समाचारं

शेन्हुआ ३-१ इति स्कोरेन विपर्यस्तं कृत्वा हैगङ्गं पराजितवान् चीनीयसुपरलीग्-क्रीडायां शीर्षस्थानस्य युद्धं तप्तम् अभवत् ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ दिनाङ्के सायं चीनीसुपरलीग्-क्रीडायाः २३ तमे दौरे प्रथमस्थानस्य युद्धस्य आरम्भः अभवत् । अन्ते गृहे क्रीडन्तं शङ्घाई-शेन्हुआ-दलं ०-१ इति पृष्ठतः पतित्वा क्रमशः ३ गोलानि कृत्वा, शङ्घाई-हैगङ्ग-दलं ३-१ इति स्कोरेन पराजितवान् एतेन विजयेन शेन्हुआ-क्लबः स्वस्य हार्बर-दलस्य च मध्ये बिन्दु-अन्तरं सफलतया २ अंकं यावत् न्यूनीकर्तुं अपि शक्नोति स्म, चीनी-सुपर-लीग्-क्रीडायां शीर्षस्थानस्य युद्धं च अधिकाधिकं भयंकरं जातम्

अस्य दौरस्य पूर्वं हार्बर-दलेन शेन्हुआ-क्लबस्य ५ अंकैः अग्रता आसीत् । अस्य अपि अर्थः अस्ति यत् शेन्हुआ इत्यस्य चॅम्पियनशिप-आशां निरन्तरं कर्तुं विजयः अवश्यं भवति । अस्मिन् विषये दलस्य प्रशिक्षकः स्लुत्स्की इत्यनेन स्पष्टतया उक्तं यत् - "विजय इच्छितुं साहसस्य आवश्यकता भवति, तत्सह, यः न्यूनानि त्रुटयः करोति, एकः त्रुटिः सम्पूर्णस्य क्रीडायाः दिशां निर्धारयितुं शक्नोति" इति

अस्मिन् क्रीडने शेन्हुआ-क्लबस्य मुख्यः दक्षिणपक्षीयः याङ्ग् जेक्सियाङ्गः निलम्बितः अभवत्, विदेशीयसहायकः मनाफा च चोटितः अभवत्, तस्मात् सः पङ्क्तिं कर्तुं असमर्थः अभवत् । हार्बर-दलेन अद्यतनकाले ४३३ इति नियमितं प्रारम्भिकं पङ्क्तिं निरन्तरं कृतम्, पञ्च विदेशीयसहायकाः प्लस् वु लेइ इत्येतौ मध्यक्षेत्रे, अग्रभागे च प्रेषितवान्

उभयदलं विजयं प्राप्तुम् इच्छति स्म, अतः परदेशीयदलः प्रथमं गतिरोधं भङ्गं कृतवान् । प्रथमार्धस्य १२ तमे मिनिट् मध्ये हार्बर-दलेन वाङ्ग-शेन्चाओ-इत्यस्य सहायतां कृत्वा ततः शिरः-प्रहारेन गोलं कृतम् । परन्तु अग्रतां स्वीकृत्य हार्बर-दलस्य आघातः अभवत् । क्रीडायाः २३ तमे मिनिट् मध्ये वेइ जेन् इत्यनेन पृष्ठतः फर्नाण्डो इत्यस्य वत्सस्य मध्ये पादं पातितम्, ततः रेफरी मा निङ्गः प्रत्यक्षतया रक्तपत्रं बहिः निष्कास्य तं प्रेषितवान्

क्रीडायाः उत्तरार्धे संख्यात्मकं लाभं प्राप्तवती शेन्हुआ-क्लबः अधिकं कन्दुकं नियन्त्रितवान् । ७९ तमे मिनिट् मध्ये विकल्परूपेण आगतः यु हन्चाओ इत्यनेन अदूरे स्थितस्य हैगाङ्ग-दलस्य रक्षायाः अवसरं गृहीत्वा क्लियरं कृत्वा शक्तिशालिना शॉट्-द्वारा स्कोरं बद्धम् ततः शीघ्रमेव यु हन्चाओ वामतः त्वरितरूपेण अन्तः आगत्य क्रॉस् प्रेषितवान्, लुईस् इत्यस्य गोलं कृत्वा विपर्ययः पूर्णं कर्तुं साहाय्यं कृतवान् । स्थगितसमये लुईस् एकस्य गोलस्य अवसरं गृहीत्वा द्विवारं गोलं कृत्वा शेन्हुआ इत्यस्य स्कोरं ३-१ इति स्कोरेन ताडयितुं साहाय्यं कृतवान् ।

शेन्हुआ इत्यस्य विजयेन न केवलं चीनीसुपरलीग्-क्रीडायां हैगङ्ग-दलस्य ऐतिहासिकविजयस्य क्रमः समाप्तः (16 क्रमशः विजयाः), अपितु तेषां चॅम्पियनशिप-प्रतिस्पर्धायाः आशा अपि महती वर्धिता

स्रोतः - बीजिंग न्यूज स्पोर्ट्स्

संवाददाता : ली ली