समाचारं

अमेरिकादेशः यातायातदुर्घटनानां घटनां महत्त्वपूर्णतया न्यूनीकर्तुं वाहनानां इन्टरनेट्-प्रौद्योगिक्याः प्रचारं करोति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य १८ दिनाङ्के ज्ञापितं यत् अमेरिकीपरिवहनविभागेन वाहन-सर्वथा (V2X) प्रौद्योगिक्याः व्यापकनियोजनद्वारा शून्यमार्गमृत्युस्य लक्ष्यं प्राप्तुं उद्दिश्य राष्ट्रियमार्गसुरक्षायोजना प्रकाशिता योजना आगामिनां १२ वर्षाणां विकासस्य मार्गचित्रं परिभाषयति, अनेकैः सर्वकारीयविभागैः उद्योगसङ्गठनैः च समर्थिता अस्ति ।


चित्र स्रोतः Pexels

राष्ट्रियराजमार्गयातायातसुरक्षाप्रशासनस्य अनुसारं गतवर्षे अमेरिकादेशे दुर्घटनासु ४०,००० तः अधिकाः जनाः मृताः। अमेरिकी परिवहनविभागस्य मतं यत् V2X प्रौद्योगिकी वाहनानां, पदयात्रिकाणां, सायकलयात्रिकाणां, अन्येषां मार्गप्रयोक्तृणां, आधारभूतसंरचनानां च मध्ये वास्तविकसमयसञ्चारद्वारा स्थानं, गतिः, मार्गस्य स्थितिः इत्यादीनां सूचनानां साझेदारी कृत्वा दुर्घटनानां घटनां, तीव्रताम् च महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति

आईटी हाउस् इत्यनेन उल्लेखितम् यत् योजनायां प्रस्तावितं यत् २०२८ तमवर्षपर्यन्तं देशस्य २०% राजमार्गेषु, प्रमुखनगरेषु २५% संकेतयुक्तेषु चौराहेषु च V2X प्रौद्योगिकी नियोजिता भविष्यति२०३६ तमे वर्षे राष्ट्रियराजमार्गव्यवस्था पूर्णतया आच्छादिता भविष्यति, ७५ प्रमुखनगरेषु ८५% संकेतयुक्तेषु चौराहेषु V2X क्षमता भविष्यति, २० वाहनमाडलयोः V2X क्षमता भविष्यति

परन्तु V2X प्रौद्योगिक्याः प्रचारार्थं स्पेक्ट्रमविनियोगः, संजालसुरक्षा, मूल्यम् इत्यादयः विषयाः सन्ति । अद्यापि अमेरिकी परिवहनविभागः तत्सम्बद्धाः एजेन्सीश्च प्रौद्योगिक्याः क्षमतायां विश्वसिन्ति । अमेरिकी परिवहनसचिवः बुट्टिगेग् इत्यनेन उक्तं यत् एषा योजना जनानां यात्रायाः मार्गं परिवर्तयिष्यति, अतः असंख्यजीवनानां रक्षणं भविष्यति इति अपेक्षा अस्ति।