समाचारं

तत्र संलग्नः शिक्षकः न्यायालये स्वस्य स्वीकारपत्रं प्रत्याहरति स्म! बालिकानां मातापितरः वदन्ति

2024-08-18

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गशानगरस्य एकस्याः बालिकायाः ​​प्रकरणं यस्याः आघातः त्रिकोणशासकेन आहतः अभवत्, तस्याः प्रकरणं निरन्तरं ध्यानं आकर्षयति।अगस्तमासस्य १६ दिनाङ्के सम्बद्धस्य शिक्षकस्य सोङ्ग मौमिङ्ग् इत्यस्य इच्छया चोटस्य आपराधिकघटना न्यायाधीशस्य समक्षं आनीता ।

पूर्व रिपोर्ट↓↓

"मम कन्यायाः नित्यं सिक्वेलाः सन्ति"! अद्य न्यायालयस्य सत्रम्

तस्याः रात्रौ बालिकायाः ​​पिता लियूमहोदयः नन्दु-सञ्चारकर्तृभ्यः अवदत् यत्न्यायालये प्रकरणं न घोषितम्, सोङ्ग मौमिङ्ग् द्विवारं स्वस्वीकारं निवृत्तवान् ।"(प्रथमवारं) जूनमासस्य १७ दिनाङ्के आसीत्। सः अवदत् यत् सः पृष्ठतः भित्तिं प्रहारयितुं न इच्छति। अद्य यदा न्यायालयः उद्घाटितः तदा सः अवदत् यत् सः प्रथमं मेजं मारितवान्, ततः (त्रिकोणशासकः) लियू इत्यस्य उपरि उच्छिष्टः शिरः श्रेष्ठ"।

मातापितरौ अवदन् यत् बालिकायाः ​​तीव्रविषादस्य लक्षणं ज्ञातम्।

नण्डु इत्यनेन पूर्वं सूचितं यत् २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य ७ दिनाङ्के चाङ्गशा-पुलिसः एकं सूचनां जारीकृतवान् यत् ६ सितम्बर्-मासस्य अपराह्णे युएलु-मण्डलस्य बोकै मेइक्सिहु-प्राथमिकविद्यालये अध्यापकः सोङ्ग-मौमिङ्ग् (पुरुषः, ४० वर्षाणि) आयोजनं कुर्वन् एकस्य व्यक्तिस्य हत्यां कृतवान् after-school services.छात्रस्य ललाटे चोटः अभवत्। अलार्म प्राप्तस्य अनन्तरं जनसुरक्षाअङ्गैः तत्क्षणमेव व्यापकं अन्वेषणं प्रमाणसङ्ग्रहणं च आरब्धम्। सम्प्रति सोङ्ग मौमिंग् इच्छया चोटस्य शङ्कायाः ​​कारणेन कानूनानुसारं युएलु जनसुरक्षाब्यूरोद्वारा आपराधिकरूपेण निरुद्धः अस्ति ।

पूर्व रिपोर्ट↓↓