समाचारं

थाईलैण्डस्य पूर्वप्रधानमन्त्री थाक्सिन शिनावात्रा राजक्षमाप्राप्तेः अनन्तरं शीघ्रमेव मुक्तः भविष्यति! सः १ वर्षात् न्यूनं कारावासं कृतवान्, तस्य पुत्री पूर्वदिने प्रधानमन्त्री निर्वाचिता ।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मुख्यस्थानकस्य संवाददाता सीसीटीवी न्यूज इत्यस्य अनुसारम्स्थानीयसमये अगस्तमासस्य १७ दिनाङ्के ज्ञातं यत् तस्मिन् दिने निर्गतस्य थाई-राजकक्षमा-आदेशानुसारंथाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा क्षमा कृता अस्ति, सः शीघ्रमेव मुक्तः भविष्यति. थक्सिन् मूलतः अगस्तमासस्य ३१ दिनाङ्के स्वस्य दण्डस्य समाप्तिः भवितुम् अर्हति स्म ।

एतस्य राजक्षमायाः अनुसरणं कृत्वा .सम्पूर्णे थाईलैण्ड्देशे कारागारात् प्रायः ५०,००० कैदिनः मुक्ताः भविष्यन्ति

सिन्हुआ न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् २०२३ तमस्य वर्षस्य अगस्तमासे थाक्सिन् बहुवर्षेभ्यः निर्वासनस्य अनन्तरं थाइलैण्ड्देशं प्रत्यागतवान्, तत्क्षणमेव पुलिसैः गृहीतः । थाईलैण्ड्-देशस्य सर्वोच्चन्यायालयस्य निर्णयानुसारं थाक्सिन् इत्यस्य विरुद्धं आरोपितत्रयेषु अपराधेषु दोषी इति ज्ञात्वा अष्टवर्षकारावासस्य दण्डः दत्तः ।

२०२३ तमस्य वर्षस्य सेप्टेम्बर्-मासे थायलैण्ड्-देशस्य राजा थाक्सिन्-महोदयस्य दण्डं एकवर्षं यावत् न्यूनीकृतवान् । २०२४ तमस्य वर्षस्य फेब्रुवरीमासे थक्सिन् पेरोल् इत्यनेन कारागारात् मुक्तः अभवत् ।

अनेन गणनानुसारेण .अस्मिन् समये थाक्सिन् पूर्वमेव मुक्तः अभवत्, वास्तविकं दण्डं च एकवर्षात् न्यूनम् आसीत् ।

ज्ञातव्यं यत् पूर्वदिने एव थाक्सिन्-पुत्री थाईलैण्ड्-देशस्य नूतनप्रधानमन्त्रीरूपेण निर्वाचिता ।

२०२४ तमस्य वर्षस्य जूनमासस्य ५ दिनाङ्के स्थानीयसमये थाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा थाईलैण्ड्देशस्य बैंकॉक्-नगरस्य सौन्दर्यसलून्तः बहिः गतः । चित्र स्रोतः : दृश्य चीन