2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १७ दिनाङ्के नाण्डु-सञ्चारकर्तृभिः हुनान्-प्रान्तस्य झाङ्गजियाजी-नगरस्य सिली-मण्डलस्य जनसुरक्षा-ब्यूरो-इत्यस्मात् ज्ञातं यत् अद्यैव एकः पुरुषः बीजिंग-नगरात् हुनान्-नगरं प्रति हिट्चिक-यानेन गतः ततः स्वस्य विधेयकं परिहरितवान् पुलिस-प्रश्नानां अनन्तरं सः पुरुषः विधेयकं परिहरितवान् इति स्वीकृतवान् । सम्प्रति २२०० युआन् भाडां प्राप्तं, सः पुरुषः प्रशासनिकनिरोधस्थाने स्थापितः अस्ति ।
बीजिंगतः हुनान्-नगरं प्रति हिट्चिकिंग्-यानं कृत्वा एकः पुरुषः स्वस्य बिलात् पलायितवान् ।
कतिपयदिनानि पूर्वं कैः स्वस्य मोबाईलफोनद्वारा "नमस्ते" मञ्चे आदेशं दत्त्वा लियूमहोदयस्य सवारीं कृतवान् ।बीजिंग-नगरस्य डाक्सिङ्ग-मण्डलात् हुनान्-प्रान्तस्य झाङ्गजियाजी-नगरस्य सिली-मण्डलं यावत्, मञ्चे सम्मतं मूल्यं २२६३.६ युआन् अस्ति ।बसयाने आरुह्य पुष्ट्यर्थं लियूमहोदयः मञ्चे क्लिक् न कृतवान् इति ज्ञात्वा कैः गुप्तरूपेण आदेशं रद्दं कृत्वा गन्तव्यस्थानं प्राप्त्वा अन्तर्धानं कृतवान्. ततः लियूमहोदयः साहाय्यार्थं पुलिसं आहूतवान् ।
विडियो ट्रैकिंग् इत्यस्य माध्यमेन सिली काउण्टी जनसुरक्षाब्यूरो इत्यस्य लियुकियाओ पुलिस स्टेशन इत्यनेन ज्ञातं यत् कै सिली काउण्टी त्यक्त्वा कुत्रापि नास्ति इति लियूमहोदयः अपि स्वस्य यात्राकार्यक्रमस्य अन्यव्यवस्थायाः कारणात् प्रस्थितवान् । पश्चात् कै इत्यस्य विषये प्रासंगिकाः सूचनाः प्राप्ताः पुलिसैः कै इत्यनेन सह अनेकवारं सम्पर्कः कृतः यत् सः भाडां परिहरति इति .
समन्वयद्वारा पुलिसैः तस्य कृते उभयपक्षेण सहमतं २२०० युआन् भाडां दातुं अपेक्षितम् ।कैः सहमतस्य अभिनयं कृतवान्, किन्तु मन्दं कृतवान्, .तदनन्तरं सः पुलिसैः सह संवादं कर्तुं अपि न अस्वीकृतवान् ।. कै इत्यस्य असामान्यव्यवहारेन पुलिसस्य शङ्का उत्पन्ना, येन सः जनसुरक्षाअङ्गैः अन्वेषणार्थं सिली-मण्डलम् आगन्तुं आग्रहं कृतवान् ।
प्रश्नोत्तरं अपराधी कैः सत्यं स्वीकृतवान् यत् सः स्वस्य मोबाईल-फोनद्वारा "नमस्ते"-मञ्चे आदेशं दत्तवान्, बीजिंग-नगरस्य डैक्सिङ्ग्-मण्डलात् सिली-मण्डलं प्रति लियू-महोदयस्य सवारीं कृतवान्, जानीतेव आदेशं च परिहरितवान्
सम्प्रति, २.लियूमहोदयेन नष्टं २२०० युआन्-रूप्यकाणि पुनः प्राप्तानि, अवैध-अपराधिनः कैः च सिली-मण्डलस्य जनसुरक्षाब्यूरो-द्वारा प्रशासनिकरूपेण निरुद्धः अस्ति
दक्षिणी महानगर दैनिक (nddaily), N video report
नन्दू संवाददातालिआङ्ग लिङ्गफेइ
▊