कर्तुं अधिकं प्रवृत्ताः भवन्ति पूर्वं स्केलद्वारा मापने विषयाः स्वस्य यथार्थभावनाः गोपयन्ति स्म, परन्तु "भावनात्मकस्य एक्स-रे-यन्त्रस्य" "ज्वलन्तनेत्रेभ्यः" पलायनं तेषां कृते कठिनम् आसीत्
डेस्कटॉप् नेत्रनिरीक्षकः अपि अस्ति यत् एतत् यन्त्रं सामान्यभावनपरीक्षणसाधनात् भिन्नं करोति । लु बाओलियाङ्गः अवदत् यत् नेत्रस्य गतिसंकेताः मुखस्य भावानाम् अपेक्षया भावैः सह अधिकं निकटतया सम्बद्धाः सन्ति। स्क्रीनस्य अधः स्थापितः नेत्रनिरीक्षकः पुतलीव्यासः, निमिषस्य आवृत्तिः, दृष्टिबिन्दुः इत्यादीनि १०० तः अधिकानि नेत्रगतिलक्षणं संग्रहीतुं शक्नोति, अतः जनानां भावनात्मकस्थितिं यथार्थतया प्रतिबिम्बयति
प्रथमः वैश्विकरूपेण मान्यताप्राप्तः मानकभावनादत्तांशसमूहः
भावाः कथं गृह्यन्ते ? रहस्यं ईईजी टोप्यां निगूढम् अस्ति। अस्य १८ विद्युत्कोशाः विषयस्य शिरोभागं लघुनखवत् स्पृशन्ति, मस्तिष्कस्य सर्वान् क्षेत्रान् आच्छादयन्ति, निरीक्षणं च कुर्वन्ति ।
ईईजी-टोपी एकं संवेदनयन्त्रं भवति यत् केवलं एकेन "पञ्जेन" ईईजी-संकेतं संग्रहीतुं शक्नोति । Lv Baoliang इत्यनेन उक्तं यत् यदा EEG संकेतानां संग्रहणं कथं करणीयम् इति प्रमुखस्य तकनीकीमार्गस्य विषयः आगच्छति तदा ZeroUniversal इत्यनेन अन्ततः अनाक्रामकपद्धतिः चयनिता। यद्यपि अनाक्रामकयन्त्रैः संगृहीताः ईईजी-संकेताः अधिकं कठिनाः संसाधिताः भवन्ति तथापि ते अधिकाधिक-जनानाम् कृते सुरक्षिताः, अधिक-उपयुक्ताः च भवन्ति
ईईजी-टोपी इत्यादीनां हार्डवेयर-उपकरणानाम् धारण-आरामस्य निरन्तरं सुधारस्य अतिरिक्तं भावनात्मक-मस्तिष्क-कम्प्यूटर-अन्तरफलकानां कृते मानक-दत्तांशसमूहस्य निर्माणं भावनात्मक-मस्तिष्क-कम्प्यूटर-अन्तरफलकानां क्षेत्रे अपि महत्त्वपूर्णः विषयः अस्ति आलासंशोधनक्षेत्रस्य, महत्-अधिग्रहण-उपकरणस्य, जटिल-आँकडा-टिप्पणीकरणस्य च कारणात् वैश्विकरूपेण मान्यताप्राप्ताः मानक-भावनात्मक-ईईजी-आँकडा-समूहाः अत्यन्तं दुर्लभाः सन्ति
२०१४ तमे वर्षे लु बाओलियाङ्गस्य दलेन विश्वे प्रथमवारं बहुविध-भावनात्मकं मस्तिष्क-कम्प्यूटर-अन्तरफलकरूपरेखा प्रस्तावितं यत् ईईजी-संकेतान् नेत्र-गति-संकेतान् च एकीकृत्य, तदर्थं च आँकडा-समूहं स्थापितं अद्यत्वे SEED इति नामकः अयं दत्तांशसमूहः विश्वस्य बृहत्तमः विविधः च भावनात्मकः EEG आँकडासमूहः अभवत्, अयं क्षेत्रे सर्वाधिकं प्रयुक्तेषु मानकभावनात्मकेषु EEG आँकडासमूहेषु अपि अन्यतमः अस्ति । २०१५ तमस्य वर्षस्य अक्टोबर्-मासे सार्वजनिकरूपेण विमोचनात् आरभ्य विश्वस्य ८१ देशेभ्यः क्षेत्रेभ्यः च प्रायः २००० विश्वविद्यालयाः वैज्ञानिकसंशोधनसंस्थाः च उपयोगाय आवेदनं कृतवन्तः, यत्र ४,८८० तः अधिकाः आवेदनाः १४०० तः अधिकाः पत्राः च प्रकाशिताः
