समाचारं

८ वादने वार्तायां पश्यामः丨जिंगशानपार्कस्य योजनानिर्माणविभागस्य प्रभारी व्यक्तिना सह साक्षात्कारः करियरविभागे प्रवेशितः परन्तु निष्कासितः अभवत्;

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वार्ता, अधिकानि अन्वेषणार्थं ८ वादने मिलित्वा। प्रतिदिनं प्रातः सायं ८ वादने समये मिलित्वा बृहत्तरं जगत् पश्यन्तु।

जिंगशान् "बीजिंग-मध्य-अक्षस्य" १५ धरोहरघटकेषु अन्यतमम् अस्ति । किं भवन्तः जिंगशानस्य इतिहासं जानन्ति ? केषु प्रकारेषु तस्य मूल्यं निहितम् ? भवतः भविष्यस्य योजनाः काः सन्ति ? अद्यैव बीजिंग-न्यूज-पत्रिकायाः ​​एकः संवाददाता जिंगशान्-उद्यानस्य योजना-निर्माण-विभागस्य प्रमुखेन डु यान्हुइ-इत्यनेन सह अनन्यसाक्षात्कारं कृतवान् ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य १२ दिनाङ्के जिंगशान्-उद्याने वान्चुन्-मण्डपस्य मध्य-अक्षस्य सुन्दरं दृश्यं बहवः पर्यटकाः अवलोकितवन्तः । बीजिंग न्यूजस्य संवाददाता पु फेङ्गस्य चित्रम्

२७ जुलै दिनाङ्के भारतस्य नवीनदिल्लीनगरे आयोजिते ४६ तमे युनेस्को-विश्वविरासतसम्मेलने “Beijing’s Central Axis—A Masterpiece of China’s Ideal Capital Order” इति विश्वविरासतां सूचीयां समावेशस्य प्रस्तावः पारितः डु यान्हुई इत्यनेन उक्तं यत् परिदृश्यसौन्दर्यशास्त्रस्य दृष्ट्या जिंगशान् बीजिंग-नगरस्य केन्द्रीय-अक्षस्य स्थानिक-अनुक्रमस्य पराकाष्ठा अस्ति तथा च बीजिंग-नगरस्य केन्द्रीय-अक्षेण निर्मितस्य नगरीय-दृश्यस्य महत्त्वपूर्णः भागः अस्ति

मिङ्ग्-वंशस्य योङ्गले-काले मिंग-वंशस्य संस्थापकः झू--इत्यनेन बीजिंग-महलस्य निर्माणं कृतवान् प्रासादस्य पृष्ठतः पृथिव्याः कृत्वा तस्य नामकरणं कृतवान् Long Live Mountain इति । किङ्ग्-वंशे अस्य नाम जिंगशान् इति अभवत् । डु यान्हुई इत्यनेन परिचयः कृतः यत् निषिद्धनगरस्य पश्चात् केन्द्रीय-अक्षे द्वितीयं बृहत्तमं भवनसङ्कुलं इति जिंगशान् शौहुआङ्ग-महलसङ्कुलं १९५५ तमे वर्षे ५७ वर्षाणां कृते बीजिंग-बाल-महलस्य हस्ते समर्पितं २०१३ तमे वर्षे नगरनेतृणां सांस्कृतिकावशेषविभागानाञ्च ध्यानेन समर्थनेन च, नगरपालिकानिकुञ्जप्रबन्धनकेन्द्रस्य समग्रसमन्वयेन च जिंगशानपार्कः बीजिंगबालमहलः च आधिकारिकतया समर्पिताः, येन दशकशः "कब्जा" इति स्थितिः समाप्तः शौहुआङ्ग-महलसङ्कुलम् ।