समाचारं

राष्ट्रीयविकाससुधारआयोगेन तथा च सम्बन्धितविभागैः निजीनिवेशनिधिं कारकप्रतिश्रुतिं च प्रवर्धयितुं कार्यतन्त्रं स्थापितं अस्ति।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२० तमे सीपीसी केन्द्रीयसमित्याः तृतीयपूर्णसत्रस्य भावनां सम्यक् कार्यान्वितुं तथा च दलकेन्द्रीयसमितेः राज्यपरिषदः च निर्णयानां व्यवस्थानां च अनुरूपं १६ अगस्तदिनाङ्के राष्ट्रियविकाससुधारआयोगेन संयुक्तरूपेण सूचना जारीकृता प्राकृतिकसंसाधनमन्त्रालयेन, पारिस्थितिकीपर्यावरणमन्त्रालयेन, वित्तीयपरिवेक्षणराज्यप्रशासनेन च सह निजीनिवेशस्य प्रवर्धनार्थं कोषस्य स्थापनां कर्तुं तथा च निजीनिवेशस्य विकासं अधिकं प्रवर्धयितुं कार्यतन्त्रस्य कारकप्रतिश्रुतिः।

सूचनायां उक्तं यत् राष्ट्रियविकाससुधारआयोगः परियोजनानि निजीपुञ्जं प्रति रोलिंग आधारेण प्रवर्तयिष्यति तथा च परिवहनं, ऊर्जा, जलसंरक्षणं इत्यादीनां प्रमुखमूलसंरचनापरियोजनानां प्रचारं वर्धयितुं केन्द्रीक्रियते। पात्रराष्ट्रीयमुख्यनिजीनिवेशपरियोजनानां कृते केन्द्रीयबजटस्य अन्तः निवेशस्य व्यवस्थां कृत्वा सर्वकारीयनिवेशसमर्थनं वर्धयिष्यते।

सूचनायां स्पष्टं भवति यत् राष्ट्रियविकाससुधारआयोगः देशस्य प्रमुखानि निजीनिवेशपरियोजनानि प्राकृतिकसंसाधनमन्त्रालयाय पारिस्थितिकीपर्यावरणमन्त्रालयाय च धकेलति, तथा च विभागद्वयं भूमिसमुद्रप्रयोगाय पर्यावरणप्रभावमूल्यांकनप्रतिश्रुतिषु च विशेषसमर्थनं प्रदास्यति एकस्मिन् समये, ते संयुक्तरूपेण निजी उद्यमानाम् मार्गदर्शनं करिष्यन्ति यत् ते समर्थननीतीनां सुनिश्चित्य तत्त्वानां पूर्णं उपयोगं करिष्यन्ति, निवेशनिर्णयप्रबन्धनस्य कारकानुमोदनसेवानां च अनुकूलनं करिष्यन्ति, निजीनिवेशपरियोजनानां कृते प्रारम्भिककार्यस्य गुणवत्तायां दक्षतायां च अधिकं सुधारं करिष्यन्ति

सूचनायां सूचितं यत् वित्तीयपरिवेक्षणस्य राज्यप्रशासनं तथा च राष्ट्रियविकाससुधारआयोगः निजीनिवेशस्य प्रवर्धनार्थं प्रासंगिकवित्तपोषणसमर्थननीतीनां अध्ययनं कृत्वा निर्माणं करिष्यति, वित्तीयसंस्थानां मार्गदर्शनं कृत्वा वित्तीयउत्पादानाम् सेवानां च नवीनतां कर्तुं, राष्ट्रियप्रमुखनिजीनिवेशस्य सूचीं च साझां करिष्यति projects with various banks and insurance institutions, who will वयं लक्षितवित्तपोषणसमर्थनं वर्धयिष्यामः, निजीनिवेशपरियोजनानां वित्तपोषणसुविधायाः स्तरं निरन्तरं सुधारयिष्यामः, निजीउद्यमानां कृते कठिनमहत्त्वपूर्णवित्तपोषणसमस्यानां समाधानं कर्तुं च सहायतां करिष्यामः।

अग्रिमे चरणे राष्ट्रियविकाससुधारआयोगस्य निवेशविभागः निजीनिवेशनिधिं कारकप्रतिश्रुतिं च प्रवर्धयितुं कार्यतन्त्रं कार्यान्वितुं, अधिकनिजीनिवेशपरियोजनानां कुशलकार्यन्वयनं सक्रियरूपेण प्रवर्धयितुं, जीवनशक्तिं च अधिकं उत्तेजितुं च प्रासंगिकपक्षैः सह कार्यं करिष्यति तथा निजीनिवेशस्य प्रेरणा।