2024-08-18
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अस्मिन् अंके साझाः करणीयः प्रकरणः अस्तिहाङ्गकाङ्ग-नगरस्य एकः मध्यमवयस्कः दम्पती ३२ वर्गमीटर्-परिमितस्य विचित्रस्य गृहस्य पूर्णं मूल्यं दत्तवान्, तत् गृहं सरलीकृत्य द्वौ शय्यागृहौ, द्वौ वासगृहौ च विभक्तम् आसीत् ।अधः अवलोकयामः ।
1वासगृहं, भोजनालयं, पाकशाला, बालकनी च सर्वे एकत्र विभाजनं विना सम्बद्धाः सन्ति, प्रकाशस्रोताः च साझाः सन्ति;
२ भित्तिषु गहरे हरितवर्णीयं लेटेक्सरङ्गं, छतस्य कृते श्वेतवर्णीयं लेटेक्सरङ्गं च चिनोतु येन स्पष्टविपरीतता भवति;
३ सर्वं फर्निचरं भित्तिविरुद्धं स्थापितं भवति, कॉफीमेजः अपि निष्कासितः भवति, येन परिसञ्चरणार्थं बहु स्थानं मुक्तं भवति, अधिकं विशालं च भवति
आवासीय कक्षं
आवासीय कक्षं
यद्यपि बालकनी-वासगृहयोः मध्ये विभाजनं नास्ति तथापि छतस्य लघु परिवर्तनं कृतम् ।अतिथिभोजनागारस्य साक्षात् गत्वा द्विपक्ष्मैः परिभ्रमति स्म, उदारता असाधारणं रसं शैलीं च प्रकाशयति, यत् अत्यन्तं नेत्रयोः आकर्षकम् अस्ति।
टीवी-भित्तिः न महती श्वेत-भित्तिः, परन्तु...अन्तरिक्षस्य गभीरताम् दृग्गतरूपेण विस्तारयितुं वयं गहनं गहरे हरितवर्णीयं लेटेक्स-रङ्गं चिनोमः ।प्रवेशद्वारेण सह निर्विघ्नतया सम्बद्धं गृहं प्रति गन्तुं प्रत्येकं सोपानं कलात्मकवातावरणेन परिपूर्णम् अस्ति ।
विपरीतभागे सोफापृष्ठभूमिभित्तिः अपि अतीव अद्वितीयरूपेण अलङ्कृता अस्ति ।, भित्तिमन्त्रिमण्डलानां समुच्चयः अस्ति, पारदर्शकमन्त्रिमण्डलैः सह सुप्रमाणितः, भवन्तः वस्तूनि संग्रहीतुं शक्नुवन्ति, तस्मिन् केचन विविधाः अलङ्काराः अपि स्थापयितुं शक्नुवन्ति, पार्श्वे एकः अलमारी अस्ति, यत् अप्रमादेन भण्डारणस्थानं वर्धयति ।
अतिथि, भोजनालय
अधः निम्न-आरामदायक-सोफानां समुच्चयः अस्ति तस्य लघुशरीरेण जनाः उपविष्टमात्रेण चहल-पहलं विस्मरन्ति सोफायाः पृष्ठभूमिभित्तिः लेटेक्स-रङ्गेन न चित्रिता अस्ति ।तस्य स्थाने अनियमिताः सांस्कृतिकाः इष्टकाः विन्यस्ताः सन्ति, येन परितः शान्तधूसरभित्तिभिः सह तीक्ष्णं सामञ्जस्यपूर्णं च विपरीतता भवति ।, किञ्चित् रेट्रो स्वादं योजयित्वा।
टीवी-पृष्ठभूमि-भित्तिस्य वाम-दक्षिण-पार्श्वयोः हरित-वनस्पति-घटः अपि स्थापितः अस्ति, यत् प्रकृतेः, आन्तरिक-अन्तरिक्षस्य च सम्यक् एकीकरणं करोति श्वसन् ।
आवासीय कक्षं
एकरसतां परिहरितुं वासगृहात् काफीमेजः अपसारितः अस्ति ।तस्य पार्श्वे एकः लघुः गोलः काफीमेजः, लघुः रतनस्य डोलकुर्सी च अस्ति ।, यदा अतिथयः भवतः गृहम् आगच्छन्ति तदा भवन्तः तान् प्रत्यक्षतया अपि चालयितुं शक्नुवन्ति यत् गमनाय महतीं स्थानं निर्मातुं शक्नुवन्ति;
