समाचारं

अस्मिन् सत्रे चेङ्गडु चेङ्गडु-नगरस्य द्विगुणपराजयेन ताइशान्-दलेन लीग्-क्रीडायां त्रयः क्रीडाः हारस्य क्रमः समाप्तः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सत्रे चेङ्गडु चेङ्गडु-नगरस्य द्विगुणपराजयेन ताइशान्-दलेन लीग्-क्रीडायां त्रयः क्रीडाः हारस्य क्रमः समाप्तः

१७ अगस्तदिनाङ्के सायं शाण्डोङ्ग ताइशान्-दलेन चेङ्गडु-चेङ्गडु-विरुद्धं चीनीयसुपरलीग्-गृहक्रीडायाः २३ तमे दौरस्य आरम्भः कृतः । प्रथमार्धे बी जिन्हाओ इत्यस्य शिरःप्रहारस्य, उत्तरार्धे चेन् पु, डेल्गाडो च द्वौ गोलौ च अवलम्ब्य मुख्यबलस्य आधा भागं क्रीडन्तं ताइशान्-दलं पञ्चभिः विदेशीयक्रीडकैः आरब्धं चेङ्गडु चेङ्गडु-दलं ३:० इति समये पराजितवान्, ततः... ऋतुः तेषां प्रतिद्वन्द्वीनां द्विगुणपराजयेन लीगे त्रिक्रीडायाः हारस्य क्रमः समाप्तः ।

आगामिमङ्गलवासरे हेनान्-विरुद्धं एफए-कप-क्वार्टर्-फाइनल्-क्रीडा भविष्यति इति विचार्य, अस्मिन् सप्ताहे एएफसी-चैम्पियन्स्-लीग्-एलिट्-लीग्-क्रीडायां ताइशान्-दलेन, यस्य अधुना एव बैंकॉक्-युनाइटेड्-सहितं भयंकरं युद्धं जातम्, सः झेङ्ग-झेङ्ग-इत्यनेन सह परिवर्तनं कर्तुं चयनं कृतवान् लियू याङ्ग्, ली युआनी, का जैश्विलि इत्यादयः मुख्याः क्रीडकाः बेन्चे आसन्, आरम्भिकपङ्क्तौ च एकः एव विदेशीयः खिलाडी मार्सेल् आसीत् । आगन्तुकदलः पञ्चभिः विदेशीयक्रीडकैः आरब्धवान्, ते च आरम्भादेव आगन्तुकानां विरुद्धं गत्वा गृहदलस्य लक्ष्यं प्रति महत् आक्रमणं कृतवन्तः आरम्भस्य बहुकालं न व्यतीतः, आगन्तुकदलस्य विदेशीयसहायकः पलासिओस् एकं शॉट् शूटिंग् कर्तुं अवसरं प्राप्तवान्, परन्तु तस्य समाधानं वाङ्ग डालेइ इत्यनेन कृतम् । १२ तमे मिनिट् मध्ये निष्क्रियताइशान्-दलेन प्रतिहत्याने प्रथमं गोलं कृतम् : बी जिन्हाओ-इत्यनेन पेनाल्टी-क्षेत्रे हुआङ्ग-झेङ्ग्यु-इत्यस्मात् दीर्घं पासं प्राप्य चेन् पु-महोदयस्य वॉली-क्रीडा आगन्तुक-दलस्य गोलकीपर-जिआन्-इत्यनेन रक्षिता ताओ, तथा बी जिन्हाओ गोलस्य पुरतः शिरः कृतवान् । ताइशान्-दले सम्मिलितस्य अनन्तरं बी जिन्हाओ इत्यस्य एतत् प्रथमं लक्ष्यम् अपि अस्ति ।

गोलं स्वीकृत्य चेङ्गडु चेङ्गडु शीघ्रमेव प्रतिआक्रमणं कृत्वा स्कोरस्य समीकरणस्य प्रयासं कृतवान्, परन्तु ते गोलस्य अनेकाः अवसराः त्यक्तवन्तः, विदेशीयसहायकः फेलिप् रिक्तगोलस्य विरुद्धं गोलं कर्तुं असफलः अभवत् ४६ तमे मिनिट् मध्ये वाङ्ग डालेइ इत्यनेन पलासिओस् इत्यस्य एकलं गोलं रक्षितम् । प्रथमार्धस्य अन्ते ताइशान्-दलस्य अस्थायीरूपेण १:० अग्रता अभवत् ।