2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
प्रत्येकं सम्पादकः : झाङ्ग यांग्युन्, झाङ्ग ज़िवेई
NO.1चतुर्णां विभागानां नवीनतमं परिनियोजनम्! निजीनिवेशसम्बद्धः
राष्ट्रीयविकाससुधारआयोगस्य जालपुटानुसारं १६ अगस्तदिनाङ्के राष्ट्रियविकाससुधारआयोगेन प्राकृतिकसंसाधनमन्त्रालयेन, पारिस्थितिकीपर्यावरणमन्त्रालयेन, वित्तीयपरिवेक्षणराज्यप्रशासनेन च सह संयुक्तरूपेण सूचना जारीकृत्य क निजीनिवेशनिधिं प्रवर्धयितुं कार्यतन्त्रं तथा निजीनिवेशस्य विकासं अधिकं प्रवर्धयितुं कारकप्रतिश्रुतिः। अधिसूचना क्रियते, .राष्ट्रीयविकाससुधारआयोगः परियोजनानि निजीपुञ्जं प्रति रोलिंग आधारेण प्रवर्तयिष्यति, तथा च परिवहनं, ऊर्जा, जलसंरक्षणं इत्यादीनां प्रमुखमूलसंरचनापरियोजनानां प्रचारं वर्धयितुं प्रयतते। पात्रराष्ट्रीयमुख्यनिजीनिवेशपरियोजनानां कृते केन्द्रीयबजटस्य अन्तः निवेशस्य व्यवस्थां कृत्वा सर्वकारीयनिवेशसमर्थनं वर्धयिष्यते इत्यादि।。
NO.2केन्द्रीयबैङ्कव्यवस्थायां कथं सुधारः करणीयः, वास्तविक अर्थव्यवस्थायाः पुनरुत्थानस्य समर्थनं च कथं करणीयम्? केन्द्रीयबैङ्कस्य राज्यपालात् व्याख्या
चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे केन्द्रीयबैङ्कव्यवस्थायाः सुधारस्य गतिं कर्तुं प्रस्तावः कृतः । अस्य कार्यस्य कृते चीनस्य जनबैङ्कस्य विशिष्टव्यवस्थानां विषये संवाददाता दलसमितेः सचिवस्य चीनस्य जनबैङ्कस्य राज्यपालस्य च पान गोङ्गशेङ्गस्य साक्षात्कारं कृतवान्। पान गोङ्गशेङ्गः अवदत् यत् चीनस्य जनबैङ्कः मुद्रास्थिरतायाः वित्तीयस्थिरतायाः च द्वयलक्ष्यं प्राप्तुं मौद्रिकनीतेः स्थूलविवेकनीतेः च द्वयस्तम्भनियामकरूपरेखायां सुधारं करिष्यति। पान गोङ्गशेङ्गः अवदत्, .अग्रिमे चरणे विवेकपूर्णा मौद्रिकनीतिः अधिका लचीली, समुचिता, सटीका, प्रभावी च भवितुमर्हति, नियमनं नियन्त्रणं च तीव्रं कर्तुं, प्रवर्तितानां वित्तीयनीतीनां उपायानां च कार्यान्वयनस्य त्वरिततां कर्तुं, उचितं पर्याप्तं च तरलतां निर्वाहयितुम्, धनस्य उचितवृद्धेः मार्गदर्शनं कर्तुं च... ऋणं, तथा च आरएमबी विनिमयदरस्य मूलभूतस्थिरतां उचितसन्तुलितस्तरस्य निर्वाहार्थं निगमवित्तपोषणस्य स्थिरीकरणं तथा निवासिनः ऋणव्ययस्य प्रवर्धनम्. (सीसीटीवी न्यूज) ९.
NO.3राज्यपरिषदः योजनां करोति यत् स्थानीयसरकाराः कम्पनीभ्यः सार्वजनिकरूपेण गन्तुं प्रोत्साहनं न दास्यन्ति, तथा च मध्यस्थ एजेन्सीशुल्कं आईपीओ-परिणामेन सह न सम्बद्धं भविष्यति।