समाचारं

सहसा प्रकाशितं यत् प्रसिद्धस्य अभिनेतुः कर्करोगः अस्ति! नेटिजनाः आतङ्किताः, वैद्यः - पुनः एतानि कार्याणि मा कुरुत...

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (अगस्ट १७) २.
३६ वर्षीयः कोरियादेशस्य अभिनेता जङ्ग गेउन्-सुक्
विषयस्य कारणात्
#जङ्ग केउन सुक् १ वर्षपूर्वं थाइरॉइड् कर्करोगेण पीडितः इति प्रकटयति#
सः उष्णः अन्वेषणविषयः अभवत्
सामाजिकमाध्यमेषु जङ्ग केउन् सुक्
थाइरॉइड् कर्करोगः इति मुक्ततया स्वीकृतवान्
प्रशंसकानां चिन्ता न भवतु इति कृते
सः शल्यक्रियायाः सप्ताहद्वयानन्तरं यावत् जानीतेव प्रतीक्षते स्म
अधुना एव विडियो स्थापितः
जङ्ग केउन् सुक् इत्यस्य एजेन्सी इत्यनेन उक्तं यत् गतवर्षस्य अक्टोबर् मासे जङ्ग केउन् सुकस्य थाइरॉइड्-कर्क्कटरोगेण पीडितः इति निदानं जातम् यत् सः स्वस्य कार्यं न प्रभावितं कर्तुं मूलयोजनानुसारं स्वस्य कार्यक्रमस्य व्यवस्थां कृतवान् अस्मिन् वर्षे मे-मासपर्यन्तं तस्य कृते समयः न प्राप्तः शल्य-चिकित्सा। सम्प्रति सः तत्सम्बद्धं शल्यक्रियां सफलतया सम्पन्नवान् अस्ति ।विस्तृतपरीक्षां कृत्वा वैद्यः पुष्टिं कृतवान् यत् परिणामः अतीव उत्तमः अस्ति, अधुना सः पुनः स्वस्थः अस्ति।
सार्वजनिकसूचनाः दर्शयन्ति यत् जङ्ग केउन् सुक् इत्यस्य जन्म दक्षिणकोरियादेशस्य सियोल्-नगरे १९८७ तमे वर्षे सितम्बर्-मासस्य २६ दिनाङ्के अभवत् ।कोरियाई अभिनेता, गायक, मेजबान, तस्य प्रतिनिधिकृतयः "यू आर ब्यूटीफुल्", "पेट लवर्", "इटायवोन् मर्डर इन्सिडेंट", इत्यादयः सन्ति ।
चित्र स्रोत जंग केउन सुक वेइबो
फेङ्ग टिमो इत्यस्य पूर्वं थायरॉयड्-कर्क्कटरोगः अपि निरूपितः आसीत्
वस्तुतः गतवर्षस्य जुलैमासस्य २४ दिनाङ्के
सुप्रसिद्धः एंकरः गायकः च फेङ्ग टिमो वेइबो इत्यत्र पोस्ट् कृतवान्
उक्तवान् यत् सः पूर्वं थायरॉयड् कर्करोगेण पीडितः इति
शल्यक्रिया कृता अस्ति
दिष्ट्या शल्यक्रिया सफला अभवत्
सा उक्तवती यत् शल्यक्रियायाः अनन्तरं दीर्घकालं यावत् वक्तुं न शक्नोति, तथापि गायितुं न शक्नोति, प्रायः पतिता च । सर्वेभ्यः अपि स्मारयन्तु"मानसिकरूपेण श्रान्ताः न भवेयुः, हृदये नकारात्मकशक्तिः न सञ्चयेत्।"
थायरॉयड् कर्करोगस्य कृते
अनेके नेटिजनाः संशयं कुर्वन्ति
↓↓↓
केचन नेटिजनाः अवदन् यत्,थाइरॉइड् कर्करोगः, यः "सुखदः कर्करोगः" इति अपि उच्यते, सः घातकः नास्ति, चिकित्सायाः अनन्तरं जीवने मूलतः कोऽपि प्रभावः नास्ति;
केचन नेटिजनाः अवदन् यत्,ये जनाः क्रुद्धाः, दुर्भावे च सन्ति तेषां थायरॉयड्-कर्क्कटस्य सम्भावना अधिका भवति
केचन नेटिजनाः थायरॉयड्-शल्यक्रियायाः अनन्तरं अपि भविष्ये गायितुं शक्नुवन्ति वा?
किं क्रुद्धानां जनानां थायरॉयड्-कर्क्कट-रोगस्य सम्भावना अधिका भवति ?