त्रिप्रकारस्य भावनात्मकमस्तिष्कतरङ्गस्य SEED आँकडासमूहं उदाहरणरूपेण गृहीत्वा लु बाओलियाङ्गस्य दलेन भावप्रवर्तकसामग्रीरूपेण त्रिविधभावनानां कुलम् १५ चलच्चित्रक्लिप्स् चयनं कृतम्, अन्तर्राष्ट्रीयमानकानुसारं EEG एकत्रितं च अभिलेखितं च प्रतिव्यक्तिं त्रिवारं १५ विषयाः, ६२-सीसा-ईईजी, नेत्रगति-दत्तांशः च सन्ति । परिणामेषु ज्ञायते यत् नेत्रगतिसंकेताः अतीव उत्तमः भावपरिचयसंकेतः अस्ति । यदि ईईजी संकेताः अथवा नेत्रगतिसंकेताः एव उपयुज्यन्ते तर्हि तेषां स्वस्वपरिचयस्य दरः प्रायः ७८% भवति । यदि एतौ संकेतौ शास्त्रीयसमूहशिक्षणस्य माध्यमेन संलयनं क्रियते तर्हि त्रयप्रकारस्य भावानाम् अभिज्ञानस्य दरः ८८% यावत् वर्धते ।
भावनात्मकबुद्धेः तथा भावनात्मकमस्तिष्क-कम्प्यूटर-अन्तरफलकस्य क्षेत्रेषु मौलिकसंशोधनस्य श्रृङ्खलायाः आधारेण अस्मिन् वर्षे मार्चमासे एल्सवियरस्य २०२३ तमस्य वर्षस्य "चीन-उद्धृत-शोधकाः" इति सूचीयां चयनं कृतम् अस्ति 2020 तः सूचीयाः कृते।सूची।
अल्पसंख्यक नवीनता "बोले" निरन्तरं वर्तते
विगतवर्षद्वये मस्तिष्क-सङ्गणक-अन्तरफलकानां लोकप्रियता अतीव वर्धिता अस्ति । अस्मिन् वर्षे मार्चमासे अमेरिकनकम्पनी Neuralink इत्यनेन मस्तिष्क-कम्प्यूटर-इण्टरफेस्-इम्प्लाण्ट्-युक्तस्य प्रथमस्य रोगी मनसा शतरंजं क्रीडां च क्रीडन् इति भिडियो दर्शितम् प्रायः तस्मिन् एव काले सिंघुआ विश्वविद्यालयस्य चिकित्साविद्यालये प्रोफेसर हाङ्ग बो इत्यस्य दलेन उच्चपक्षाघातयुक्तानां रोगिणां स्वायत्तमस्तिष्कनियन्त्रितजलपानं प्राप्तुं सहायतार्थं अर्ध-आक्रामकमस्तिष्क-कम्प्यूटर-अन्तरफलकस्य उपयोगः कृतः
भविष्यस्य उद्योगस्य "वायुः" सम्मुखीकृत्य बहवः निवेशकाः मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिकीः, उत्पादाः च अन्विषन्ति ये विपण्यां भविष्यस्य दिशां प्रतिनिधियन्ति यदा निवेशकाः लिङ्ग्योसी इत्यस्य अन्वेषणं कुर्वन्ति तदा ते सर्वदा लु बाओलियाङ्ग इत्यनेन एकं प्रश्नं पृच्छन्ति यत् "किं भवतः 'भावनात्मकं एक्स-रे मशीनम्' तृतीयश्रेणीयाः चिकित्सायन्त्रस्य प्रमाणपत्रं प्राप्तुं शक्नोति?"
