समाचारं

शाङ्घाई-नगरं न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासे सहायतार्थं न्यून-उच्चतायाः बुद्धिमान्-अन्तर्जालस्य निर्माणं त्वरयति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शङ्घाई नगरसञ्चारप्रशासनेन १६ अगस्तदिनाङ्के मार्गदर्शनं जारीकृतं यत् क्रमेण 5G-A (5G-A इति 5G इत्यस्य विकासः वर्धनं च) संजालस्य आधारेण न्यून-उच्चतायाः बुद्धिमान् अन्तर्जाल-कवरेजं चरणेषु क्षेत्रेषु च कार्यान्वितुं प्रस्तावः कृतः २०२६ तमस्य वर्षस्य अन्ते यावत् न्यून-उच्चतायाः अर्थव्यवस्थायाः विकासाय समर्थनार्थं न्यून-उच्चता-उड्डयन-मार्गानां निरन्तर-कवरेज-सहितं न्यून-उच्चता-सञ्चार-जालं प्रारम्भे स्थापितं भविष्यति
अस्य मार्गदर्शनस्य अनुसारं आगामिषु वर्षत्रयेषु शङ्घाई-नगरं क्रमेण 5G-A-जालस्य आधारेण न्यून-उच्चतायाः बुद्धिमान् अन्तर्जाल-कवरेजस्य साक्षात्कारं करिष्यति, 5G-A न्यून-उच्चता-सञ्चार-जालस्य निर्माणे ध्यानं दास्यति, 5G-A न्यून-उच्चता-संवेदन-जालस्य परिनियोजनं च करिष्यति आग्रहेण। शङ्घाई मूलभूतदूरसञ्चारकम्पनीभ्यः प्रोत्साहयति यत् ते न्यून-उच्चता-विमान-नियन्त्रणस्य, प्रेषणस्य च आवश्यकतां पूर्तयितुं अति-बृहत्-बैण्डविड्थ-सहितं, अति-कम-विलम्बं, न्यून-उच्चता-उड्डयनस्य च विशाल-संयोजनानि च सह संचार-जालं प्रदातुं सहकार्यस्य सह-निर्माणस्य च सिद्धान्तं स्वीकुर्वन्तु , क्लस्टरसञ्चारः, उच्च-परिभाषा-वीडियो-प्रतिबिम्ब-बैकहाल् च न्यून-उच्चतायाः व्यवसायात् विकसितः भवति वास्तविक-आवश्यकतानां आधारेण, वयं क्रमेण 5G-A न्यून-उच्चतायां सिनेस्थेसिया-एकीकृत-जाल-कवरेजं प्रवर्धयिष्यामः
जूनमासस्य २६ दिनाङ्के आयोजिते २०२४ तमे वर्षे विश्वमोबाईलसञ्चारसम्मेलने (शङ्गाई) चीनदूरसञ्चारबूथे कारप्रत्यक्षसंपर्क उपग्रहसेवानां परिचयः गृहीतः छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता चेन् ऐपिंग5G-A न्यून-उच्चतायाः बुद्धिमान् संजालस्य निरन्तर-कवरेजस्य उपरि अवलम्ब्य, शङ्घाई-नगरं न्यून-उच्चतायां अर्थव्यवस्थायाः अभिनव-अनुप्रयोगानाम् प्रचारं करिष्यति, 2026 तमवर्षपर्यन्तं, प्रारम्भे विमानन-आपातकालीन-उद्धारस्य, रसद-वितरणस्य च बृहत्-परिमाणस्य अनुप्रयोगानाम् साकारं करिष्यति, तथा च नियमितरूपेण न्यून-उच्चतायाः अर्थव्यवस्थायाः निर्माणं करिष्यति माङ्गल्यां रसदस्य वितरणस्य च परिदृश्यानां कृते ऊर्ध्वतामार्गाः .
उद्योगस्य दृष्ट्या शङ्घाई-नगरं विमानन-अग्नि-निवारणम्, विमानन-उद्धारः, जनस्वास्थ्यम्, आपत्कालीन-सञ्चारः इत्यादीनां आपत्कालीन-उद्धार-अनुप्रयोगानाम् विस्तारं करिष्यति, विमानन-रसदं तथा वितरण-अनुप्रयोगं यथा टेकआउट् तथा एक्स्प्रेस्-वितरणं गभीरं करिष्यति, न्यून-उच्चतायां सर्वकारीय-कार्याणि इत्यादीनां प्रदर्शन-अनुप्रयोगानाम् अङ्गीकारं करिष्यति तथा नगरशासनं, तथा च व्यावसायिकस्य अन्वेषणं त्वरयति eVTOL नगरीयवायुपरिवहनानुप्रयोगाः यथा यात्रा, विमाननौका, निजीचार्टरविमानयानानि च पारम्परिकव्यापाराणां बृहत्परिमाणेन संचालनं प्रवर्धयन्ति यथा भूभौतिकीयनिरीक्षणं, कृषिवनसंयंत्रसंरक्षणं, हवाईचित्रणं च हवाई सर्वेक्षणम्। अनुप्रयोगक्षेत्राणां दृष्ट्या शङ्घाई जिनशानमण्डले शङ्घाई निम्न-उच्चता-सहकारि-प्रबन्धन-प्रदर्शन-क्षेत्रे तथा पुडोङ्ग-नव-जिल्हा इत्यादिषु प्रमुखक्षेत्रेषु न्यून-उच्चतायाः सांस्कृतिकपर्यटनस्य अन्येषां च अनुप्रयोग-पायलट्-सञ्चालने अग्रणीः भविष्यति नगरीयवायुपरिवहनस्य वाणिज्यिकसञ्चालनप्रतिरूपस्य अन्वेषणार्थं किङ्ग्पुमण्डलम्। शङ्घाई सूचनासञ्चारकम्पनीभ्यः अपि प्रोत्साहयति यत् ते न्यून-उच्चतायाः उड्डयननिरीक्षणसेवामञ्चानां निर्माणे सक्रियरूपेण भागं गृह्णन्ति तथा च विमानयातायातप्रबन्धनसंस्थानां नागरिकविमानप्रबन्धनविभागानाञ्च मञ्चव्यवस्थाभिः सह सम्बद्धाः भवेयुः
शङ्घाई 5G/5G-A संजालस्य उपग्रहजालस्य च एकीकरणस्य विकासस्य च अन्वेषणं प्रवर्धनं च करिष्यति यत् वायु, अन्तरिक्षं, भूमौ च नूतनं त्रि-आयामी सहकारि-कवरेज-प्रतिरूपं निर्मास्यति यत्र 5G-A संजालं मुख्याधाररूपेण उपग्रहजालं च पूरकरूपेण भवति बुद्धिमान् कम्प्यूटिंग आधारभूतसंरचनानां निर्माणे सुधारं कुर्वन्तु तथा च तर्कसंगतरूपेण योजनां कुर्वन्ति न्यून-उच्चतायां उड्डयन-क्रियाकलापानाम् सेवां कुर्वन्तः बुद्धिमान् कम्प्यूटिंग्-भण्डारण-संसाधनाः, मेघ-पक्षीय-जाल-अन्त-सहकार्यं कृत्वा न्यून-उच्चतायां बुद्धिमान् कम्प्यूटिंग-प्रणालीं परिनियोजयन्ति तथा च आँकडा सुरक्षा अनुपालन प्रणाली। (संवाददाता चेन ऐपिंग) २.
प्रतिवेदन/प्रतिक्रिया