2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
कतिपयदिनानि पूर्वं पाश्चात्यमाध्यमेषु विस्फोटकवार्ता प्राप्ता यत् पुटिन् परमाणुप्रहारयोजनां सज्जीकृत्य नाटो-लक्ष्याणां ३२ लक्ष्यं कृतवान् । युक्रेन-सेनायाः प्रमुखस्य प्रति-आक्रमणस्य अवसरे यदि नाटो-देशाः त्वरितरूपेण कार्यं कुर्वन्ति, रूस-देशे आक्रमणं कर्तुं प्रयतन्ते च तर्हि रूसी-नौसेना प्रत्यक्षतया नाटो-विरुद्धं परमाणु-आक्रमणं करिष्यति
रूसी बाल्टिक बेडा
कतिपयदिनानि पूर्वं ब्रिटिश-फाइनेन्शियल-टाइम्स्-पत्रिकायाः अनुसारं पश्चिमैः एकं गुप्तदस्तावेजं प्राप्तम् यत् रूसी-नौसेना सम्पूर्णे यूरोपे नाटो-देशेषु प्रहारं कर्तुं अभिप्रायेन परमाणु-शिरः वहितुं शक्नुवन्ति इति क्षेपणानां प्रयोगस्य प्रशिक्षणं कुर्वती अस्ति यदि नाटो-रूसयोः प्रत्यक्षः संघर्षः भवति तर्हि रूसः परमाणुबम्बं प्रक्षेप्य नाटो-सङ्घस्य "अतिप्रहारं" करिष्यति ।
सूत्रेषु ज्ञातं यत् रूसस्य हड़तालयोजना रूस-युक्रेन-योः मध्ये संघर्षस्य प्रारम्भात् बहुपूर्वं निर्मितवती आसीत् । प्राप्तदस्तावेजेभ्यः द्रष्टुं शक्यते यत् रूसदेशेन नाटोसदस्यराज्यानां कृते कुलम् ३२ लक्ष्याणि निर्धारितानि, यत्र नॉर्वे, जर्मनी, यूनाइटेड् किङ्ग्डम् इत्यादिषु यूरोपीयदेशेषु सैन्यकेन्द्राणि, शस्त्रागाराः च सन्ति विदेशीयमाध्यमेन उक्तं यत् पाश्चात्यदेशैः सह द्वन्द्वः अपरिहार्यः इति रूसदेशः चिरकालात् अवगच्छति।
रूसदेशः परमाणुप्रहारस्य उपयोगस्य लाभेषु सर्वदा बलं दत्तवान्, पुटिन् च परमाणुशस्त्रस्य प्रयोगं न त्यक्तवान् । केचन विश्लेषकाः मन्यन्ते यत् एकदा संघर्षः प्रवृत्तः चेत् रूसदेशः प्रथमः परमाणुबम्बस्य उपयोगं कृत्वा आक्रमणं करिष्यति, अतः नाटो-सङ्घस्य निवारकरूपेण कार्यं करिष्यति । नाटोदेशानां वायुरक्षाक्षमतानुसारं रूसीपरमाणुबम्बप्रहारं सहितुं पर्याप्तं नास्ति ।