छतस्य केन्द्रे कलात्मकं छतम् स्थापितं भवति, अपर्याप्तप्रकाशस्रोतानां परिहाराय वामदक्षिणयोः पार्श्वे अपि स्पोट्लाइट्स् योजिताः भवन्ति, येन तलम् अभिभूतं न भविष्यति, रात्रौ पर्याप्तप्रकाशस्रोताः अपि प्रदास्यन्ति
प्रवेश
प्रवेश
प्रवेशतलं त्रिवर्णषट्कोणीयैः टाइलैः पक्के अस्ति, सावधानीपूर्वकं बुनितः प्रतिमानः इव, व्यक्तित्वं न हास्यति, वामभागे अनुकूलितरूपेण निर्मितानाम् अतिप्रमाणस्य जूता-मन्त्रिमण्डलानां समुच्चयः अपि अस्ति तलभागे आरक्षितं जूतां उद्धृत्य सम्यक् संग्रहीतुं शक्यते।
दक्षिणा भित्तिः अस्तिगहरे हरितवर्णीयं लेटेक्सरङ्गं प्रयोजयन्तु तथा च पुटस्य, कोटस्य वा अन्येषां व्यक्तिगतसामग्रीणां कृते हुकं अनुकूलितं कुर्वन्तु, अत्र प्रत्यक्षतया तस्मिन् लम्बितुं शक्यते
प्रवेशद्वारस्य भित्तिषु पूर्णदीर्घः दर्पणः अपि स्थापितः यत् स्वामिनः बहिः गमनात् पूर्वं स्वस्य रूपस्य व्यवस्थितीकरणं कर्तुं शक्नोति, एतत् वस्तुतः अन्तरिक्षस्य भावम् अपि विस्तृतं करोति, प्रवेशद्वारं अधिकं विशालं उज्ज्वलं च दृश्यते
प्रवेशद्वारम्, भोजनालयः
भोजनालयः
भोजनालयः पाकशालायाः द्वारे स्थापितः अस्ति, कृष्णचतुष्कोणयुक्तं काचद्वारं च द्वयोः मध्ये विभाजनरूपेण उपयुज्यते, यत् न केवलं अन्तरिक्षस्य पारदर्शितां निर्वाहयति, प्रकाशः स्वतन्त्रतया प्रवाहितुं च शक्नोति, अपितु मध्ये वातावरणस्य मिश्रणं करोति भोजनालयः पाकशाला च, तैलधूमान् अपि अवरुद्धुं शक्नोति ।
भोजनालयस्य केन्द्रे साबरभोजनकुर्सिभिः सह युग्मितं काष्ठभोजनमेजम् अस्ति, स्पर्शं कर्तुं आरामदायकं, दृग्गतरूपेण उष्णं सुरुचिपूर्णं च भोजनवातावरणं निर्माय, किञ्चित् विलासिताम् उष्णतां च योजयति।
भोजनालयः
अन्तरिक्षस्य उपयोगस्य अधिकं अनुकूलनार्थंभित्तिसमीपे भोजनालयस्य पार्श्वे बूथाः परिकल्पिताः सन्ति ।एतत् स्थानस्य रक्षणं करोति, अधिकानि आसनविकल्पानि च प्रदाति, अपि च महत्त्वपूर्णं यत्, एतत् आरामदायकं समागमकोणं करोति ।
भित्तिषु क्रमेण अनेकाः अलङ्कारिकाः चित्राणि लम्बितानि सन्ति, येन भोजनालये किञ्चित् कलात्मकस्वादः योजितः भवति, गन्धः वायुम् पूरयति, परिचितः स्वादः च स्मृतौ गभीरं प्रत्यारोपितः भवति, गृहं च पूर्णं अर्थं प्राप्नोति
बालकनी
बालकनी
वासगृहं, बालकनी च प्रत्यक्षतया एकत्र सम्बद्धौ स्तः ।उभयतः स्थानानि अपि सुनियोजितानि सन्ति ।एकः पक्षः कार्यक्षेत्रं अपरं पक्षं च भण्डारणक्षेत्रं द्वयम् परस्परं पूरकं भवति, दैनन्दिनजीवनस्य विविधानि आवश्यकतानि च पूरयन्ति;
