2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अगस्तमासस्य १७ दिनाङ्के १८:०० वादने Xiaomi इत्यनेन प्रथमवारं स्वस्य ग्रीष्मकालीनपरीक्षणस्य आधारः प्रकाशितः । लेई जुन् तथा शाओमी समूहस्य अध्यक्षः लु वेइबिङ्ग् इत्यनेन तुर्पन्-नगरे शाओमी इत्यस्य ग्रीष्मकालीनपरीक्षणस्य आधारे अस्मिन् वर्षे ग्रीष्मकालीनपरीक्षणस्य परिणामानां निरीक्षणं कृत्वा लाइव् प्रसारणद्वारा विपण्यं प्रति घोषितम्।
अस्मिन् लाइव प्रसारणे केचन नवीनतमाः आँकडा: प्रकाशिताः उदाहरणार्थं, Xiaomi इत्यस्य वर्तमानपरीक्षणमाइलेजः 70 लक्षं किलोमीटर् अतिक्रान्तवान् अस्ति तथा च Xiaomi इत्यस्य सम्पूर्णे वरिष्ठप्रबन्धनदले केवलं द्वयोः जनानां प्रतियोगितायाः अनुज्ञापत्रं नास्ति . तत्र केचन नूतनाः रणनीतिकयोजनाः अपि आधिकारिकतया विपण्यं प्रति घोषिताः सन्ति। यथा, Xiaomi Motors इति कम्पनी यूरोपीयविपण्ये प्रवेशार्थं अध्ययनं कुर्वन् अस्ति ।
परन्तु प्रेससमयपर्यन्तं ली जुन् इत्यनेन "साइवप्रसारणस्य समये शाओमी कदा एसयूवी-प्रक्षेपणं करिष्यति" इत्यादीनां हॉट्-बटन-प्रश्नानां प्रतिक्रिया न दत्ता आसीत् ।
काले काले लाइव प्रसारणस्य समये केचन दोषाः दृश्यन्ते स्म, यत्र निःशब्दाः शब्दाः, जामिंग्, तप्तगोधूमः च क्रमेण दृश्यन्ते स्म । लेइ जुन् इत्यस्य लाइव प्रसारणे प्रथमवारं एतत् दृश्यते । तेषु मूकध्वनिः कतिपयानि निमेषाणि यावत् आसीत्, गुञ्जमानं इलेक्ट्रॉनिकसङ्गीतं २० निमेषाधिकं यावत् स्थापितं, "लेईमहोदयः, गोधूमः विस्फोटितवान्" इति "सर्वः उक्तवान्" इति गुणकः तत्क्षणमेव १,००० अतिक्रान्तवान्
अनेककारकैः प्रभाविताः सन्तः अन्तर्जालदर्शकानां संख्या एकलक्षतः ५०,००० यावत् न्यूनीभूता । लेइ जुन् इत्यस्य सर्वेषु लाइव् प्रसारणेषु एषः निम्नस्तरः अस्ति । केचन टिप्पण्याः अवदन् यत्, "अस्य लाइव प्रसारणस्य वर्णनं कठिनम् अस्ति। लेई महोदय, भवान् ठीकः अस्ति वा?"