2024-08-17
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/Qi Qian, Observer Network] अमेरिकी "वाशिंग्टन पोस्ट" द्वारा 17 अगस्त दिनाङ्के एकस्याः अनन्यप्रतिवेदनस्य अनुसारं वार्तायां परिचिताः बहुविधाः राजनयिकाः अधिकारिणः च ज्ञातवन्तः यत् रूसः युक्रेन च अगस्तमासस्य अन्ते दोहानगरं प्रति प्रतिनिधिमण्डलं प्रेषयिष्यन्ति वार्ता आरब्धा,। कतारद्वारा मध्यस्थतां कृत्वा ऊर्जासुविधासु आक्रमणनिषेधस्य सीमितयुद्धविरामसम्झौते । तावत्पर्यन्तं एषः महत्त्वपूर्णः सम्झौता रूस-युक्रेन-देशयोः श्वसनस्थानं प्रदास्यति ।
परन्तु विषये परिचिताः जनाः अवदन् यत् रूसस्य कुर्स्क-प्रान्तस्य उपरि युक्रेन-सेनायाः आक्रमणेन नियोजित-वार्तालापेषु चराः योजिताः : युक्रेन-देशस्य मतं यत् एषा कार्यवाही तस्य सौदामिकी-चिप्स् वर्धयिष्यति, परन्तु एतेन कदमेन रूस-देशः क्रुद्धः अभवत्, “रूसी-वरिष्ठाः अधिकारिणः न इच्छन्ति दबावेन किमपि सम्झौतां करिष्यति।"
रूस-युक्रेन-प्रतिनिधिमण्डलस्य योजना दोहानगरे वार्तालापं कर्तुं वर्तते?
अस्मिन् वर्षे जूनमासे द्विदिनात्मके स्विस-शान्ति-शिखरसम्मेलने युक्रेन-सर्वकारेण स्वस्य १०-बिन्दु-शान्ति-योजनायाः समर्थनार्थं देशेभ्यः सक्रियरूपेण लॉबिंग् कृतम्, यस्मिन् रूस-सैनिकानाम् पूर्ण-निवृत्तिः अपि अन्तर्भवति स्म परन्तु सभायाः अनन्तरं विभिन्नदेशानां प्रतिनिधिभिः केवलं कैदीविनिमयस्य, परमाणुसुरक्षायाः, खाद्यसुरक्षायाः च प्रवर्धनं कृत्वा संयुक्तवक्तव्यं प्राप्तम्।
शिखरसम्मेलनस्य किञ्चित्कालानन्तरं कतारदेशेन ऊर्जायुद्धविरामस्य विचारः उत्थापितः, रूस-युक्रेन-देशयोः सह सम्भाव्ययोजनानां विषये चर्चां कर्तुं आरब्धम् इति विषये परिचिताः अधिकारिणः वदन्ति
२०२२ तमे वर्षे रूस-युक्रेन-युद्धस्य आरम्भात् आरभ्य रूस-युक्रेन-देशयोः इस्तान्बुल-नगरे गुप्तवार्ता सहितं बहुवारं वार्ता कृता, परन्तु उभयपक्षयोः परस्पर-आरोपाणां कारणेन ते सर्वे स्थगिताः सन्ति २०२२ तमस्य वर्षस्य जुलैमासे संयुक्तराष्ट्रसङ्घस्य नेतृत्वे रूसः, युक्रेन, तुर्की, संयुक्तराष्ट्रसङ्घः च संयुक्तरूपेण कृष्णसागरस्य बन्दरगाहेषु कृषिजन्यपदार्थानाम् निर्यातस्य विषये सम्झौते हस्ताक्षरं कृतवन्तः, परन्तु अन्ततः २०२३ तमस्य वर्षस्य जुलैमासे तस्य समाप्तिः अभवत्
युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् युक्रेनदेशः तदा एव व्यापकयुद्धविरामस्य विषये विचारं करिष्यति यदा रूसदेशः प्रथमं युक्रेनदेशस्य क्षेत्रात् सर्वाणि सैनिकाः निष्कासयति। परन्तु रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् इत्यनेन आग्रहः कृतः यत् युक्रेनदेशः रूसस्य सैनिकानाम् निवृत्तेः कल्पनां करोति, "एतत् कदापि न भविष्यति" इति ।