अन्तः समीपे कार्यक्षेत्रम् अस्ति, बहिः एकं विशालं मेजं स्थापितं भवति, यत् सरलेन कार्यालयकुर्सिना सह युग्मितम् अस्ति, तथा च केन्द्रितं कुशलं च कार्यवातावरणं निर्मातुं सावधानीपूर्वकं चयनितकार्यालयसामग्रीणां श्रृङ्खला।
वामभागे भण्डारणक्षेत्रम् अस्ति, यत् बालकनीयाः ऊर्ध्वाधरस्थानस्य पूर्णं उपयोगं करोति अनुकूलित-लॉकर, भित्ति-स्थापिताः भण्डारण-रैकाः इत्यादयः मलिनतां गृहं ददति, बालकनीं स्वच्छं सुन्दरं च रक्षति
बाह्यतमः पक्षः बालकोनीस्थः अवकाशक्षेत्रः अस्ति ।अस्मिन् स्थाने साक्षात् उन्नता, मृदुकालीनैः आवृता, ताम्बूलपुटैः च स्थापिता अस्ति, अपराह्णे अवकाशसमये वा रात्रौ वा तारायुक्तस्य आकाशस्य अधः अत्र आरामं कर्तुं शक्नुवन्ति ।
द्वितीयः शय्यागृहः
द्वितीयः शय्यागृहः
द्वितीयशय्याकक्षे खिडकीपार्श्वे अनुकूलितं तातामीशय्या अस्ति ।इदं चतुराईपूर्वकं भण्डारणस्य विश्रामस्य च कार्याणि संयोजयति, येन कक्षः जापानीशैल्याः सरलतायाः लालित्यस्य च पूर्णः भवति तस्मिन् एव काले खिडक्याः बहिः सुन्दरं दृश्यं दृश्यते, घुमावदारपर्वतान् च नद्यः, स्तब्धाः नीचभ्रूः च, सर्वं उष्णं सुन्दरं च अनुभवन्ति।
भित्तिविरुद्धं स्थापितंकतिपयानि प्रियपुस्तकानि, मेजस्य उपरि मृदुदीपः च सह लघुमेजसमूहः, तथा च केचन दैनिकविद्यालयसामग्रीः, तथा च उपरि सुव्यवस्थितभित्तिमन्त्रिमण्डलानां पङ्क्तिः, अधिकं भण्डारणस्थानं योजयित्वा सम्पूर्णं कक्षं अधिकं व्यवस्थितं व्यवस्थितं च दृश्यते।
मुख्यशय्यागृहम्
मुख्यशय्यागृहस्य पृष्ठभूमिभित्तिषु पुनः गहरे हरितवर्णीयस्य लेटेक्सरङ्गस्य उपयोगः भवति, यः गहनः तथापि जीवन्तः अस्ति ।तस्य पार्श्वे धातुभित्तिदीपः अपि योजितः भवति, कक्षे मृदुः उष्णं च प्रकाशं प्रदातुं, विलासस्य परिष्कारस्य च स्पर्शं योजयति।
शय्यासामग्री सरलतया सुरुचिपूर्णतया च धूसरवर्णे अस्ति ।पृष्ठभूमिभित्तिस्य श्यामहरितवर्णेन सह सामञ्जस्यपूर्णं विपरीततां निर्माति, यत् अत्यन्तं आकस्मिकं न भवति, श्रेणीक्रमस्य समग्रभावं च प्रकाशयति ।
कोणे स्थितं स्थानं अपि न व्यर्थं भवति।सरलं तथापि सुरुचिपूर्णं भवितुं वासः मेजं स्थापयन्तु, अत्यन्तं दक्षिणभागे एकः अतिप्रमाणः तलतः छतपर्यन्तं खिडकी अस्ति, यः द्विस्तरीयः खिडकीपटलेन विभक्तः अस्ति, सूर्यप्रकाशः प्रवहन् पृष्ठभूमिं परितः प्रसृतः भवति, येन स्थानिकतालस्य भावः भवति
मुख्यशय्यागृहम्
(केचन चित्राणि अन्तर्जालतः सन्ति। यदि किमपि उल्लङ्घनं भवति तर्हि अस्मान् सम्पर्कयन्तु। व्याख्या केवलं मनोरञ्जनाय एव। यदि भवद्भ्यः रोचते तर्हि कृपया पसन्दं कुर्वन्तु, अनुसरणं कुर्वन्तु, सन्देशं त्यक्त्वा अग्रे प्रेषयन्तु)