समाचारं

"जिआजुन्, गृहे स्वागतम्!"

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:08
हुबेई दैनिक सर्वमीडिया संवाददाता झांग ज़ेमु, प्रशिक्षु झोउ टिंग, संवाददाता वांग जेन्
"पृष्ठतः, पृष्ठतः!"
जिनबालिंग्-समुदायस्य प्रतिवेशिनः उत्साहिताः नागरिकाः च सन जियाजुन्-परिवारेण सह मिलित्वा स्वद्वारे चॅम्पियनस्य विजयी-विजयस्य स्वागतार्थं पूर्वमेव पुष्पाणि, रक्त-बैनराणि च धारितवन्तः |.
कारात् अवतरन् एव सूर्य जियाजुन् दूरतः तं पश्यन्तीं स्वमातरं दृष्टवान् । सः जनसमूहं गत्वा स्मितेन अवलम्ब्य मातरं गभीरं आलिंगनं कृतवान् ।
"जिआजुन्, भवतः परिश्रमस्य कृते धन्यवादः, गृहे स्वागतम्!"
"सूर्य जियाजुन्! भवतः गर्वः!"
उत्साहितः जनसमूहः सन जियाजुनस्य नाम उद्घोषयति स्म । अस्य २४ वर्षीयस्य बालकस्य "राजवायुः" नास्ति यत् सर्वे ओलम्पिकविजेता इति कल्पयन्ति सः विनयेन उष्णतया च धन्यवादं वदति, सर्वेभ्यः विनयेन क्षोभयति, किञ्चित् लज्जया च स्मितं करोति।
"जिआजुन्, पितामही भवतः प्रियं व्यञ्जनं गृहे एव सज्जीकृतवती अस्ति!"
"यदा अहं पेरिस्-नगरे आसम् तदा अहं सर्वेषां समर्थनं, मम कृते सन्देशान् च अन्तर्जालद्वारा दृष्टवान्। अहं बहु प्रसन्नः अभवम्। मम गृहनगरस्य जनानां समर्थनेन अहं विशेषतया स्पृष्टः अभवम्, एतत् वदन् सः सर्वेषां समक्षं लज्जया प्रणामम् अकरोत्।
"यदा अहम् अस्मिन् समये पुनः आगच्छामि तदा अहं केवलं मम पितामह्याः, पितुः, मम्मया च सह समयं व्यतीतुं इच्छामि। अहं यत् अधिकं खादितुम् इच्छामि तत् पितामहेन निर्मितं खण्डितं हरितमरिचस्य शूकरमांसम्, तथैव शीतलं झींगा, रक्ततैलस्य नूडल्स् च मम गृहनगरम् !" सन जियाजुन् हर्षेण अवदत्। स्वगृहनगरे किञ्चित्कालं विश्रामं कृत्वा सः अग्रिमसज्जतायाः ऊर्जासञ्चयार्थं प्रशिक्षणस्थानम् आगमिष्यति ।
"अस्मिन् समये जुन्जुनस्य पुनरागमनस्य अस्माकं विशेषव्यवस्था नास्ति। परिवारः उत्तमं पुनर्मिलनं करिष्यति, वार्तालापं करिष्यति, तस्य सुविश्रामं च करिष्यति इति पितामही अवदत् यत् स्वर्णपदकं प्राप्तुं रात्रौ सा जियाजुनस्य मातापितरौ आलिंगितवन्तौ परस्परं रोदिति स्म तस्याः पौत्रः पेरिसस्य स्वप्नं साक्षात्कृतवान् ।
सन जियाजुन् इत्यस्य गृहनगरं यिचाङ्ग् इति राष्ट्रियप्रसिद्धं “स्वयंसेविकानां नगरम्” अस्ति । अस्मिन् सभ्यनगरे नगरक्षेत्रे प्रत्येकं पञ्चजनानाम् एकः स्वयंसेवकः अस्ति, ओलम्पिकविजेता सन जियाजुन् अपवादः नास्ति ।
६६ वर्षीयः झाओ चुनशेङ्गः जिन्बालिंग् समुदायस्य ब्रिक् स्वयंसेवीसेवासमूहस्य सदस्यः अस्ति । "जिआजुन् अस्माकं मानदनेता अस्ति। यदा वयं श्रुतवन्तः यत् सः पुनः आगच्छति तदा वयं आलीशानपुष्पाणि बुनित्वा तस्मै दत्तवन्तः।" रोजगारस्य उद्यमशीलतायाश्च शर्ताः, वयं सामुदायिकस्वयंसेविकसेवानां पूर्णकवरेजं प्राप्नुमः। "जिआजुनस्य पितामही अपि सामुदायिकस्वयंसेविका अस्ति। यदा सा समुदाये असभ्यव्यवहारं पश्यति तदा सा तान् निरुद्धं करिष्यति।"
पितामह्याः प्रभावेण सन जियाजुन् प्रतियोगिताप्रशिक्षणानन्तरं यिचाङ्गनगरं प्रत्यागतवान्, सः विभिन्नेषु स्वयंसेवीसेवाकार्यक्रमेषु सक्रियरूपेण भागं गृह्णाति २०२२ तमे वर्षे सन जियाजुन् इत्यनेन ब्रिक् स्वयंसेवीसेवासमूहस्य मानदनेतृरूपेण सेवां कर्तुं उपक्रमः कृतः, समुदायस्य अधिकान् निवासिनः स्वयंसेवीसेवासु भागं ग्रहीतुं आह्वानं कृतवान् "तस्य प्रभावेण अधुना स्वयंसेवकसमूहे ७४९ पञ्जीकृताः स्वयंसेवकाः सन्ति, ३०० तः अधिकाः स्वयंसेविकाः क्रियाकलापाः कृतवन्तः, कुलम् ४६०० घण्टाभ्यः अधिकं सेवां च कृतवान्, जिन्बालिंग् सामुदायिकपक्षस्य शाखायाः सचिवः वाङ्ग जेन् अवदत्।
हुबेई दैनिकग्राहकः हुबेई-विश्वस्य प्रमुखघटनासु केन्द्रितः अस्ति, एतत् न केवलं उपयोक्तृभ्यः आधिकारिकनीतिव्याख्यां, ताजाः उष्णवार्ताः, व्यावहारिकाः च सुविधाजनकाः सूचनाः च प्रदाति, अपितु हस्तगतं वृत्तपत्रपठनं, रिपोर्टिंग्, इत्यादीनां विशेषकार्यस्य श्रृङ्खलां अपि प्रारभते शिक्षणं, तथा च ऑनलाइन-अन्तर्क्रिया।
प्रतिवेदन/प्रतिक्रिया