2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
सुलभं कारवार्ता अधुना एव २०२४ तमे वर्षे पेबलबीच् ऑटो शो इत्यस्य समयेमेबच्SL 680 Monogram इति आधिकारिकरूपेण विमोचितः नूतनः कारः ब्राण्डस्य प्रथमं परिवर्तनीयं क्रीडाकारम् अस्ति । एतत् अवगम्यते यत् नूतनं कारं एएमजी एसएल मॉडल् आधारितम् अस्ति, अधिकविलासितासाधनैः सुसज्जितं भविष्यति। तदतिरिक्तं नूतनकारस्य 4.0T द्वि-टर्बोचार्जड् V8 इञ्जिनं भवति ।
रूपस्य दृष्ट्या नूतनकारस्य एएमजी मायथोस् स्पीडस्टर अवधारणाकारस्य डिजाइनसंकल्पना समाविष्टा अस्ति अग्रभागस्य हुडः कृष्णवर्णीयं रक्तवर्णीयं च डिजाइनं स्वीकुर्वति, तथा च तस्मिन् मेबैच् LOGO बिल्ला मुद्रितं क्रोम-ट्रिम्-पट्टिका चालयति तदतिरिक्तं नूतनकारस्य अग्रभागस्य ग्रिलः अपि मेबच् इत्यस्य क्लासिकं सघनपट्टिकायुक्तं ऋजुजलप्रपातजालस्य डिजाइनं स्वीकुर्वति, तथा च बहुसंख्यया क्रोम-सज्जाभिः सुसज्जितम् अस्ति
शरीरस्य पार्श्वे नूतनकारस्य मृदु-शीर्ष-परिवर्तनीय-तन्त्रस्य उपयोगः भवति, परिवर्तनीय-वस्त्रे च Maybach LOGO इति मुद्रितम् अस्ति । तदतिरिक्तं नूतनकारस्य चक्राणि मेबच् इत्यस्य क्लासिकसघनस्पोक् डिजाइनस्य अपि उपयोगं कुर्वन्ति, पार्श्वस्कर्ट् अपि क्रोम इत्यनेन अलङ्कृताः सन्ति ।
कारस्य पृष्ठभागे नूतनकारस्य डिजाइनं मूलतः एएमजी एसएल इत्यस्य डिजाइनेन सह सङ्गतम् अस्ति, तस्मिन् एव काले उभयतः एग्जॉस्ट् आउटलेट् अपि योजितम् अस्ति मेबच् इत्यस्य क्लासिकं उपरितनं निम्नस्तरीयं च विन्यासं स्वीकुर्वन्तु ।
आन्तरिकस्य दृष्ट्या नूतनं कारं द्वयवर्णयोजनां स्वीकुर्वति, तस्य अनुकूलनं कर्तुं शक्यते च । विशेषतः, नूतनकारः पूर्णतया एलसीडी-इन्स्ट्रूमेंट-पटलेन, विलासपूर्णेन त्रि-स्पोक्-बहु-कार्य-सुगति-चक्रेण च सुसज्जितः अस्ति, केन्द्र-कन्सोल्-इत्येतत् समायोज्य-कोणस्य ऊर्ध्वाधर-विन्यास-स्पर्श-पर्दे अपि सुसज्जितम् अस्ति
शक्तिस्य दृष्ट्या नूतनकारः ४.०T द्वि-टर्बोचार्जड् V8 इञ्जिनेण सुसज्जितः अस्ति यस्य अधिकतमशक्तिः ५८५ अश्वशक्तिः अस्ति तथा च ९-गति-स्वचालित-संचरणेन सह मेलनं कृतम् अस्ति अवगम्यते यत् नूतनं वाहनम् आगामिवसन्तऋतौ प्रथमं यूरोपीयविपण्यं प्रति वितरितुं योजना अस्ति, पश्चात् उत्तर अमेरिका इत्यादिषु अन्येषु प्रदेशेषु विक्रीयते।