संवेदकाः मस्तिष्कसंकेतान् यथा प्राप्नुवन्ति तस्य आधारेण मस्तिष्क-सङ्गणक-अन्तरफलकाः आक्रामक-अ-आक्रामक-इत्येतयोः विभक्ताः भवन्ति । "उष्ण" मस्तिष्क-सङ्गणक-अन्तरफलक-पट्टिकायां बहवः जनाः अद्यापि स्पष्टतया न पश्यन्ति यत् अनाक्रामक-मस्तिष्क-सङ्गणक-अन्तरफलक-प्रौद्योगिकी कथं बृहत्-परिमाणेन कार्यान्वितुं शक्यते उद्देश्यस्य कार्यस्य च दृष्ट्या मस्तिष्क-कम्प्यूटर-अन्तरफलकानि द्वयोः दिशि विभक्तुं शक्यन्ते : क्रीडा तथा भावाः शून्य-एक-विचारेन तुल्यकालिकं अलोकप्रियं भावनात्मकं क्षेत्रं चितम् ।
सौभाग्येन अस्मिन् न्यूनरोमाञ्चकारी नवीनतायाः मार्गे नित्यं सफलता भवति । २०१९ तमे वर्षे लु बाओलियाङ्गस्य भावनात्मकमस्तिष्क-कम्प्यूटर-अन्तरफलक-संशोधनं शङ्घाई-जिआओ-टोङ्ग-विश्वविद्यालयेन प्रारब्धस्य प्रथमस्य प्रमुखस्य चिकित्सा-इञ्जिनीयरिङ्ग-चतुष्पथ-संशोधन-परियोजनायाः भागः अभवत् परियोजनायां ७ प्राध्यापकाः संयुक्तरूपेण भागं गृह्णन्ति, येषु रुइजिन्-अस्पतालस्य कार्यात्मक-न्यूरोसर्जरी-विभागस्य निदेशकः सन बोमिन्, शङ्घाई-मानसिकस्वास्थ्यकेन्द्रस्य प्रोफेसरः फाङ्ग यिरु च सन्ति २०२१ तमे वर्षे लु बाओलियाङ्गः miHoYo इत्यस्य निवेशं स्वीकृतवान् यत् "भावनात्मक-एक्स-रे-यन्त्राणां" अनुसन्धानं विकासं च समर्पितं जीरो वन आइडिया इति संस्थां स्थापयितुं शक्नोति ।
अस्मिन् समये लु बाओलियाङ्गः पुनः "शीतसंशोधनस्य" वसन्तं दृष्टवान् यदा सः भविष्यस्य औद्योगिकनवीनीकरणकार्यसूचौ चयनितः अभवत् । तथ्याङ्कानि दर्शयन्ति यत् २०२१ तमे वर्षे मम देशे मनोचिकित्सकानाम् संख्या देशस्य वैद्यसङ्ख्यायाः १.५% तः न्यूना अस्ति । मानसिकरोगस्य क्षेत्रे वैद्य-रोगी-अनुपातस्य विषमता "भावनात्मक-एक्स-रे-यन्त्राणां" विपण्य-अनुप्रयोगस्य सम्भावनाः प्रकाशयति ।
सम्प्रति लिङ्ग्वेसी "भावनात्मक-एक्स-रे-यन्त्रस्य" कृते तृतीयश्रेणी-चिकित्सा-उपकरण-प्रमाणपत्राय आवेदनं कर्तुं सर्वप्रयत्नाः कुर्वन् अस्ति तथा च भावनात्मक-मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रौद्योगिक्याः प्रारम्भिक-लाभं जनसामान्यं प्रति प्रतीक्षते
लेखकः शेन किउशा
पाठः शेन् किउशा चित्राणि: शेन् किउशा, साक्षात्कारिभिः प्रदत्तानि छायाचित्राणि सम्पादकः फू लु
अस्य लेखस्य पुनर्मुद्रणकाले स्रोतः सूचयन्तु ।