समाचारं

सूर्यप्रकाशसर्वकारकार्याणि|एकलक्षयुआन्-रूप्यकाणि जित्वा क्षेत्रीय-एजेण्टः एव किमर्थं न?

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:30
अद्यैव चेङ्गडु-नागरिकौ सुश्री चेन्, श्री जियांग च सिचुआन् रेडियो-दूरदर्शन-स्थानकस्य "सूर्यप्रकाश-सरकारी-कार्याणि" प्रति रिपोर्ट् कृतवन्तौ: ते शुआङ्गलिउ-मण्डले यिगुओलियान्-फल-भण्डारस्य एजेण्ट्-रूपेण भवितुं एकलक्ष-युआन्-मताधिकारशुल्कं दत्तवन्तः, परन्तु तत् केवलं तस्मात् अधिकम् आसीत् अनुबन्धे हस्ताक्षरं कृत्वा एकमासपश्चात् अहं केवलं धनवापसीं इच्छामि। किं प्रचलति ?
१७ अगस्तदिनाङ्के शुआङ्गलिउ-मण्डले चेन्-महोदयेन, जियाङ्ग-महोदयेन च साक्षात्कारः कृतः यत् ते संवाददात्रेण सह अवदन् यत् अस्मिन् वर्षे जूनमासस्य अन्ते तेषां उत्तरदायित्वं भवितुं चेङ्गडु यिगुओलियन-वाणिज्यिक-प्रबन्धन-कम्पनी-लिमिटेड्-सहकार्यसम्झौते हस्ताक्षरं कृतम् शुआङ्गलिउ मण्डले यिगुओलियन फलभण्डारस्य संचालनम्। द्वयोः पक्षयोः मध्ये अनुबन्धे निर्धारितं भवति यत्: पक्षः क (चेङ्गडु यिगुओलियन वाणिज्यिकप्रबन्धनकम्पनी लिमिटेड) ग्राहकानाम् कृते वास्तविकमात्रायाः आधारेण पार्टी ख प्रति आयोगस्य निपटनं करिष्यति, येषां कृते पार्टी ख (श्री जियांग तथा सुश्री चेन्) इत्यनेन सह सहकार्यं कृतम् अस्ति सम्झौतेः अनुसारं अधिकृतक्षेत्रं (शुआङ्गलिउ जिला) ।
धनं दत्त्वा अनुबन्धे हस्ताक्षरं कृत्वा चेन् महोदयः जियाङ्गमहोदयः च ऑनलाइन अन्वेषणं कृत्वा ज्ञातवान् यत् शुआङ्गलिउ-मण्डले पूर्वमेव यिगुओलियन-शृङ्खलाफलस्य भण्डारः अस्ति तेषां मतं यत् शुआङ्गलिउ-मण्डलस्य अन्तः एजेण्टः इति नाम्ना ते अनुबन्धानुसारं फलभण्डारात् तदनुरूपं आयोगं गृह्णीयुः । अस्मिन् विषये चेङ्गडु यिगुओलियन वाणिज्यिक प्रबन्धन कम्पनी लिमिटेड् इत्यस्य प्रभारी सुश्री वाङ्ग इत्यनेन उक्तं यत् यदा चेन् महोदयेन जियांगमहोदयेन च सह अनुबन्धः कृतः तदा शुआङ्ग्लिउ मण्डले वास्तवमेव यिगुओलियन फलस्य भण्डारः आसीत्, परन्तु एतत् अनुबन्धस्य हस्ताक्षरात् पूर्वम् आसीत्, अस्ति, द्वयोः जनानां कृते आयोगस्य आवश्यकतायाः व्याप्तेः अन्तः न भवति । अनुबन्धे "पक्षः खपक्षेण सम्झौतेन अधिकृते क्षेत्रे सहकार्यं कृतानां ग्राहकानाम् वास्तविकसङ्ख्यायाः आधारेण खपक्षाय आयोगानां निपटनं करिष्यति" इति नियमस्य विषये पक्षद्वयं असहमतः अभवत्
चेन् महोदयेन जियाङ्गमहोदयेन च कृते धनवापसीनुरोधेन वाङ्गमहोदया सहमतः नासीत् । सम्प्रति पक्षद्वयम् अस्मिन् विषये अधिकान् वार्तालापं कुर्वन् अस्ति। यदि वार्ता असफलतां प्राप्नोति तर्हि पक्षद्वयं कानूनीमार्गेण विषयस्य समाधानं करिष्यति।
प्रतिवेदन/प्रतिक्रिया