पुटिन् जूनमासे एकं भाषणं दत्तवान् यत् युक्रेनदेशः रूसीसैनिकनिवृत्तेः विषये कल्पनां करोति, यत् सर्वथा असम्भवम् अस्ति विदेशीयमाध्यमानां विडियोस्क्रीनशॉट्
वाशिङ्गटन-पोस्ट्-पत्रिकायाः मतं यत् रूस-युक्रेन-देशयोः वार्तायां भागं ग्रहीतुं इच्छा उभयदेशयोः किञ्चित्पर्यन्तं परिवर्तनं जातम् इति दर्शयति । सम्प्रति युक्रेनदेशिनः जुलै २०२२ कालासागरसम्झौतेः चीनपरिवहनसम्झौतेः उदाहरणं अनुसृत्य ऊर्जामूलसंरचनायाः आक्रमणानि स्थगयितुं सम्भाव्यसमझौतां प्राप्तुं रोचन्ते
समाचारानुसारं रूसदेशः एकवर्षात् अधिकं यावत् युक्रेनदेशस्य विद्युत्जालस्य उपरि क्रूज-क्षेपणास्त्रैः, ड्रोन्-इत्यनेन च बम-प्रहारं कुर्वन् अस्ति, येन सम्पूर्णे युक्रेन-देशे विद्युत्-केन्द्रेषु अपूरणीयक्षतिः भवति, देशे च बहुधा विद्युत्-विच्छेदः भवति तस्मिन् एव काले युक्रेनदेशेन रूसीतैलसुविधासु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं ड्रोन्-यानानां उपयोगः कृतः, सम्पूर्णे रूसदेशे स्थितानां बहूनां शोधनालयानाम्, गोदामानां, जलाशयानाम् च क्षतिः अभवत्
युक्रेनस्य विद्युत्जालस्य उपरि रूसस्य आक्रमणं क्रूरं प्रभावी च रणनीतिः इति प्रतिवेदने लिखितम् अस्ति यत् निरन्तरं विद्युत्विच्छेदेन युक्रेनदेशवासिनां दैनन्दिनजीवनं प्रभावितं जातम्, युद्धेन लकवाग्रस्तस्य अर्थव्यवस्थायाः गम्भीरं क्षतिः अपि अभवत्। युक्रेन-देशस्य अधिकारिणः चिन्ताम् अव्यक्तवन्तः यत् यदि रूसस्य बम-प्रहारः निरन्तरं भवति तर्हि युक्रेन-देशः शिशिरं जीवितुं न शक्नोति : शिशिरस्य अनन्तरं युक्रेन-देशस्य विद्युत्-आपूर्तिः प्रतिदिनं ५ तः ७ घण्टाः यावत् सीमितः भवितुम् अर्हति, अथवा तस्मात् न्यूनम्।
युक्रेनसेना रूसी मुख्यभूमिं आक्रमणं करोति, वार्तायां सम्भावना न्यूनीकृता
अगस्तमासस्य ६ दिनाङ्के स्थानीयसमये युक्रेन-सेना रूसस्य कुर्स्क-प्रान्तं भित्त्वा द्वन्द्वस्य प्रारम्भात् परं युक्रेन-देशेन रूसी-क्षेत्रे कृतः बृहत्तमः आक्रमणः आसीत् । कुर्स्क्-प्रदेशे आपत्कालस्य घोषणा कृता अस्ति ।
युक्रेन-सेना रूसी-मुख्यभूमिं प्रति आक्रमणं कृतवती, नियोजित-दोहा-वार्तायां चराः योजयित्वा । वार्तायां ज्ञानं विद्यमानः एकः राजनयिकः अवदत् यत् रूसदेशः तत् "विवृद्धिः" इति दृष्ट्वा कतार-अधिकारिभिः सह समागमं स्थगितवान्।यद्यपि रूसदेशः वार्ताम् रद्दं न कृतवान्, ते अस्मान् समयं ददातु इति अवदन् यद्यपि युक्रेनदेशः तथापि दोहानगरं प्रति प्रतिनिधिमण्डलं प्रेषयितुम् इच्छति स्म तथापि एकपक्षीयसमागमः निरर्थकः इति कारणेन अङ्गीकृतवान्।