घातक-अर्बुदानां पूर्वं आरम्भस्य बहवः सम्भाव्यकारणानि सन्ति इति वैद्याः अवदन् ।
उदाहरणतयापर्यावरण प्रदूषण, दुर्जीवनशैली, अनियमित आहारःप्रतीक्षतु। थाइरॉइड् कर्करोगः रोगी थाइरॉइड् ग्रन्थिस्य कूपिक उपकलातः उत्पद्यमानः घातकः अर्बुदः अस्तिऑन्कोजीन्स्, आयनीकरणविकिरणं, आनुवंशिकता चसम्बन्धित कारक।
सम्प्रति थाइरॉइड्-कर्क्कटस्य प्रत्यक्षसम्बन्धः क्रोधेन सह इति आधिकारिकं प्रमाणं नास्ति, परन्तु थाइरॉइड्-कर्क्कटस्य क्रोधस्य, मनोदशा-विकारस्य च मध्ये कश्चन निश्चितः सम्बन्धः भवितुम् अर्हति, विशेषतः दीर्घकालीनः पुनः पुनः मनोदशायाः परिवर्तनं च क्रोधः च सहजतया शरीरे हार्मोनस्रावस्य असन्तुलनं जनयितुं शक्नोति, येन थायरॉयड् ग्रन्थिः विभिन्नप्रोत्साहनस्य कारणेन कर्करोगस्य प्रवृत्तिः भवितुम् अर्हति
थाइरॉइड "चोट" परिहरन्तु।
एतानि कार्याणि पुनः मा कुरु
किञ्चित्कालपूर्वं विषयः
# विलम्बेन जागरणं थाइरॉइड् आयुः# इति उष्णसन्धानविषयः अभवत्
अनेकैः नेटिजनैः सह प्रतिध्वनितम्
सर्वे प्रतिदिनं प्रातः शयनं कर्तुं वदन्ति
परन्तु अहं न जानामि यत् कदा तत् यथार्थतया साक्षात्कृतं भविष्यति
यावत् शारीरिक असुविधा न भवति, स्वास्थ्यं च प्रभावितं न करोति
कथं वयं स्वजीवनस्य उन्नतिं कर्तुं यथाशक्ति प्रयत्नशीलाः भवेयुः?
थाइरॉइड्-समस्यानां शीघ्रं निवारणं, अन्वेषणं च किम् ?
वैद्यः निम्नलिखित उपदेशं दत्तवान्
विलम्बं न्यूनं जागृत्य नियमितरूपेण निद्रां कुर्वन्तु
यदा जनाः विलम्बेन जागरन्ति अथवा अनियमितरूपेण निद्रां कुर्वन्ति तदा थाइरॉइड् उत्तेजकहार्मोनः (TSH) सहजतया महतीं वृद्धिं कर्तुं शक्नोति।TSH इत्यस्य दीर्घकालं यावत् उन्नतिः थाइरॉइड् इत्यस्य कार्यं असामान्यं कर्तुं शक्नोति तथा च थायरॉयड् गांठं उत्तेजितुं शक्नोति। यदा जनाः विलम्बेन जागरन्ति तदा मेलाटोनिनस्य स्रावः अपि निरुद्धः भविष्यति, येन हाइपोथैलेमस-पिट्यूटरी-थायराइड-अक्षस्य संचालनं प्रभावितं भविष्यति, थाइरॉइड्-शल्यक्रियायाः लयं परोक्षरूपेण प्रभावितं भविष्यति
कार्यस्य विश्रामस्य च उचितं समयसूचना, पर्याप्तनिद्रा च थाइरॉइड्-स्वास्थ्यस्य कृते लाभप्रदं भवति ।
भावनां स्थिरं कुर्वन्तु तनावस्य निवारणं च कुर्वन्तु
उच्चदाबः, तनावपूर्णं कार्यं, दुर्भाग्यपूर्णजीवनस्य अनुभवाः इत्यादयः तनावस्थितयः शरीरस्य प्रतिरक्षानियामककार्यं प्रभावितं कर्तुं शक्नुवन्ति, भड़काऊ प्रतिक्रियाः प्रवर्धयितुं शक्नुवन्ति, स्वप्रतिरक्षारोगान् च प्रेरयितुं शक्नुवन्ति
अतः तनावस्य निवारणं ज्ञातुं महत्त्वपूर्णं भवति, अध्ययनेन ज्ञातं यत् नियमितव्यायामेन थायरॉयड्-रोगस्य निवारणे, सुधारणे च साहाय्यं कर्तुं शक्यते ।
सन्तुलितः आहारः, लघुः एव
पोषकद्रव्याणां सन्तुलितं सेवनं कुर्वन्तु, प्रायः लघुभोजनं वा त्रीणि नियमितभोजनानि वा खादन्तु, लघु आहारं धारयन्तु, अधिकं उच्चगुणवत्तायुक्तं प्रोटीनं ताजानि फलशाकानि च खादन्तु
आयोडीनयुक्तानि आहारपदार्थानि दीर्घकालं यावत् अतिमात्रायां न खादन्तु, आयोडीनस्य सीमां अन्धं न कुर्वन्तु, आयोडीनं अपि न परिहरन्तु । धूम्रपानं त्यक्त्वा पेयपानं सीमितं कुर्वन्तु।
पर्यावरणस्य विषये ध्यानं दत्त्वा नियमितरूपेण शारीरिकपरीक्षां कुर्वन्तु
आयनीकरणविकिरणस्य दैनिकं कण्ठस्य संपर्कं परिहरन्तु, तथा च शारीरिकपरीक्षासु थाइरॉइड्-कार्य-परीक्षणं, थाइरॉइड्-अल्ट्रासाउण्ड् इत्यादीनि वस्तूनि समाविष्टानि कुर्वन्तु, येषां नियमितरूपेण परीक्षणं करणीयम्
स्रोतः : गुआंगझौ दैनिक व्यापक समाचार मञ्चः, चेङ्गशी अन्तरक्रियाशीलः, द पेपरः, स्वस्थनियुक्तिः
सम्पादकः जिया काई इत्यनेन जियाङ्ग बो, डु हैफेङ्ग इत्येतयोः समीक्षा कृता
प्रतिवेदन/प्रतिक्रिया