समाचारं

"व्यक्तिगत-आयकरं न दत्त्वा २२ कोटि-रूप्यकाणां लॉटरी-विजयं" अतीतस्य विषयः अभवत्, नूतन-लटरी-व्यक्तिगत-आयकर-नियमैः च एतत् लूपहोल् प्लग् कृतम्

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे पूर्वं जियाङ्गक्सी-नगरस्य एकः लॉटरी-क्रीडकः कल्याणकारी-लॉटरी-टिकटं क्रीय २२ कोटि-युआन्-रूप्यकाणि जित्वा, अन्ततः व्यक्तिगत-आयकरं दातुं न प्रवृत्तः, येन सामाजिक-अवधानं आकर्षितम् प्रासंगिकविभागाः एतत् नीतिगतं लूपहोल् बन्दं कर्तुं आरब्धाः सन्ति।

१६ अगस्तदिनाङ्के वित्तमन्त्रालयः, करराज्यप्रशासनः, नागरिककार्याणां मन्त्रालयः, क्रीडासामान्यप्रशासनं च संयुक्तरूपेण "लॉटरीपुरस्कारमोचनार्थं प्रासंगिककैलिबर्विषये घोषणां प्रयोज्यकरकायदानानि च" (अतः परं उच्यते the "Announcement"). एकवारं लॉटरीविजेतस्य आयस्य कृते प्राधान्यं व्यक्तिगतकरमुक्तिनीतिः अद्यापि 10,000 युआनतः अधिकं न भविष्यति।

चीनराजनीतिविज्ञानविश्वविद्यालयस्य राजकोषीयकरकानूनसंशोधनकेन्द्रस्य निदेशकः शि झेङ्ग्वेन् चीनव्यापारसमाचारपत्रे उक्तवान् ।अस्मिन् समये "घोषणा" स्पष्टीकृतवती यत् सङ्गणक-लटरी-कृते एकस्मिन् एव काले एकस्मिन् एव क्रीडायां एकेन एव व्यक्तिना प्राप्ताः सर्वे पुरस्काराः एकवारं विजयी आयरूपेण गण्यन्ते, पूर्वसम्बद्धानां नियमानाम् स्थाने यत् विजयी आयः क एकदावः एकवारं आयः इति गण्यते।अस्य अर्थः अस्ति यत् यदि उपर्युक्ता स्थितिः यथा लॉटरीटिकटेषु २२० मिलियन युआन् जित्वा भवति तर्हि सः व्यक्तिः करमुक्तः न भविष्यति, अपितु २०% व्यक्तिगत आयकरं दातुं प्रवृत्तः भविष्यति तथा च लॉटरीटिकटेषु अनुमानं न प्रोत्साहयति इति नीतिं प्रतिबिम्बयति।

उपर्युक्तः Jiangxi लॉटरी खिलाडी कल्याणकारी लॉटरी सुखी 8 क्रीडायाः 2023322 तमे "सप्त चयनित" क्रीडायां समानसङ्ख्यायाः 50,000 तः अधिकानि लॉटरीटिकटानि क्रीतवान् प्रत्येकस्य दावस्य अन्तिमः बोनसः 10,000 युआन् आसीत् क्षतिपूर्तिः सीमा, प्रत्येकस्य दावस्य बोनसः ४,४७५ युआन् यावत् न्यूनीकृतः आसीत् कुलबोनसराशिः २२० मिलियन युआनतः अधिका अस्ति ।

"चीन कल्याण लॉटरी "खुश 8" गेम नियमस्य अनुच्छेद 33 अनुसारं, "एकस्मिन् दावे 10,000 युआन (अनन्य) अधिकं विजयराशिं युक्ताः विजेतारः कानूनानुसारं व्यक्तिगत आयकरं दातव्याः", विजेता व्यक्तिगत आयकरं दातुं आवश्यकता नास्ति .