समाचारं

लिलार्डः - अहम् अद्यापि वर्षद्वयं वा त्रयः वा पूर्वं यथा क्रीडितवान् तथा क्रीडितुं शक्नोमि, अहम् अद्यापि मम चरमस्थाने अस्मि, चॅम्पियनशिप-विजेतुं दलस्य नेतृत्वं कर्तुं शक्नोमि।

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

डेमियन लिलार्डः - "अहम् अद्यापि वर्षद्वयं वा त्रयः वा पूर्वं यथा क्रीडितवान् तथा क्रीडितुं शक्नोमि..."

डेमियन लिलार्ड् इत्यस्य मतं यत् निराशाजनकस्य ऋतुस्य अनन्तरं सः अद्यापि सुपरस्टार-पदवीं स्थापयितुं शक्नोति ।

बक्स्-तारकः डेमियन-लिलार्डः एकस्य डाउन-सीजनस्य बहिः आगच्छति स्यात्, परन्तु सः अधुना एव मन्दं कर्तुं सज्जः नास्ति । मिल्वौकी जर्नल् सेन्टिनेल् इत्यस्य जिम ओज्जार्स्की इत्यनेन सह वार्तालापं कृत्वा लिलार्ड् इत्यनेन आग्रहः कृतः यत् सः अद्यापि सः एव खिलाडी अस्ति यः कतिपयवर्षेभ्यः पूर्वं ट्रेल ब्लेज़र्स् इत्यनेन सह आसीत्

"अहं शारीरिकरूपेण क्षीणः क्रीडकः नास्मि। अहं स्वच्छं, स्वस्थं च जीवनं जीवामि अतः अहं तत् कर्तुं शक्नोमि। अहं वर्षद्वयं वा त्रयः वा पूर्वं कृतानि कार्याणि कर्तुं शक्नोमि। अहम् अधुना कर्तुं शक्नोमि तथापि अहम् अद्यापि मम उदग्रतायां अस्मि . , चॅम्पियनशिपं जितुम् दलस्य नेतृत्वं कर्तुं शक्नोति" इति लिलार्ड् अवदत्।

"अहं मन्ये यदा व्यापारः अभवत् तदा सर्वे इव आसन्, 'ठीकम्, मिल्वौकी-नगरं विजयं प्राप्स्यति', परन्तु तदा यदा विषयाः यथा इच्छन्ति तथा न गतवन्तः, अथवा तेषां अपेक्षितरीत्या न अभवत्, अहं च अभवम्। t मम इव दृश्यन्ते, ते इव आसन्, अहो, दामी पूर्वं इव किमर्थं न क्रीडति स्म?