समाचारं

डोङ्ग युहुई इत्यस्य स्वतन्त्रतायाः अनन्तरं यू मिन्होङ्ग् प्रथमवारं प्राच्यचयनस्य लाइव् प्रसारणकक्षे उपस्थितः

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्यान् टेक्नोलॉजी इत्यनेन अगस्तमासस्य १७ दिनाङ्के ज्ञापितं यत् यू मिन्होङ्ग्, डोङ्ग युहुई च "विच्छेदस्य" किञ्चित्कालानन्तरं यू मिन्होङ्गः, यः दीर्घकालं यावत् प्राच्यचयनस्य लाइव् प्रसारणे न दृश्यते स्म, सः अन्ततः उपस्थितः अभवत् अद्य प्राच्यचयनेन तृणभूमिसमूहनिर्माणक्रियाकलापः आयोजितः, प्राच्यचयनं च सम्प्रति दलनिर्माणगतिविज्ञानस्य लाइवप्रसारणं कुर्वन् अस्ति ।

अपराह्णे १५:०० वादनात् आरभ्य यू मिन्होङ्ग् इत्यनेन प्राच्यचयनदलस्य नेतृत्वं कृत्वा अश्वसवारीयाः अनुभवः कृतः, सूर्यास्तं च द्रष्टुं शक्यते अधुना ते आतिशबाजीयाः आनन्दं लभन्ते, अग्निकुण्डस्य परितः नृत्यं च कुर्वन्ति।

प्राच्यचयनलेखेन लघुदलनिर्माणस्य अनेकाः विडियोः प्रकाशिताः, येषु कतिपयेषु यु मिन्होङ्गः दृश्यते, येषु कतिपयेषु यू मिन्होङ्गः अश्वसवारः दृश्यते गतमासे राजीनामा दत्तवान् एंकर जिंग्वेन् अपि दलनिर्माणकार्यक्रमे उपस्थितः आसीत् ।

दलनिर्माणबसस्य आगमनानन्तरं यु मिन्होङ्गः एकैकं हस्तं कृत्वा एकैकं अभिवादनं कृतवान्, दलस्य सदस्यानां कृते काष्ठानि, टोप्याः च व्यवस्थापितवान्

विडियो सहितं पाठः अस्ति "सदस्य भाग्यशाली वस्तु न मिलित्वा किन्तु दीर्घकालं यावत् विरहस्य अनन्तरं पुनः मिलनम्! अस्माकं सर्वोत्तमः, दीर्घकालं न पश्यतु~" इति पाठः अस्ति।

भिडियो सहितं “मित्रयुक्तः शिक्षकः यु “दुष्टबालानां रक्षणाय अतीव गम्भीरः अस्ति” इति पाठः अस्ति ।

अपरपक्षे डोङ्ग युहुई इत्यस्य यूहुई ट्रैवल-दलः अस्मिन् समये सिन्जियाङ्ग-नगरं गत्वा मालम् आनेतुं क्षिन्जियाङ्ग-नगरे विशेषं लाइव-प्रसारणं आरब्धवान् । संयोगवशं ट्रेवलिंग् विद हुई इति चलच्चित्रे अपि डोङ्ग युहुइ इत्यस्य अश्वसवारस्य एकः भिडियो प्रकाशितः ।

ज्ञातव्यं यत् इदानीं द्वयोः पक्षयोः लाइव प्रसारणं भवति, उभयोः अपि एकलक्षाधिकाः जनाः अन्तर्जालद्वारा सन्ति । परन्तु अन्तरं यत् प्राच्यचयनं मालम् न आनयति, अपितु शुद्धं दलनिर्माणम् आनयति।

पूर्वं यू मिन्होङ्ग् इत्यनेन स्वस्य चिन्ता प्रकटिता यत् डोङ्ग युहुई इत्यस्य राजीनामा दत्तस्य अनन्तरं प्राच्यचयनस्य भागधारकसञ्चारसभायां सः लाइव् प्रसारणकक्षे उपस्थितः भवितुम् साहसं न कृतवान्:

"गतत्रिमासेषु अन्तर्जालहिंसायाः कारणेन मम प्रतिबिम्बस्य महती क्षतिः अभवत्। अन्तर्जालस्य मम षड्यंत्रस्य, आक्रमणस्य, कर्मचारिणां दुर्व्यवहारस्य च विषये अनन्ताः टिप्पण्याः अभवन्। इदं प्रतीयते यत् अहं सर्वाधिकं दुष्टः पूंजीपतिः, प्रमुखः च अभवम् the world मम वयसः कृते अहं बाह्यटिप्पणीनां चिन्तां न करोमि, परन्तु एते कम्पनीयाः व्यापारविकासं प्रभावितयन्ति एव।

मम स्वसहितं कम्पनी यत्किमपि चालनं करोति तत् दुविधायां वर्तते। रणनीतिकयोजनानां श्रृङ्खला कार्यान्वितुं न शक्यते, एकवारं किमपि कार्यं कृत्वा हिंसकप्रतिकूलता भविष्यति ।

यदि अहं घोषणां करोमि, कॅमेरा-पुरतः उपस्थितः अस्मि, अथवा एकान्ते यात्रायां भिडियो स्थापयति चेदपि कोऽपि मम समीपम् आगत्य मां ताडयिष्यति। एतेन डोङ्गफाङ्ग् सिलेक्शन् इति ऑनलाइन-विक्रय-कम्पनीरूपेण स्वस्य जीएमवी-वृद्धिं उपरिष्टात् दृष्टवती, परन्तु वस्तुतः तस्य अनेकानि कष्टानि सन्ति । " " .

डोङ्ग युहुई इत्यनेन राजीनामा दत्त्वा स्वतन्त्रः अभवत् ततः परं यू मिन्होङ्गः अन्ततः ओरिएंटल सेलेक्शन् लाइव् प्रसारणकक्षे साहसेन, किमपि चिन्तां विना च उपस्थितः भवितुम् अर्हति स्म