युक्रेन-राष्ट्रपतिकार्यालयेन दोहा-समागमस्य प्रामाणिकतायाः पुष्टिः विज्ञप्तौ कृत्वा उक्तं यत् "मध्यपूर्वस्य स्थितिकारणात्" समागमः स्थगितः अस्ति किन्तु अगस्तमासस्य २२ दिनाङ्के विडियोद्वारा भविष्यति। रूसः व्हाइट हाउस् च अद्यापि अस्मिन् विषये किमपि टिप्पणीं न कृतवन्तौ।
अगस्तमासस्य १६ दिनाङ्के कुर्स्क्-प्रदेशे रूस-युक्रेनयोः युद्धं निरन्तरं जातम्
युक्रेन-पश्चिमयोः मतं यत् युक्रेन-सेनायाः रूसी-मुख्यभूमिं प्रति गमनम् अंशतः भविष्ये वार्तायां युक्रेन-देशं अधिकं उत्तोलनं दातुं भवति केचन रूसीविश्लेषकाः अपि एतादृशमेव मतं धारयन्ति यत् युक्रेनदेशस्य कुर्स्कक्षेत्रे साहसिकं आक्रमणं भविष्ये वार्तायां युक्रेनदेशाय सशक्तं सौदामिकीचिपं प्रदातुं शक्नोति, परन्तु तस्य आधारः अस्ति यत् युक्रेनदेशस्य सेना सफलतया दुर्गाणि निर्माय रूसस्य पूर्णप्रतिआक्रमणस्थानात् पूर्वं भूमिं धारयितुं शक्नोति .
परन्तु सैन्यविश्लेषकाः युक्रेनसेना रूसीक्षेत्रे नियन्त्रणं स्थापयितुं शक्नोति वा इति विषये संशयं प्रकटितवन्तः। अतः अपि महत्त्वपूर्णं यत् यद्यपि युक्रेन-सेना भूमिं गृहीत्वा सफलतया स्वस्य उत्तोलनं वर्धितवती तथापि आसन्नशान्तिवार्तालापस्य सम्भावना न्यूनीकृता इव दृश्यते।
वार्तायां परिचितः राजनयिकः अवदत् यत् कतारदेशः विगतमासद्वयात् कीव-मास्को-देशयोः सह ऊर्जा-आक्रमणानां स्थगनस्य व्यवस्थायाः विषये चर्चां कुर्वन् अस्ति तथा च पक्षद्वयं दोहा-नगरे मिलितुं सहमतः अस्ति, अतः केवलं लघुविवरणानि इस्त्रीकरणीयानि एव सन्ति। परन्तु कुर्स्क-युद्धस्य अनन्तरं रूसीजनाः संकोचम् अकरोत् इति विषये परिचितः अन्यः स्रोतः अवदत् ।
वरिष्ठरूसीकूटनीतिज्ञानाम् समीपस्थः रूसीशैक्षिकः सूचितवान् यत् युक्रेनसेनायाः कुर्स्क्-नगरे आक्रमणं कृत्वा पुटिन् सम्झौतां प्राप्तुं कोऽपि मूडः नास्ति इति। "रूसीनेतृत्वे वयं प्रायः दबावेन किमपि सम्झौतां न कुर्मः इति प्रसिद्धम् अस्ति।"
ज्ञातव्यं यत् रूसदेशः युक्रेनदेशस्य राष्ट्रपतिस्य जेलेन्स्की इत्यस्य वैधतायाः विषये बहुवारं प्रश्नं कृतवान् अस्ति। अस्मिन् वर्षे मेमासे जेलेन्स्की इत्यस्य पञ्चवर्षीयः राष्ट्रपतिपदस्य अवधिः समाप्तः । यथा यथा रूस-युक्रेनयोः मध्ये द्वन्द्वः प्रचलति तथा तथा युक्रेन-सर्वकारेण सैन्यकानूनस्य घोषणा कृता, नूतनराष्ट्रपतिनिर्वाचनं च अनिश्चितकालं यावत् स्थगितम् अस्ति
परन्तु वयं केन सह वार्तालापं कर्तुं गच्छामः? is that "the current (Ukraine) country Fuhrer इत्यस्य वैधता समाप्तम् अस्ति।” सः अवदत् यत् कीव-देशेन सह किमपि सार्थकं वार्तालापं कर्तुं रूसदेशः सर्वथा निश्चितः भवितुम् अर्हति यत् सः युक्रेन-देशस्य वैध-सर्वकारेण सह व्यवहारं करोति इति |.
अयं लेखः Observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।