समाचारं

चेङ्गडु-शंघाई, महाविद्यालयं गन्तुं उच्चगतिरेल् सहितम्! अयं महाविद्यालय अभिमुखीकरणसत्रम् अति "volumey" अस्ति।

2024-08-17

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१७ अगस्तदिनाङ्के प्रातः ६:०६ वादने टोङ्गजीविश्वविद्यालयस्य १५६ २०२४ नवीनशिक्षकाः, अभिभावकाः, कर्मचारिणः च वहन्तः जी२१९५ रेलयाना चेङ्गडु पूर्वस्थानकात् प्रस्थाय शङ्घाई होङ्गकियाओस्थानकं प्रति प्रस्थिता
▲प्रस्थान समारोह स्थल
अवगम्यते यत् एषः टोङ्गजी विश्वविद्यालयस्य "टोङ्गचुआंग" विशेषः रेलकार्यक्रमः अस्ति यः युन्नान, गुइझोउ, सिचुआन, चोङ्गकिंग तथा तिब्बतस्य टोङ्गजी विश्वविद्यालयस्य पूर्वविद्यार्थी संघेन टोङ्गजी विश्वविद्यालयस्य प्रवेशसमूहस्य तथा चीन रेलवे चेङ्गडु ब्यूरो समूह कंपनी, लिमिटेड, पञ्च प्रान्तेषु ( जिला, नगरम्) निःशुल्कप्रसवस्य सह 2024 कक्षायाः नवीनाः छात्राः विद्यालये प्रवेशं करिष्यन्ति।
"वयं आशास्महे यत् एतया पद्धत्या प्रत्येकं नूतनं टोङ्गजी-छात्रं गृहस्य उष्णतां अनुभवितुं शक्नोति, तथा च एतत् स्वस्य भावः तेषां भविष्यस्य अध्ययनस्य जीवनस्य च ठोसपृष्ठपोषणं भवतु इति चाङ्ग चेन् गङ्ग् इत्यनेन नूतनानां छात्राणां कृते आशीर्वादः प्रेषितः। "अहम् आशासे यत् भवान् 'कठोरता, व्यावहारिकता, एकता, नवीनता च' इति विद्यालयस्य भावनां समर्थयितुं शक्नोति, परिश्रमं कर्तुं शक्नोति, अन्वेषणस्य साहसं च कर्तुं शक्नोति। न केवलं उत्तमं शैक्षणिकं परिणामं प्राप्स्यति, अपितु भवान् इत्यादिषु सर्वेषु पक्षेषु अपि विकासं करिष्यति नैतिकसंवर्धनं सामाजिकाभ्यासं च, समाजप्रतिभायाः एकः स्तम्भः च भवति।"
चेन् गैङ्ग इत्यस्य मते एतत् प्रथमवारं न यत् सिचुआन् टोङ्गजी विश्वविद्यालयस्य पूर्वविद्यार्थीसङ्घः नूतनछात्राणां स्वागतं प्रेषणं च कृतवान् २०२२ तमे वर्षे २०२३ तमे वर्षे च पूर्वविद्यार्थीसङ्घः क्रमशः चार्टर्-विमानयानानां विशेषरेलयानानां च उपयोगं कृत्वा नूतनानां छात्राणां व्यवस्थां कृतवान् and parents with a convenient and warm admission experience , जीवनस्य सर्वेभ्यः क्षेत्रेभ्यः महत् ध्यानं आकर्षितवन्तः तथा च उत्तमं सामाजिकं परिणामं प्राप्तवन्तः।
विशेषरेलगाडी चेङ्गडुतः प्रस्थायति इति कारणस्य विषये वदन् चेन् गङ्गः अवदत् यत् सिचुआन् न केवलं टोङ्गजी इत्यस्य “द्वितीयं गृहनगरम्” अपितु विद्यालयस्य महत्त्वपूर्णेषु छात्रस्रोतेषु अन्यतमम् अस्ति अस्मिन् वर्षे टोङ्गजी विश्वविद्यालयेन सिचुआन्-नगरे कुलम् २४८ स्नातक-छात्राणां प्रवेशः कृतः । गतवर्षस्य अपेक्षया ९ अधिकं "अतः चेङ्गडुतः आरम्भः अधिकं प्रतिनिधित्वं करोति।"
▲ झाङ्ग ज़िन्, टोंगजी विश्वविद्यालयस्य अर्थशास्त्रस्य प्रबन्धनस्य च विद्यालये सहायकप्रोफेसरः
१३ घण्टायाः वाहनयानस्य कालखण्डे विद्यालयेन न केवलं नवीनशिक्षकाणां कृते सिचुआन्-शाङ्घाई-स्वादैः सह त्रीणि स्वादिष्टानि भोजनानि व्यवस्थापितानि, अपितु विविधानि क्रियाकलापाः अपि परिकल्पितानि टोङ्गजी विश्वविद्यालयस्य अर्थशास्त्रस्य प्रबन्धनस्य च विद्यालयस्य सहायकप्रोफेसरः झाङ्ग ज़िन् "एजीआई अस्माकं विश्वं कथं आकारयिष्यति" इति विशेषं रेलपाठ्यक्रमम् आनयत् यत् नवीनाः छात्राः टोङ्गजी विश्वविद्यालयस्य कृत्रिमबुद्धेः उदयमानं प्रमुखं अवगन्तुं शक्नुवन्ति, यत् देशस्य अग्रणी अस्ति , तथा कृत्रिमबुद्धेः नवीनतमविकासः। तदतिरिक्तं यात्रासूचौ ढोलकवादनम्, पुष्पाणि पारयितुं, प्रदर्शनानि, नूतनछात्राणां विद्यालये प्रवेशाय निर्देशान् व्याख्यायमानाः पुरातनाः छात्राः इत्यादीनि क्रियाकलापाः व्यवस्थाः च सन्ति
शङ्घाईनगरे रेलयानस्य आगमनानन्तरं टोङ्गजीविश्वविद्यालयः छात्रान् सुरक्षिततया विद्यालयं प्रति परिवहनार्थं प्रासंगिकमहाविद्यालयेभ्यः, बसयानेभ्यः च शिक्षकाणां व्यवस्थां करिष्यति इति सूचना अस्ति।
वेन् हे लिञ्जिया
सिचुआन टोंगजी विश्वविद्यालय पूर्व छात्र संघ के अनुसार
सम्पादक चेन यिक्सी
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया